Kathinabhedaṃ

Kathinaatthatādivaṇṇanā

403. Kathine – aṭṭha mātikāti khandhake vuttā pakkamanantikādikā aṭṭha. Palibodhānisaṃsāpi pubbe vuttā eva.

404.Payogassāti cīvaradhovanādino sattavidhassa pubbakaraṇassatthāya yo udakāharaṇādiko payogo kayirati, tassa payogassa. Katame dhammā anantarapaccayena paccayoti anāgatavasena anantarā hutvā katame dhammā paccayā hontīti attho. Samanantarapaccayenāti suṭṭhu anantarapaccayena, anantarapaccayameva āsannataraṃ katvā pucchati. Nissayapaccayenāti uppajjamānassa payogassa nissayaṃ ādhārabhāvaṃ upagatā viya hutvā katame dhammā paccayā hontīti attho. Upanissayapaccayenāti upetena nissayapaccayena; nissayapaccayameva upagatataraṃ katvā pucchati. Purejātapaccayenāti iminā paṭhamaṃ uppannassa paccayabhāvaṃ pucchati. Pacchājātapaccayenāti iminā pacchā uppajjanakassa paccayabhāvaṃ pucchati. Sahajātapaccayenāti iminā apubbaṃ acarimaṃ uppajjamānānaṃ paccayabhāvaṃ pucchati. Pubbakaraṇassāti dhovanādino pubbakaraṇassa. Paccuddhārassāti purāṇasaṅghāṭiādīnaṃ paccuddharaṇassa. Adhiṭṭhānassāti kathinacīvarādhiṭṭhānassa. Atthārassāti kathinatthārassa. Mātikānañca palibodhānañcāti aṭṭhannaṃ mātikānaṃ dvinnañca palibodhānaṃ. Vatthussāti saṅghāṭiādino kathinavatthussa; sesaṃ vuttanayameva.

Evaṃ yañca labbhati yañca na labbhati, sabbaṃ pucchitvā idāni yaṃ yassa labbhati, tadeva dassento pubbakaraṇaṃ payogassātiādinā nayena vissajjanamāha. Tassattho – yaṃ vuttaṃ ‘‘payogassa katame dhammā’’tiādi, tattha vuccate, pubbakaraṇaṃ payogassa anantarapaccayena paccayo, samanantaranissayaupanissayapaccayena paccayo. Payogassa hi sattavidhampi pubbakaraṇaṃ yasmā tena payogena nipphādetabbassa pubbakaraṇassatthāya so payogo kayirati, tasmā imehi catūhi paccayehi paccayo hoti. Purejātapaccaye panesa uddiṭṭhadhammesu ekadhammampi na labhati, aññadatthu pubbakaraṇassa sayaṃ purejātapaccayo hoti, payoge sati pubbakaraṇassa nipphajjanato . Tena vuttaṃ – ‘‘payogo pubbakaraṇassa purejātapaccayena paccayo’’ti. Pacchājātapaccayaṃ pana labhati, tena vuttaṃ – ‘‘pubbakaraṇaṃ payogassa pacchājātapaccayena paccayo’’ti. Pacchā uppajjanakassa hi pubbakaraṇassa atthāya so payogo kayirati. Sahajātapaccayaṃ pana mātikāpalibodhānisaṃsasaṅkhāte pannarasa dhamme ṭhapetvā añño payogādīsu ekopi dhammo na labhati, te eva hi pannarasa dhammā saha kathinatthārena ekato nipphajjantīti aññamaññaṃ sahajātapaccayā honti. Tena vuttaṃ – ‘‘pannarasa dhammā sahajātapaccayena paccayo’’ti. Etenupāyena sabbapadavissajjanāni veditabbāni.

Pubbakaraṇanidānādivibhāgavaṇṇanā

405.Pubbakaraṇaṃ kiṃnidānantiādipucchāvissajjanaṃ uttānameva.

406-7. ‘‘Payogo kiṃnidāno’’tiādīsu pucchādvayavissajjanesu hetunidāno paccayanidānoti ettha cha cīvarāni hetu ceva paccayo cāti veditabbāni. Pubbapayogādīnañhi sabbesaṃ tāniyeva hetu, tāni paccayo. Na hi chabbidhe cīvare asati payogo atthi, na pubbakaraṇādīni, tasmā ‘‘payogo hetunidāno’’tiādi vuttaṃ.

408. Saṅgahavāre – vacībhedenāti ‘‘imāya saṅghāṭiyā, iminā uttarāsaṅgena, iminā antaravāsakena kathinaṃ attharāmī’’ti etena vacībhedena. Katimūlādipucchāvissajjane – kiriyā majjheti paccuddhāro ceva adhiṭṭhānañca.

411.Vatthuvipannaṃ hotīti akappiyadussaṃ hoti. Kālavipannaṃ nāma ajja dāyakehi dinnaṃ sve saṅgho kathinatthārakassa deti. Karaṇavipannaṃ nāma tadaheva chinditvā akataṃ.

Kathinādijānitabbavibhāgavaṇṇanā

412. Kathinaṃ jānitabbantiādipucchāya vissajjane – tesaññeva dhammānanti yesu rūpādidhammesu sati kathinaṃ nāma hoti, tesaṃ samodhānaṃ missībhāvo. Nāmaṃ nāmakammantiādinā pana ‘‘kathina’’nti idaṃ bahūsu dhammesu nāmamattaṃ, na paramatthato eko dhammo atthīti dasseti.

Catuvīsatiyā ākārehīti ‘‘na ullikhitamattenā’’tiādīhi pubbe vuttakāraṇehi. Sattarasahi ākārehīti ‘‘ahatena atthataṃ hoti kathina’’ntiādīhi pubbe vuttakāraṇehi. Nimittakammādīsu yaṃ vattabbaṃ sabbaṃ kathinakkhandhakavaṇṇanāyaṃ vuttaṃ.

416.Ekuppādā ekanirodhāti uppajjamānāpi ekato uppajjanti, nirujjhamānāpi ekato nirujjhanti. Ekuppādā nānānirodhāti uppajjamānā ekato uppajjanti, nirujjhamānā nānā nirujjhanti. Kiṃ vuttaṃ hoti ? Sabbepi atthārena saddhiṃ ekato uppajjanti, atthāre hi sati uddhāro nāma. Nirujjhamānā panettha purimā dve atthārena saddhiṃ ekato nirujjhanti, uddhārabhāvaṃ pāpuṇanti. Atthārassa hi nirodho etesañca uddhārabhāvo ekakkhaṇe hoti, itare nānā nirujjhanti. Tesu uddhārabhāvaṃ pattesupi atthāro tiṭṭhatiyeva. Sesaṃ sabbattha uttānamevāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Kathinabhedavaṇṇanā niṭṭhitā.

Paññattivaggavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app