Sedamocanagāthā

(1) Avippavāsapañhāvaṇṇanā

479. Sedamocanagāthāsu asaṃvāsoti uposathapavāraṇādinā saṃvāsena asaṃvāso. Sambhogo ekacco tahiṃ na labbhatīti akappiyasambhogo na labbhati, nahāpanabhojanādipaṭijagganaṃ pana mātarāyeva kātuṃ labbhati. Avippavāsena anāpattīti sahagāraseyyāya anāpatti. Pañhā mesā kusalehi cintitāti esā pañhā kusalehi paṇḍitehi cintitā. Assā vissajjanaṃ dārakamātuyā bhikkhuniyā veditabbaṃ, tassā hi puttaṃ sandhāyetaṃ vuttanti.

Avissajjitagāthā garubhaṇḍaṃ sandhāya vuttā, attho panassā garubhaṇḍavinicchaye vuttoyeva.

Dasa puggale na vadāmīti senāsanakkhandhake vutte dasa puggale na vadāmi. Ekādasa vivajjiyāti ye mahākhandhake ekādasa vivajjanīyapuggalā vuttā, tepi na vadāmi. Ayaṃ pañhā naggaṃ bhikkhuṃ sandhāya vuttā.

Kathaṃ nu sikkhāya asādhāraṇoti pañhā nahāpitapubbakaṃ bhikkhuṃ sandhāya vuttā. Ayañhi khurabhaṇḍaṃ pariharituṃ na labhati, aññe labhanti; tasmā sikkhāya asādhāraṇo.

Taṃ puggalaṃ katamaṃ vadanti buddhāti ayaṃ pañhā nimmitabuddhaṃ sandhāya vuttā.

Adhonābhiṃvivajjiyāti adhonābhiṃ vivajjetvā. Ayaṃ pañhā yaṃ taṃ asīsakaṃ kabandhaṃ, yassa ure akkhīni ceva mukhañca hoti, taṃ sandhāya vuttā.

Bhikkhu saññācikāya kuṭinti ayaṃ pañhā tiṇacchādanaṃ kuṭiṃ sandhāya vuttā. Dutiyapañhā sabbamattikāmayaṃ kuṭiṃ sandhāya vuttā.

Āpajjeyya garukaṃ chejjavatthunti ayaṃ pañhā vajjapaṭicchādikaṃ bhikkhuniṃ sandhāya vuttā. Dutiyapañhā paṇḍakādayo abhabbapuggale sandhāya vuttā. Ekādasapi hi te gihibhāveyeva pārājikaṃ pattā.

Vācāti vācāya anālapanto. Giraṃ no ca pare bhaṇeyyāti ‘‘iti ime sossantī’’ti parapuggale sandhāya saddampi na nicchāreyya. Ayaṃ pañhā ‘‘santiṃ āpattiṃ nāvikareyya, sampajānamusāvādassa hotī’’ti imaṃ musāvādaṃ sandhāya vuttā. Tassa hi bhikkhuno adhammikāya paṭiññāya tuṇhībhūtassa nisinnassa manodvāre āpatti nāma natthi. Yasmā pana āvikātabbaṃ na āvikaroti, tenassa vacīdvāre akiriyato ayaṃ āpatti samuṭṭhātīti veditabbā.

Saṅghādisesā caturoti ayaṃ pañhā aruṇugge gāmantarapariyāpannaṃ nadipāraṃ okkantabhikkhuniṃ sandhāya vuttā, sā hi sakagāmato paccūsasamaye nikkhamitvā aruṇuggamanakāle vuttappakāraṃ nadipāraṃ okkantamattāva rattivippavāsagāmantaranadipāragaṇamhāohīyanalakkhaṇena ekappahāreneva caturo saṅghādisese āpajjati.

Siyā āpattiyo nānāti ayaṃ pañhā ekatoupasampannā dve bhikkhuniyo sandhāya vuttā. Tāsu hi bhikkhūnaṃ santike ekatoupasampannāya hatthato gaṇhantassa pācittiyaṃ, bhikkhunīnaṃ santike ekatoupasampannāya hatthato gaṇhantassa dukkaṭaṃ.

Caturo janā saṃvidhāyāti ācariyo ca tayo ca antevāsikā chamāsakaṃ bhaṇḍaṃ avahariṃsu, ācariyassa sāhatthikā tayo māsakā, āṇattiyāpi tayova tasmā thullaccayaṃ āpajjati , itaresaṃ sāhatthiko ekeko, āṇattikā pañcāti tasmā pārājikaṃ āpajjiṃsu. Ayamettha saṅkhepo. Vitthāro pana adinnādānapārājike saṃvidāvahāravaṇṇanāyaṃ vutto.

