Pañcavaggo

Kammavaggavaṇṇanā

482. Kammavagge catunnaṃ kammānaṃ nānākaraṇaṃ samathakkhandhake vuttameva. Kiñcāpi vuttaṃ, atha kho ayaṃ kammavinicchayo nāma ādito paṭṭhāya vuccamāno pākaṭo hoti, tasmā ādito paṭṭhāyevettha vattabbaṃ vadissāma. Cattārīti kammānaṃ gaṇanaparicchedavacanametaṃ. Kammānīti paricchinnakammanidassanaṃ. Apalokanakammaṃ nāma sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyā tikkhattuṃ sāvetvā kattabbaṃ kammaṃ. Ñattikammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā kattabbaṃ kammaṃ. Ñattidutiyakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā ekāya ca anussāvanāyāti evaṃ ñattidutiyāya anussāvanāya kattabbaṃ kammaṃ. Ñatticatutthakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā tīhi ca anussāvanāhīti evaṃ ñatticatutthāhi tīhi anussāvanāhi kattabbaṃ kammaṃ.

Tattha apalokanakammaṃ apaloketvāva kātabbaṃ, ñattikammādivasena na kātabbaṃ. Ñattikammampi ekaṃ ñattiṃ ṭhapetvāva kātabbaṃ, apalokanakammādivasena na kātabbaṃ. Ñattidutiyakammaṃ pana apaloketvā kātabbampi atthi, akātabbampi atthi.

Tattha sīmāsammuti, sīmāsamūhananaṃ, kathinadānaṃ, kathinuddhāro, kuṭivatthudesanā, vihāravatthudesanāti imāni cha kammāni garukāni apaloketvā kātuṃ na vaṭṭanti, ñattidutiyakammavācaṃ sāvetvāva kātabbāni. Avasesā terasa sammutiyo senāsanaggāhakamatakacīvaradānādisammutiyo cāti etāni lahukakammāni apaloketvāpi kātuṃ vaṭṭanti, ñattikamma-ñatticatutthakammavasena pana na kātabbameva. Ñatticatutthakammavasena kayiramānaṃ daḷhataraṃ hoti, tasmā kātabbanti ekacce vadanti. Evaṃ pana sati kammasaṅkaro hoti, tasmā na kātabbanti paṭikkhittameva. Sace pana akkharaparihīnaṃ vā padaparihīnaṃ vā duruttapadaṃ vā hoti , tassa sodhanatthaṃ punappunaṃ vattuṃ vaṭṭati. Idaṃ akuppakammassa daḷhīkammaṃ hoti, kuppakamme kammaṃ hutvā tiṭṭhati.

Ñatticatutthakammaṃ ñattiñca tisso ca kammavācāyo sāvetvāva kātabbaṃ, apalokanakammādivasena na kātabbaṃ. Pañcahākārehi vipajjantīti pañcahi kāraṇehi vipajjanti.

483.Sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, vatthuvipannaṃ adhammakammanti ettha atthi kammaṃ sammukhākaraṇīyaṃ; atthi asammukhākaraṇīyaṃ; tattha asammukhākaraṇīyaṃ nāma dūtenupasampadā, pattanikkujjanaṃ, pattukkujjanaṃ, ummattakassa bhikkhuno ummattakasammuti, sekkhānaṃ kulānaṃ sekkhasammuti, channassa bhikkhuno brahmadaṇḍo, devadattassa pakāsanīyakammaṃ, appasādanīyaṃ dassentassa bhikkhuno bhikkhunisaṅghena kātabbaṃ avandanīyakammanti aṭṭhavidhaṃ hoti, taṃ sabbaṃ tattha tattha vuttanayeneva veditabbaṃ. Idaṃ aṭṭhavidhampi kammaṃ asammukhā kataṃ sukataṃ hoti akuppaṃ.

Sesāni sabbakammāni sammukhā eva kātabbāni – saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatāti imaṃ catubbidhaṃ sammukhāvinayaṃ upanetvāva kātabbāni. Evaṃ katāni hi sukatāni honti. Evaṃ akatāni panetāni imaṃ sammukhāvinayasaṅkhātaṃ vatthuṃ vinā katattā vatthuvipannāni nāma honti. Tena vuttaṃ – ‘‘sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, vatthuvipannaṃ adhammakamma’’nti.

Paṭipucchākaraṇīyādīsupi paṭipucchādikaraṇameva vatthu, taṃ vatthuṃ vinā katattā tesampi vatthuvipannatā veditabbā. Idaṃ panettha vacanatthamattaṃ. Paṭipucchā karaṇīyaṃ appaṭipucchā karotīti pucchitvā codetvā sāretvā kātabbaṃ apucchitvā acodetvā asāretvā karoti. Paṭiññāya karaṇīyaṃappaṭiññāya karotīti paṭiññaṃ āropetvā yathādinnāya paṭiññāya kātabbaṃ appaṭiññāya karontassa vippalapantassa balakkārena karoti. Sativinayārahassāti dabbamallaputtattherasadisassa khīṇāsavassa. Amūḷhavinayārahassāti gaggabhikkhusadisassa ummattakassa. Tassapāpiyasikakammārahassāti upavāḷabhikkhusadisassa ussannapāpassa. Esa nayo sabbattha.

Anuposatheuposathaṃ karotīti anuposathadivase uposathaṃ karoti. Uposathadivaso nāma ṭhapetvā kattikamāsaṃ avasesesu ekādasasu māsesu bhinnassa saṅghassa sāmaggidivaso ca yathāvuttacātuddasapannarasā ca. Etaṃ tippakārampi uposathadivasaṃ ṭhapetvā aññasmiṃ divase uposathaṃ karonto anuposathe uposathaṃ karoti nāma. Yatra hi pattacīvarādīnaṃ atthāya appamattakena kāraṇena vivadantā uposathaṃ vā pavāraṇaṃ vā ṭhapenti, tattha tasmiṃ adhikaraṇe vinicchite ‘‘samaggā jātāmhā’’ti antarā sāmaggiuposathaṃ kātuṃ na labhanti, karontehi anuposathe uposatho kato nāma hoti.

Apavāraṇāya pavāretīti apavāraṇādivase pavāreti; pavāraṇādivaso nāma ekasmiṃ kattikamāse bhinnassa saṅghassa sāmaggidivaso ca paccukkaḍḍhitvā ṭhapitadivaso ca dve ca puṇṇamāsiyo. Evaṃ catubbidhampi pavāraṇādivasaṃ ṭhapetvā aññasmiṃ divase pavārento apavāraṇāya pavāreti nāma. Idhāpi appamattakassa vivādassa vūpasame sāmaggipavāraṇaṃ kātuṃ na labhanti, karontehi apavāraṇāya pavāraṇā katā hoti. Apica ūnavīsativassaṃ vā antimavatthuṃ ajjhāpannapubbaṃ vā ekādasasu vā abhabbapuggalesu aññataraṃ upasampādentassapi vatthuvipannaṃ adhammakammaṃ hoti. Evaṃ vatthuto kammāni vipajjanti.

484. Ñattito vipattiyaṃ pana vatthuṃ na parāmasatīti yassa upasampadādikammaṃ karoti, taṃ na parāmasati, tassa nāmaṃ na gaṇhāti. ‘‘Suṇātu me bhante saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘suṇātu me bhante saṅgho, āyasmato buddharakkhitassa upasampadāpekkho’’ti vadati; evaṃ vatthuṃ na parāmasati.

Saṅghaṃ na parāmasatīti saṅghassa nāmaṃ na gaṇhāti. ‘‘Suṇātu me bhante saṅgho, ayaṃ dhammarakkhito’’ti vattabbe ‘‘suṇātu me bhante, ayaṃ dhammarakkhito’’ti vadati; evaṃ saṅghaṃ na parāmasati.

Puggalaṃ na parāmasatīti yo upasampadāpekkhassa upajjhāyo, taṃ na parāmasati, tassa nāmaṃ na gaṇhāti. ‘‘Suṇātu me bhante saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘suṇātu me, bhante saṅgho, ayaṃ dhammarakkhito upasampadāpekkho’’ti vadati; evaṃ puggalaṃ na parāmasati.

Ñattiṃ na parāmasatīti sabbena sabbaṃ ñattiṃ na parāmasati. Ñattidutiyakamme ñattiṃ aṭṭhapetvā dvikkhattuṃ kammavācāya eva anussāvanakammaṃ karoti. Ñatticatutthakammepi ñattiṃ aṭṭhapetvā catukkhattuṃ kammavācāya eva anussāvanakammaṃ karoti; evaṃ ñattiṃ na parāmasati.

Pacchā vā ñattiṃ ṭhapetīti paṭhamaṃ kammavācāya anussāvanakammaṃ katvā ‘‘esā ñattī’’ti vatvā ‘‘khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmī’’ti vadati; evaṃ pacchā ñattiṃ ṭhapeti. Iti imehi pañcahākārehi ñattito kammāni vipajjanti.

485. Anussāvanato vipattiyaṃ pana vatthuādīni vuttanayeneva veditabbāni. Evaṃ pana nesaṃ aparāmasanaṃ hoti – ‘‘suṇātu me bhante saṅgho’’ti paṭhamānussāvane ‘‘dutiyampi etamatthaṃ vadāmi, tatiyampi etamatthaṃ vadāmi, suṇātu me bhante saṅgho’’ti dutiyatatiyānussāvanāsu vā ‘‘ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘suṇātu me bhante saṅgho, āyasmato buddharakkhitassā’’ti vadanto vatthuṃ na parāmasati nāma. ‘‘Suṇātu me bhante saṅgho, ayaṃ dhammarakkhito’’ti vattabbe ‘‘suṇātu me bhante, ayaṃ dhammarakkhito’’ti vadanto saṅghaṃ na parāmasati nāma. ‘‘Suṇātu me bhante saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassā’’ti vattabbe ‘‘suṇātu me bhante saṅgho, ayaṃ dhammarakkhito upasampadāpekkho’’ti vadanto puggalaṃ na parāmasati nāma.

Sāvanaṃ hāpetīti sabbena sabbaṃ kammavācāya anussāvanaṃ na karoti, ñattidutiyakamme dvikkhattuṃ ñattimeva ṭhapeti, ñatticatutthakamme catukkhattuṃ ñattimeva ṭhapeti; evaṃ anussāvanaṃ hāpeti . Yopi ñattidutiyakamme ekaṃ ñattiṃ ṭhapetvā ekaṃ kammavācaṃ anussāvento akkharaṃ vā chaḍḍeti, padaṃ vā duruttaṃ karoti, ayampi anussāvanaṃ hāpetiyeva. Ñatticatutthakamme pana ekaṃ ñattiṃ ṭhapetvā sakimeva vā dvikkhattuṃ vā kammavācāya anussāvanaṃ karontopi akkharaṃ vā padaṃ vā chaḍḍentopi duruttaṃ karontopi anussāvanaṃ hāpetiyevāti veditabbo.

Duruttaṃ karotīti ettha pana ayaṃ vinicchayo – yo hi aññasmiṃ akkhare vattabbe aññaṃ vadati, ayaṃ duruttaṃ karoti nāma. Tasmā kammavācaṃ karontena bhikkhunā yvāyaṃ –

‘‘Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahitaṃ;

Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo’’ti.

Vutto, ayaṃ suṭṭhu upalakkhetabbo. Ettha hi ‘‘sithilaṃ’’ nāma pañcasu vaggesu paṭhamatatiyaṃ. ‘‘Dhanitaṃ’’ nāma tesveva dutiyacatutthaṃ. ‘‘Dīgha’’nti dīghena kālena vattabbaṃ ākārādi. ‘‘Rassa’’nti tato upaḍḍhakālena vattabbaṃ akārādi. ‘‘Garuka’’nti dīghameva. Yaṃ vā āyasmato buddharakkhitattherassa yassa nakkhamatīti evaṃ saṃyogaparaṃ katvā vuccati. ‘‘Lahuka’’nti rassameva. Yaṃ vā āyasmato buddharakkhitatherassa yassa na khamatīti evaṃ asaṃyogaparaṃ katvā vuccati. ‘‘Niggahita’’nti yaṃ karaṇāni niggahetvā avissajjetvā avivaṭena mukhena sānunāsikaṃ katvā vattabbaṃ. ‘‘Sambandha’’nti yaṃ parapadena sambandhitvā ‘‘tuṇhissā’’ti vā ‘‘tuṇhassā’’ti vā vuccati. ‘‘Vavatthita’’nti yaṃ parapadena asambandhaṃ katvā vicchinditvā ‘‘tuṇhī assā’’ti vā ‘‘tuṇha assā’’ti vā vuccati. ‘‘Vimutta’’nti yaṃ karaṇāni aniggahetvā vissajjetvā vivaṭena mukhena anunāsikaṃ akatvā vuccati.

Tattha ‘‘suṇātu me’’ti vattabbe ta-kārassa tha-kāraṃ katvā ‘‘suṇāthu me’’ti vacanaṃ sithilassa dhanitakaraṇaṃ nāma. Tathā ‘‘pattakallaṃ, esā ñattī’’ti vattabbe ‘‘patthakallaṃ, esā ñatthī’’tiādivacanañca. ‘‘Bhante saṅgho’’ti vattabbe bha-kāra gha-kārānaṃ ba-kāra ga-kāre katvā ‘‘bante saṅgo’’ti vacanaṃ dhanitassa sithilakaraṇaṃ nāma. ‘‘Suṇātu me’’ti vivaṭena mukhena vattabbe pana ‘‘suṇaṃtu me’’ti vā ‘‘esā ñattī’’ti vattabbe ‘‘esaṃ ñattī’’ti vā avivaṭena mukhena anunāsikaṃ katvā vacanaṃ vimuttassa niggahitavacanaṃ nāma. ‘‘Pattakalla’’nti avivaṭena mukhena anunāsikaṃ katvā vattabbe ‘‘pattakallā’’ti vivaṭena mukhena anunāsikaṃ akatvā vacanaṃ niggahitassa vimuttavacanaṃ nāma.

Iti sithile kattabbe dhanitaṃ, dhanite kattabbe sithilaṃ, vimutte kattabbe niggahitaṃ, niggahite kattabbe vimuttanti imāni cattāri byañjanāni antokammavācāya kammaṃ dūsenti. Evaṃ vadanto hi aññasmiṃ akkhare vattabbe aññaṃ vadati, duruttaṃ karotīti vuccati. Itaresu pana dīgharassādīsu chasu byañjanesu dīghaṭṭhāne dīghameva, rassaṭṭhāne ca rassamevāti evaṃ yathāṭhāne taṃ tadeva akkharaṃ bhāsantena anukkamāgataṃ paveṇiṃ avināsentena kammavācā kātabbā. Sace pana evaṃ akatvā dīghe vattabbe rassaṃ, rasse vā vattabbe dīghaṃ vadati; tathā garuke vattabbe lahukaṃ, lahuke vā vattabbe garukaṃ vadati; sambandhe vā pana vattabbe vavatthitaṃ, vavatthite vā vattabbe sambandhaṃ vadati; evaṃ vuttepi kammavācā na kuppati. Imāni hi cha byañjanāni kammaṃ na kopenti.

Yaṃ pana suttantikattherā ‘‘da-kāro ta-kāramāpajjati, ta-kāro da-kāramāpajjati, ca-kāro ja-kāramāpajjati, ja-kāro ca-kāramāpajjati, ya-kāro ka-kāramāpajjati, ka-kāro ya-kāramāpajjati; tasmā da-kārādīsu vattabbesu ta-kārādivacanaṃ na virujjhatī’’ti vadanti, taṃ kammavācaṃ patvā na vaṭṭati. Tasmā vinayadharena neva da-kāro ta-kāro kātabbo…pe… na ka-kāro ya-kāro. Yathāpāḷiyā niruttiṃ sodhetvā dasavidhāya byañjananiruttiyā vuttadose pariharantena kammavācā kātabbā. Itarathā hi sāvanaṃ hāpeti nāma.

Akāle vā sāvetīti sāvanāya akāle anokāse ñattiṃ aṭṭhapetvā paṭhamaṃyeva anussāvanakammaṃ katvā pacchā ñattiṃ ṭhapeti. Iti imehi pañcahākārehi anussāvanato kammāni vipajjanti.

486. Sīmato vipattiyaṃ pana atikhuddakasīmā nāma yā ekavīsati bhikkhū na gaṇhāti. Kurundiyaṃ pana ‘‘yattha ekavīsati bhikkhū nisīdituṃ na sakkontī’’ti vuttaṃ. Tasmā yā evarūpā sīmā, ayaṃ sammatāpi asammatā, gāmakhettasadisāva hoti, tattha kataṃ kammaṃ kuppati. Esa nayo sesasīmāsupi. Ettha pana atimahatī nāma yā kesaggamattenāpi tiyojanaṃ atikkāmetvā sammatā hoti. Khaṇḍanimittā nāma aghaṭitanimittā vuccati. Puratthimāya disāya nimittaṃ kittetvā anukkameneva dakkhiṇāya pacchimāya uttarāya disāya kittetvā puna puratthimāya disāya pubbakittitaṃ nimittaṃ paṭikittetvāva ṭhapetuṃ vaṭṭati; evaṃ akhaṇḍanimittā hoti. Sace pana anukkamena āharitvā uttarāya disāya nimittaṃ kittetvā tattheva ṭhapeti, khaṇḍanimittā hoti. Aparāpi khaṇḍanimittā nāma yā animittupagaṃ tacasārarukkhaṃ vā khāṇukaṃ vā paṃsupuñjavālikāpuñjānaṃ vā aññataraṃ antarā ekaṃ nimittaṃ katvā sammatā hoti. Chāyānimittā nāma yā pabbatacchāyādīnaṃ yaṃkiñci chāyaṃ nimittaṃ katvā sammatā hoti. Animittā nāma yā sabbena sabbaṃ nimittāni akittetvā sammatā hoti.

Bahisīme ṭhito sīmaṃ sammannati nāma nimittāni kittetvā nimittānaṃ bahi ṭhito sammannati. Nadiyā samudde jātassare sīmaṃ sammannatīti etesu nadiādīsu yaṃ sammannati, sā evaṃ sammatāpi ‘‘sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo’’ti (mahāva. 147) vacanato asammatāva hoti. Sīmāya sīmaṃ sambhindatīti attano sīmāya paresaṃ sīmaṃ sambhindati. Ajjhottharatīti attano sīmāya paresaṃ sīmaṃ ajjhottharati. Tattha yathā sambhedo ca ajjhottharaṇañca hoti, taṃ sabbaṃ uposathakkhandhake vuttameva. Iti imā ekādasapi sīmā asīmā gāmakhettasadisā eva, tāsu nisīditvā kataṃ kammaṃ kuppati. Tena vuttaṃ ‘‘imehi ekādasahi ākārehi sīmato kammāni vipajjantī’’ti.

487-488. Parisato kammavipattiyaṃ pana kiñci anuttānaṃ nāma natthi. Yampi tattha kammappattachandārahalakkhaṇaṃ vattabbaṃ siyā, tampi parato ‘‘cattāro bhikkhū pakatattā kammappattā’’tiādinā nayena vuttameva. Tattha pakatattā kammappattāti catuvaggakaraṇe kamme cattāro pakatattā anukkhittā anissāritā parisuddhasīlā cattāro bhikkhū kammappattā kammassa arahā anucchavikā sāmino. Na tehi vinā taṃ kammaṃ kayirati, na tesaṃ chando vā pārisuddhi vā eti. Avasesā pana sacepi sahassamattā honti, sace samānasaṃvāsakā, sabbe chandārahāva honti. Chandapārisuddhiṃ datvā āgacchantu vā mā vā, kammaṃ pana tiṭṭhati. Yassa pana saṅgho parivāsādikammaṃ karoti, so neva kammappatto, nāpi chandāraho. Apica yasmā taṃ puggalaṃ vatthuṃ katvā saṅgho kammaṃ karoti, tasmā ‘‘kammāraho’’ti vuccati. Sesakammesupi eseva nayo.

489. Puna cattāri kammānītiādiko nayo paṇḍakādīnaṃ avatthubhāvadassanatthaṃ vutto. Sesamettha uttānameva.

Apalokanakammakathā

495-496. Idāni tesaṃ kammānaṃ pabhedadassanatthaṃ ‘‘apalokanakammaṃ kati ṭhānāni gacchatī’’tiādimāha. Tattha ‘‘apalokanakammaṃ pañca ṭhānāni gacchati – osāraṇaṃ, nissāraṇaṃ, bhaṇḍukammaṃ, brahmadaṇḍaṃ, kammalakkhaṇaññeva pañcama’’nti ettha ‘‘osāraṇaṃ nissāraṇa’’nti padasiliṭṭhatāyetaṃ vuttaṃ. Paṭhamaṃ pana nissāraṇā hoti, pacchā osāraṇā. Tattha yā kaṇṭakasāmaṇerassa daṇḍakammanāsanā, sā ‘‘nissāraṇā’’ti veditabbā. Tasmā etarahi sacepi sāmaṇero buddhassa vā dhammassa vā saṅghassa vā avaṇṇaṃ bhaṇati, ‘‘akappiyaṃ kappiya’’nti dīpeti, micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato, so yāvatatiyaṃ nivāretvā taṃ laddhiṃ nissajjāpetabbo. No ce vissajjeti, saṅghaṃ sannipātetvā ‘‘vissajjehī’’ti vattabbo. No ce vissajjeti, byattena bhikkhunā apalokanakammaṃ katvā nissāretabbo. Evañca pana kammaṃ kātabbaṃ –

‘‘Saṅghaṃ, bhante, pucchāmi – ‘ayaṃ itthannāmo sāmaṇero buddhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko, yaṃ aññe sāmaṇerā labhanti, dirattatirattaṃ bhikkhūhi saddhiṃ sahaseyyaṃ, tassa alābhāya nissāraṇā ruccati saṅghassā’ti. Dutiyampi… tatiyampi, bhante, saṅghaṃ pucchāmi – ‘ayaṃ itthannāmo sāmaṇero buddhassa…pe… ruccati saṅghassā’ti cara pire vinassā’’ti.

So aparena samayena ‘‘ahaṃ, bhante, bālatāya aññāṇatāya alakkhikatāya evaṃ akāsiṃ, svāhaṃ saṅghaṃ khamāpemī’’ti khamāpento yāvatatiyaṃ yācāpetvā apalokanakammeneva osāretabbo . Evaṃ pana osāretabbo, saṅghamajjhe byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ –

‘‘Saṅghaṃ, bhante, pucchāmi – ayaṃ itthannāmo sāmaṇero buddhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko, yaṃ aññe sāmaṇerā labhanti, bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ, tassa alābhāya nissārito, svāyaṃ idāni sorato nivātavutti lajjidhammaṃ okkanto hirottappe patiṭṭhito katadaṇḍakammo accayaṃ deseti, imassa sāmaṇerassa yathā pure kāyasambhogasāmaggidānaṃ ruccati saṅghassā’’ti.

Evaṃ tikkhattuṃ vattabbaṃ. Evaṃ apalokanakammaṃ osāraṇañca nissāraṇañca gacchati. Bhaṇḍukammaṃ mahākhandhakavaṇṇanāyaṃ vuttameva. Brahmadaṇḍo pañcasatikakkhandhake vuttoyeva. Na kevalaṃ panesa channasseva paññatto, yo aññopi bhikkhu mukharo hoti, bhikkhū duruttavacanehi ghaṭṭento khuṃsento vambhento viharati, tassapi dātabbo. Evañca pana dātabbo, saṅghamajjhe byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ –

‘‘Bhante, itthannāmo bhikkhu mukharo, bhikkhū duruttavacanehi ghaṭṭento viharati. So bhikkhu yaṃ iccheyya, taṃ vadeyya. Bhikkhūhi itthannāmo bhikkhu neva vattabbo, na ovaditabbo, na anusāsitabbo. Saṅghaṃ, bhante, pucchāmi – ‘itthannāmassa bhikkhuno brahmadaṇḍassa dānaṃ, ruccati saṅghassā’ti. Dutiyampi pucchāmi, tatiyampi pucchāmi – ‘itthannāmassa, bhante, bhikkhuno brahmadaṇḍassa dānaṃ, ruccati saṅghassā’’’ti.

Tassa aparena samayena sammā vattitvā khamāpentassa brahmadaṇḍo paṭippassambhetabbo. Evañca pana paṭippassambhetabbo, byattena bhikkhunā saṅghamajjhe sāvetabbaṃ –

‘‘Bhante, bhikkhusaṅgho asukassa bhikkhuno brahmadaṇḍaṃ adāsi, so bhikkhu sorato nivātavutti lajjidhammaṃ okkanto hirottappe patiṭṭhito, paṭisaṅkhā āyatiṃ saṃvare tiṭṭhati, saṅghaṃ, bhante, pucchāmi, tassa bhikkhuno brahmadaṇḍassa paṭippassaddhi, ruccati saṅghassā’’ti.

Evaṃ yāvatatiyaṃ vatvā apalokanakammeneva brahmadaṇḍo paṭippassambhetabboti.

Kammalakkhaṇaññeva pañcamanti yaṃ taṃ bhagavatā bhikkhunikkhandhake ‘‘tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti, ‘appeva nāma amhesu sārajjeyyu’nti, kāyaṃ vivaritvā bhikkhunīnaṃ dassenti , ūruṃ vivaritvā bhikkhunīnaṃ dassenti, aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassenti, bhikkhuniyo obhāsenti, bhikkhunīhi saddhiṃ sampayojenti, ‘appeva nāma amhesu sārajjeyyu’nti. Imesu vatthūsu tesaṃ bhikkhūnaṃ dukkaṭaṃ paññapetvā ‘anujānāmi bhikkhave tassa bhikkhuno daṇḍakammaṃ kātu’nti. Atha kho bhikkhunīnaṃ etadahosi – ‘kiṃ nu kho daṇḍakammaṃ kātabba’nti. Bhagavato etamatthaṃ ārocesuṃ – ‘avandiyo so bhikkhave bhikkhu bhikkhunisaṅghena kātabbo’’’ti evaṃ avandiyakammaṃ anuññātaṃ, taṃ kammalakkhaṇaññeva pañcamaṃ imassa apalokanakammassa ṭhānaṃ hoti. Tassa hi kammaññeva lakkhaṇaṃ, na osāraṇādīni; tasmā ‘‘kammalakkhaṇa’’nti vuccati. Tassa karaṇaṃ tattheva vuttaṃ. Apica naṃ paṭippassaddhiyā saddhiṃ vitthārato dassetuṃ idhāpi vadāma, bhikkhunupassaye sannipatitassa bhikkhunisaṅghassa anumatiyā byattāya bhikkhuniyā sāvetabbaṃ –

‘‘Ayye asuko nāma ayyo bhikkhunīnaṃ apāsādikaṃ dasseti, etassa ayyassa avandiyakaraṇaṃ ruccatīti bhikkhunisaṅghaṃ pucchāmi, dutiyampi… tatiyampi bhikkhunisaṅghaṃ pucchāmī’’ti.

Evaṃ tikkhattuṃ sāvetvā apalokanakammena avandiyakammaṃ kātabbaṃ.

Tato paṭṭhāya so bhikkhu bhikkhunīhi na vanditabbo. Sace avandiyamāno hirottappaṃ paccupaṭṭhapetvā sammā vattati, tena bhikkhuniyo khamāpetabbā. Khamāpentena bhikkhunupassayaṃ agantvā vihāreyeva saṅghaṃ vā gaṇaṃ vā ekaṃ bhikkhuṃ vā upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ahaṃ bhante paṭisaṅkhā āyatiṃ saṃvare tiṭṭhāmi, na puna apāsādikaṃ dassessāmi, bhikkhunisaṅgho mayhaṃ khamatū’’ti khamāpetabbaṃ. Tena saṅghena vā gaṇena vā ekaṃ bhikkhuṃ pesetvā ekabhikkhunā vā sayameva gantvā bhikkhuniyo vattabbā – ‘‘ayaṃ bhikkhu paṭisaṅkhā āyatiṃ saṃvare ṭhito, iminā accayaṃ desetvā bhikkhunisaṅgho khamāpito, bhikkhunisaṅgho imaṃ vandiyaṃ karotū’’ti. So vandiyo kātabbo. Evañca pana kātabbo, bhikkhunupassaye sannipatitassa bhikkhunisaṅghassa anumatiyā byattāya bhikkhuniyā sāvetabbaṃ –

‘‘Ayaṃ ayye asuko nāma ayyo bhikkhunīnaṃ apāsādikaṃ dassetīti bhikkhunisaṅghena avandiyo kato, so lajjidhammaṃ okkamitvā paṭisaṅkhā āyatiṃ saṃvare ṭhito accayaṃ desetvā bhikkhunisaṅghaṃ khamāpesi, tassa ayyassa vandiyakaraṇaṃ ruccatīti bhikkhunisaṅghaṃ pucchāmī’’ti –

Tikkhattuṃ vattabbaṃ evaṃ apalokanakammeneva vandiyo kātabbo.

Ayaṃ panettha pāḷimuttakopi kammalakkhaṇavinicchayo. Idañhi kammalakkhaṇaṃ nāma bhikkhunisaṅghamūlakaṃ paññattaṃ, bhikkhusaṅghassāpi panetaṃ labbhatiyeva. Yañhi bhikkhusaṅgho salākaggayāgaggabhattaggauposathaggesu apalokanakammaṃ karoti, etampi kammalakkhaṇameva. Acchinnacīvarajiṇṇacīvaranaṭṭhacīvarānañhi saṅghaṃ sannipātetvā byattena bhikkhunā yāvatatiyaṃ sāvetvā apalokanakammaṃ katvā cīvaraṃ dātuṃ vaṭṭati. Appamattakavissajjakena pana cīvaraṃ karontassa senāsanakkhandhakavaṇṇanāyaṃ vuttappabhedāni sūciādīni anapaloketvāpi dātabbāni. Tesaṃ dāne soyeva issaro, tato atirekaṃ dentena apaloketvā dātabbaṃ. Tato hi atirekadāne saṅgho sāmī. Gilānabhesajjampi tattha vuttappakāraṃ sayameva dātabbaṃ. Atirekaṃ icchantassa apaloketvā dātabbaṃ. Yopi ca dubbalo vā chinniriyāpatho vā pacchinnabhikkhācārapatho vā mahāgilāno, tassa mahāvāsesu tatruppādato devasikaṃ nāḷi vā upaḍḍhanāḷi vā ekadivasaṃyeva vā pañca vā dasa vā taṇḍulanāḷiyo dentena apalokanakammaṃ katvāva dātabbā. Pesalassa bhikkhuno tatruppādato iṇapalibodhampi bahussutassa saṅghabhāranitthārakassa bhikkhuno anuṭṭhāpanīyasenāsanampi saṅghakiccaṃ karontānaṃ kappiyakārakādīnaṃ bhattavetanampi apalokanakammena dātuṃ vaṭṭati.

Catupaccayavasena dinnatatruppādato saṅghikaṃ āvāsaṃ jaggāpetuṃ vaṭṭati. ‘‘Ayaṃ bhikkhu issaravatāya vicāretī’’ti kathāpacchindanatthaṃ pana salākaggādīsu vā antarasannipāte vā saṅghaṃ pucchitvāva jaggāpetabbo. Cīvarapiṇḍapātatthāya odissadinnatatruppādatopi apaloketvā āvāso jaggāpetabbo. Anapaloketvāpi vaṭṭati. ‘‘Sūro vatāyaṃ bhikkhu cīvarapiṇḍapātatthāya dinnato āvāsaṃ jaggāpetī’’ti evaṃ uppannakathāpacchedanatthaṃ pana apalokanakammameva katvā jaggāpetabbo.

Cetiye chattaṃ vā vedikaṃ vā bodhigharaṃ vā āsanagharaṃ vā akataṃ vā karontena jiṇṇaṃ vā paṭisaṅkharontena sudhākammaṃ vā karontena manusse samādapetvā kātuṃ vaṭṭati. Sace kārako natthi, cetiyassa upanikkhepato kāretabbaṃ. Upanikkhepepi asati apalokanakammaṃ katvā tatruppādato kāretabbaṃ, saṅghikenapi. Saṅghikena hi apaloketvā cetiyakiccaṃ kātuṃ vaṭṭati. Cetiyassa santakena apaloketvāpi saṅghikakiccaṃ kātuṃ na vaṭṭati. Tāvakālikaṃ pana gahetvā pākatikaṃ kātuṃ vaṭṭati.

Cetiye sudhākammādīni karontehi pana bhikkhācārato vā saṅghato vā yāpanamattaṃ alabhantehi cetiyasantakato yāpanamattaṃ gahetvā paribhuñjantehi vattaṃ kātuṃ vaṭṭati, ‘‘vattaṃ karomā’’ti macchamaṃsādīhi saṅghabhattaṃ kātuṃ na vaṭṭati. Ye vihāre ropitā phalarukkhā saṅghena pariggahitā honti, jagganakammaṃ labhanti, yesaṃ phalāni ghaṇṭiṃ paharitvā bhājetvā paribhuñjanti, tesu apalokanakammaṃ na kātabbaṃ. Ye pana apariggahitā, tesu apalokanakammaṃ kātabbaṃ. Taṃ pana salākaggayāgaggabhattaggaantarasannipātesupi kātuṃ vaṭṭati, uposathagge pana vaṭṭatiyeva. Tattha hi anāgatānampi chandapārisuddhi āhariyati, tasmā taṃ suvisodhitaṃ hoti.

Evañca pana kātabbaṃ, byattena bhikkhunā bhikkhusaṅghassa anumatiyā sāvetabbaṃ –

‘‘Bhante, yaṃ imasmiṃ vihāre antosīmāya saṅghasantakaṃ mūlatacapattaaṅkurapupphaphalakhādanīyādi atthi, taṃ sabbaṃ āgatāgatānaṃ bhikkhūnaṃ yathāsukhaṃ paribhuñjituṃ ruccatīti saṅghaṃ pucchāmī’’ti tikkhattuṃ pucchitabbaṃ.

Catūhi pañcahi bhikkhūhi kataṃ sukatameva. Yasmiṃ vihāre dve tayo janā vasanti, tehi nisīditvā katampi saṅghena katasadisameva. Yasmiṃ pana vihāre eko bhikkhu hoti, tena bhikkhunā uposathadivase pubbakaraṇapubbakiccaṃ katvā nisinnena katampi katikavattaṃ saṅghena katasadisameva hoti.

Karontena pana phalavārena kātumpi cattāro māse cha māse ekasaṃvaccharanti evaṃ paricchinditvāpi aparicchinditvāpi kātuṃ vaṭṭati. Paricchinne yathāparicchedaṃ paribhuñjitvā puna kātabbaṃ. Aparicchinne yāva rukkhā dharanti tāva vaṭṭatiyeva. Yepi tesaṃ rukkhānaṃ bījehi aññe rukkhā ropitā honti, tesampi sā eva katikā.

Sace pana aññasmiṃ vihāre ropitā honti, tesaṃ yattha ropitā, tasmiṃyeva vihāre saṅgho sāmī. Yepi aññato bījāni āharitvā purimavihāre pacchā ropitā, tesu aññā katikā kātabbā. Katikāya katāya puggalikaṭṭhāne tiṭṭhanti, yathāsukhaṃ phalādīni paribhuñjituṃ vaṭṭati. Sace panettha taṃ taṃ okāsaṃ parikkhipitvā pariveṇāni katvā jagganti, tesaṃ bhikkhūnaṃ puggalikaṭṭhāne tiṭṭhanti. Aññe paribhuñjituṃ na labhanti, tehi pana saṅghassa dasabhāgaṃ datvā paribhuñjitabbāni. Yopi majjhevihāre rukkhaṃ sākhāhi parivāretvā rakkhati, tassāpi eseva nayo.

Porāṇavihāraṃ gatassa sambhāvanīyabhikkhuno ‘‘thero āgato’’ti phalāphalaṃ āharanti, sace tattha mūle sabbapariyattidharo bahussutabhikkhu vihāsi, ‘‘addhā ettha dīghā katikā katā bhavissatī’’ti nikkukkuccena paribhuñjitabbaṃ. Vihāre phalāphalaṃ piṇḍapātikānampi vaṭṭati, dhutaṅgaṃ na kopeti. Sāmaṇerā attano ācariyupajjhāyānaṃ bahūni phalāni denti, aññe bhikkhū alabhantā khiyyanti, khiyyanamattameva cetaṃ hoti.

Sace pana dubbhikkhaṃ hoti, ekaṃ panasarukkhaṃ nissāya saṭṭhipi janā jīvanti, tādise kāle sabbesaṃ saṅgahakaraṇatthāya bhājetvā khāditabbaṃ, ayaṃ sāmīci. Yāva pana katikavattaṃ na paṭippassambhati, tāva tehi khāyitaṃ sukhāyitameva. Kadā pana katikavattaṃ paṭippassambhati? Yadā samaggo saṅgho sannipatitvā ‘‘ito paṭṭhāya bhājetvā khādantū’’ti sāveti. Ekabhikkhuke pana vihāre ekena sāvitepi purimakatikā paṭippassambhatiyeva. Sace paṭippassaddhāya katikāya sāmaṇerā neva rukkhato pātenti, na bhūmito gahetvā bhikkhūnaṃ denti, patitaphalāni pādehi paharantā vicaranti, tesaṃ dasabhāgato paṭṭhāya yāva upaḍḍhaphalabhāgena phātikammaṃ kātabbaṃ. Addhā phātikammalobhena āharitvā dassanti. Puna subhikkhe jāte kappiyakārakesu āgantvā sākhāparivārādīni katvā rukkhe rakkhantesu sāmaṇerānaṃ phātikammaṃ na dātabbaṃ, bhājetvā paribhuñjitabbaṃ.

‘‘Vihāre phalāphalaṃ atthī’’ti sāmantagāmehi manussā gilānānaṃ vā gabbhinīnaṃ vā atthāya āgantvā ‘‘ekaṃ nāḷikeraṃ detha, ambaṃ detha, labujaṃ dethā’’ti yācanti, dātabbaṃ na dātabbanti? Dātabbaṃ. Adīyamāne hi te domanassikā honti, dentena pana saṅghaṃ sannipātetvā yāvatatiyaṃ sāvetvā apalokanakammaṃ katvāva dātabbaṃ, katikavattaṃ vā katvā ṭhapetabbaṃ, evañca pana kātabbaṃ, byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ –

‘‘Sāmantagāmehi manussā āgantvā gilānādīnaṃ atthāya phalāphalaṃ yācanti, dve nāḷikerāni, dve tālaphalāni, dve panasāni, pañca ambāni, pañca kadaliphalāni gaṇhantānaṃ anivāraṇaṃ, asukarukkhato ca asukarukkhato ca phalaṃ gaṇhantānaṃ anivāraṇaṃ ruccati bhikkhusaṅghassā’’ti tikkhattuṃ vattabbaṃ.

Tato paṭṭhāya gilānādīnaṃ nāmaṃ gahetvā yācantā ‘‘gaṇhathā’’ti na vattabbā, vattaṃ pana ācikkhitabbaṃ – ‘‘nāḷikerādīni iminā nāma paricchedena gaṇhantānaṃ asukarukkhato ca asukarukkhato ca phalaṃ gaṇhantānaṃ anivāraṇaṃ kata’’nti. Anuvicaritvā pana ‘‘ayaṃ madhuraphalo ambo, ito gaṇhathā’’tipi na vattabbā. Phalabhājanakāle pana āgatānaṃ sammatena upaḍḍhabhāgo dātabbo, asammatena apaloketvā dātabbaṃ.

Khīṇaparibbayo vā maggagamiyasatthavāho vā añño vā issaro āgantvā yācati, apaloketvāva dātabbaṃ. Balakkārena gahetvā khādanto na vāretabbo. Kuddho hi so rukkhepi chindeyya, aññampi anatthaṃ kareyya. Puggalikapariveṇaṃ āgantvā gilānassa gāmena yācanto ‘‘amhehi chāyādīnaṃ atthāya ropitaṃ, sace atthi, tumhe jānāthā’’ti vattabbo. Yadi pana phalabharitāva rukkhā honti, kaṇṭake bandhitvā phalavārena khādanti, apaccāsīsantena hutvā dātabbaṃ. Balakkārena gaṇhanto na vāretabbo, pubbe vuttamevettha kāraṇaṃ.

Saṅghassa phalārāmo hoti, paṭijagganaṃ na labhati, sace taṃ koci vattasīsena jaggati, saṅghasseva hoti. Athāpi kassaci paṭibalassa bhikkhuno ‘‘imaṃ sappurisa jaggitvā dehī’’ti saṅgho bhāraṃ karoti, so ce vattasīsena jaggati, evampi saṅghasseva hoti. Phātikammaṃ paccāsīsantassa pana tatiyabhāgena vā upaḍḍhabhāgena vā phātikammaṃ kātabbaṃ. ‘‘Bhāriyaṃ kamma’’nti vatvā ettakena anicchanto pana sabbaṃ taveva santakaṃ katvā ‘‘mūlabhāgaṃ dasabhāgamattaṃ datvā jaggāhī’’tipi vattabbo. Garubhaṇḍattā pana mūlacchejjavasena na dātabbaṃ. So mūlabhāgaṃ datvā khādanto akatāvāsaṃ vā katvā katāvāsaṃ vā jaggitvā nissitakānaṃ ārāmaṃ niyyādeti, tehipi mūlabhāgo dātabbova. Yadā pana bhikkhū sayaṃ jaggituṃ pahonti, atha tesaṃ jaggituñca na dātabbaṃ, jaggitakāle ca na vāretabbā, jagganakāleyeva vāretabbā. ‘‘Bahuṃ tumhehi khāyitaṃ, idāni mā jaggittha, bhikkhusaṅghoyeva jaggissatī’’ti vattabbaṃ.

Sace pana neva vattasīsena jagganto atthi, na phātikammena, na saṅgho jaggituṃ pahoti, eko anāpucchitvāva jaggitvā phātikammaṃ vaḍḍhetvā paccāsīsati, apalokanakammena phātikammaṃ vaḍḍhetvā dātabbaṃ. Iti imaṃ sabbampi kammalakkhaṇameva hoti. Apalokanakammaṃ imāni pañca ṭhānāni gacchati.

Ñattikammaṭṭhānabhede pana ‘‘suṇātu me bhante saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho, anusiṭṭho so mayā. Yadi saṅghassa pattakallaṃ, itthannāmo āgaccheyyāti, āgacchāhīti vattabbo’’ti evaṃ upasampadāpekkhassa osāraṇā osāraṇā nāma.

‘‘Suṇantu me āyasmantā, ayaṃ itthannāmo bhikkhu dhammakathiko imassa neva suttaṃ āgacchati, no suttavibhaṅgo, so atthaṃ asallakkhetvā byañjanacchāyāya atthaṃ paṭibāhati. Yadāyasmantānaṃ pattakallaṃ, itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmā’’ti evaṃ ubbāhikāvinicchaye dhammakathikassa bhikkhuno nissāraṇā nissāraṇā nāma.

‘‘Suṇātu me bhante saṅgho, ajjuposatho pannaraso. Yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyyā’’ti evaṃ uposathakammavasena ṭhapitā ñatti uposatho nāma.

‘‘Suṇātu me bhante saṅgho, ajja pavāraṇā pannarasī. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’’ti evaṃ pavāraṇākammavasena ṭhapitā ñatti pavāraṇā nāma.

‘‘Suṇātu me bhante saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyya’’nti. ‘‘Yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ anusāseyyā’’ti. ‘‘Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ antarāyike dhamme puccheyya’’nti. ‘‘Yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ antarāyike dhamme puccheyyā’’ti. ‘‘Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ vinayaṃ puccheyya’’nti. ‘‘Yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ vinayaṃ puccheyyā’’ti. ‘‘Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmena vinayaṃ puṭṭho vissajjeyya’’nti. ‘‘Yadi saṅghassa pattakallaṃ, itthannāmo itthannāmena vinayaṃ puṭṭho vissajjeyyā’’ti evaṃ attānaṃ vā paraṃ vā sammannituṃ ṭhapitā ñatti sammuti nāma.

‘‘Suṇātu me bhante saṅgho, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā’’ti. ‘‘Yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyu’’nti evaṃ nissaṭṭhacīvarapattādīnaṃ dānaṃ dānaṃ nāma.

‘‘Suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati, vivarati, uttāniṃ karoti, deseti. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyyanti. Yadāyasmantānaṃ pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya’’nti. