Uposathādipucchāvissajjanā

332. ‘‘Uposathakammassa ko ādī’’tiādīnaṃ pucchānaṃ vissajjane sāmaggī ādīti ‘‘uposathaṃ karissāmā’’ti sīmaṃ sodhetvā chandapārisuddhiṃ āharitvā sannipatitānaṃ kāyasāmaggī ādi. Kiriyā majjheti pubbakiccaṃ katvā pātimokkhaosāraṇakiriyā majjhe. Niṭṭhānaṃ pariyosānanti ‘‘tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabba’’nti idaṃ pātimokkhaniṭṭhānaṃ pariyosānaṃ. Pavāraṇākammassa sāmaggī ādīti ‘‘pavāraṇaṃ karissāmā’’ti sīmaṃ sodhetvā chandapavāraṇaṃ āharitvā sannipatitānaṃ kāyasāmaggī ādi. Kiriyā majjheti pavāraṇāñatti ca pavāraṇākathā ca majjhe, saṅghanavakassa ‘‘passanto paṭikarissāmī’’ti vacanaṃ pariyosānaṃ. Tajjanīyakammādīsu vatthu nāma yena vatthunā kammāraho hoti, taṃ vatthu. Puggaloti yena taṃ vatthu kataṃ, so puggalo. Kammavācā pariyosānanti ‘‘kataṃ saṅghena itthannāmassa bhikkhuno tajjanīyakammaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti evaṃ tassā tassā kammavācāya avasānavacanaṃ pariyosānaṃ. Sesaṃ sabbattha uttānamevāti

Uposathādipucchāvissajjanāvaṇṇanā niṭṭhitā.

Atthavasapakaraṇāvaṇṇanā

334. Atthavasapakaraṇe – dasa atthavasetiādīsu yaṃ vattabbaṃ taṃ paṭhamapārājikavaṇṇanāyameva vuttaṃ. Yaṃ saṅghasuṭṭhu taṃ saṅghaphāsūtiādīsu uparimaṃ uparimaṃ padaṃ heṭṭhimassa heṭṭhimassa padassa attho.

Atthasataṃdhammasatantiādimhi pana yadetaṃ dasasu padesu ekekaṃ mūlaṃ katvā dasakkhattuṃ yojanāya padasataṃ vuttaṃ. Tattha pacchimassa pacchimassa padassa vasena atthasataṃ purimassa purimassa vasena dhammasataṃ veditabbaṃ. Atha vā ye dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ, ye pubbe paṭhamapārājikavaṇṇanāyaṃ ‘‘tattha saṅghasuṭṭhutā nāma saṅghassa suṭṭhubhāvo ‘suṭṭhu devā’ti āgataṭṭhāne viya ‘suṭṭhu bhante’ti vacanasampaṭicchanabhāvo, yo ca tathāgatassa vacanaṃ sampaṭicchati, tassa taṃ dīgharattaṃ hitāya sukhāya hoti, tasmā saṅghassa ‘suṭṭhu bhante’ti mama vacanasampaṭicchanatthaṃ paññapessāmi asampaṭicchane ādīnavaṃ sampaṭicchane ca ānisaṃsaṃ dassetvā na balakkārena abhibhavitvāti etamatthaṃ āvikaronto āha – saṅghasuṭṭhutāyā’’ti evamādinā nayena vaṇṇitā, tesaṃ idha dasakkhattuṃ āgatattā atthasataṃ tadatthajotakānañca padānaṃ vasena dhammasataṃ veditabbaṃ. Idāni atthajotakānaṃ niruttīnaṃ vasena niruttisataṃ, dhammabhūtānaṃ niruttīnaṃ vasena niruttisatanti dve niruttisatāni, atthasate ñāṇasataṃ, dhammasate ñāṇasataṃ, dvīsu niruttisatesu dve ñāṇasatānīti cattāri ñāṇasatāni ca veditabbāni.

‘‘Atthasataṃ dhammasataṃ, dve niruttisatāni;

Cattāri ñāṇasatāni, atthavase pakaraṇe’’ti.

Iti hi yaṃ vuttaṃ, idametaṃ paṭicca vuttanti.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Mahāvaggavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app