(2) Pārājikādipañhāvaṇṇanā

480.Chiddaṃ tasmiṃ ghare natthīti ayaṃ pañhā dussakuṭiādīni santhatapeyyālañca sandhāya vuttā.

Telaṃ madhuṃ phāṇitanti gāthā liṅgaparivattaṃ sandhāya vuttā.

Nissaggiyenāti gāthā pariṇāmanaṃ sandhāya vuttā. Yo hi saṅghassa pariṇatalābhato ekaṃ cīvaraṃ attano, ekaṃ aññassāti dve cīvarāni ‘‘ekaṃ mayhaṃ, ekaṃ tassa dehī’’ti ekapayaogena pariṇāmeti, so nissaggiyapācittiyañceva suddhikapācittiyañca ekato āpajjati.

Kammañca taṃ kuppeyya vaggapaccayāti ayaṃ pañhā dvādasayojanapamāṇesu bārāṇasiādīsu nagaresu gāmasīmaṃ sandhāya vuttā.

Padavītihāramattenāti gāthā sañcarittaṃ sandhāya vuttā, atthopi cassā sañcarittavaṇṇanāyameva vutto.

Sabbāni tāni nissaggiyānīti ayaṃ pañhā aññātikāya bhikkhuniyā dhovāpanaṃ sandhāya vuttā. Sace hi tiṇṇampi cīvarānaṃ kākaūhadanaṃ vā kaddamamakkhitaṃ vā kaṇṇaṃ gahetvā bhikkhunī udakena dhovati, bhikkhussa kāyagatāneva nissaggiyāni honti.

Saraṇagamanampi na tassa atthīti saraṇagamanaupasampadāpi natthi. Ayaṃ pana pañhā mahāpajāpatiyā upasampadaṃ sandhāya vuttā.

Haneyyaanariyaṃ mandoti tañhi itthiṃ vā purisaṃ vā anariyaṃ haneyya. Ayaṃ pañhā liṅgaparivattena itthibhūtaṃ pitaraṃ purisabhūtañca mātaraṃ sandhāya vuttā.

Na tenānantaraṃ phuseti ayaṃ pañhā migasiṅgatāpasasīhakumārādīnaṃ viya tiracchānamātāpitaro sandhāya vuttā.

Acodayitvāti gāthā dūtenupasampadaṃ sandhāya vuttā. Codayitvāti gāthā paṇḍakādīnaṃ upasampadaṃ sandhāya vuttā. Kurundiyaṃ pana ‘‘paṭhamagāthā aṭṭha asammukhākammāni, dutiyā anāpattikassa kammaṃ sandhāya vuttā’’ti āgataṃ.

Chindantassa āpattīti vanappatiṃ chindantassa pārājikaṃ, tiṇalatādiṃ chindantassa pācittiyaṃ, aṅgajātaṃ chindantassa thullaccayaṃ. Chindantassa anāpattīti kese ca nakhe ca chindantassa anāpatti. Chādentassa āpattīti attano āpattiṃ chādentassa aññesaṃ vā āpattiṃ. Chādentassa anāpattīti gehādīni chādentassa anāpatti.

Saccaṃbhaṇantoti gāthāya ‘‘sikharaṇīsi ubhatobyañjanāsī’’ti saccaṃ bhaṇanto garukaṃ āpajjati, sampajānamusāvāde pana musā bhāsato lahukāpatti hoti, abhūtārocane musā bhaṇanto garukaṃ āpajjati, bhūtārocane saccaṃ bhāsato lahukāpatti hotīti.

(3) Pācittiyādipañhāvaṇṇanā

481.Adhiṭṭhitanti gāthā nissaggiyacīvaraṃ anissajjitvā paribhuñjantaṃ sandhāya vuttā.

Atthaṅgate sūriyeti gāthā romanthakaṃ sandhāya vuttā.

Na rattacittoti gāthāya ayamattho – rattacitto methunadhammapārājikaṃ āpajjati. Theyyacitto adinnādānapārājikaṃ, paraṃ maraṇāya cetento manussaviggahapārājikaṃ, saṅghabhedako pana na rattacitto na ca pana theyyacitto na cāpi so paraṃ maraṇāya cetayi, salākaṃ panassa dentassa hoti chejjaṃ, pārājikaṃ hoti, salākaṃ paṭiggaṇhantassa bhedakānuvattakassa thullaccayaṃ.

Gaccheyya aḍḍhayojananti ayaṃ pañhā suppatiṭṭhitanigrodhasadisaṃ ekakulassa rukkhamūlaṃ sandhāya vuttā.

Kāyikānīti ayaṃ gāthā sambahulānaṃ itthīnaṃ kese vā aṅguliyo vā ekato gaṇhantaṃ sandhāya vuttā.

Vācasikānīti ayaṃ gāthā ‘‘sabbā tumhe sikharaṇiyo’’tiādinā nayena duṭṭhullabhāṇiṃ sandhāya vuttā.

Tissitthiyo methunaṃ taṃ na seveti tisso itthiyo vuttā, tāsupi yaṃ taṃ methunaṃ nāma, taṃ na sevati. Tayo puriseti tayo purisepi upagantvā methunaṃ na sevati. Tayo anariyapaṇḍaketi ubhatobyañjanasaṅkhāte tayo anariye tayo ca paṇḍaketi imepi cha jane upagantvā methunaṃ na sevati. Na cācare methunaṃ byañjanasminti anulomapārājikavasenapi methunaṃ nācarati. Chejjaṃ siyā methunadhammapaccayāti siyā methunadhammapaccayā pārājikanti. Ayaṃ pañhā aṭṭhavatthukaṃ sandhāya vuttā, tassā hi methunadhammassa pubbabhāgaṃ kāyasaṃsaggaṃ āpajjituṃ vāyamantiyā methunadhammapaccayā chejjaṃ hoti.

Mātaraṃ cīvaranti ayaṃ gāthā piṭṭhisamaye vassikasāṭikatthaṃ satuppādakaraṇaṃ sandhāya vuttā. Vinicchayo panassā vassikasāṭikasikkhāpadavaṇṇanāyameva vutto.

Kuddho ārādhako hotīti gāthā titthiyavattaṃ sandhāya vuttā. Titthiyo hi vattaṃ pūrayamāno titthiyānaṃ vaṇṇe bhaññamāne kuddho ārādhako hoti, vatthuttayassa vaṇṇe bhaññamāne kuddho gārayho hotīti tatthevassā vitthāro vutto. Dutiyagāthāpi tameva sandhāya vuttā.

Saṅghādisesantiādi gāthā yā bhikkhunī avassutāva avassutassa purisassa hatthato piṇḍapātaṃ gahetvā manussamaṃsalasuṇapaṇītabhojanasesaakappiyamaṃsehi saddhiṃ omadditvā ajjhoharati, taṃ sandhāya vuttā.

Eko upasampanno eko anupasampannoti gāthā ākāsagataṃ sandhāya vuttā. Sace hi dvīsu sāmaṇeresu eko iddhiyā kesaggamattampi pathaviṃ muñcitvā nisinno hoti, so anupasampanno nāma hoti. Saṅghenāpi ākāse nisīditvā bhūmigatassa kammaṃ na kātabbaṃ. Sace karoti, kuppati.

Akappakatanti gāthā acchinnacīvarakaṃ bhikkhuṃ sandhāya vuttā. Tasmiṃyeva cassā sikkhāpade vitthārena vinicchayopi vutto.

Na deti na paṭiggaṇhātīti nāpi uyyojikā deti, na uyyojitā tassā hatthato gaṇhāti. Paṭiggaho tena na vijjatīti teneva kāraṇena uyyojikāya hatthato uyyojitāya paṭiggaho na vijjati. Āpajjati garukanti evaṃ santepi avassutassa hatthato piṇḍapātaggahaṇe uyyojentī saṅghādisesāpattiṃ āpajjati. Tañca paribhogapaccayāti tañca pana āpattiṃ āpajjamānā tassā uyyojitāya paribhogapaccayā āpajjati . Tassā hi bhojanapariyosāne uyyojikāya saṅghādiseso hotīti. Dutiyagāthā tassāyeva udakadantaponaggahaṇe uyyojanaṃ sandhāya vuttā.

Na bhikkhunī no ca phuseyya vajjanti sattarasakesu hi aññataraṃ āpattiṃ āpajjitvā anādariyena chādayamānāpi bhikkhunī chādanapaccayā vajjaṃ na phusati, aññaṃ navaṃ āpattiṃ nāpajjati, paṭicchannāya vā appaṭicchannāya vā āpattiyā pakkhamānattameva labhati. Ayaṃ pana bhikkhunīpi na hoti, sāvasesañca garukaṃ āpajjitvā chādetvā vajjaṃ na phusati. Pañhā mesā kusalehi cintitāti ayaṃ kira pañhā ukkhittakabhikkhuṃ sandhāya vuttā. Tena hi saddhiṃ vinayakammaṃ natthi, tasmā so saṅghādisesaṃ āpajjitvā chādento vajjaṃ na phusatīti.

Sedamocanagāthāvaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app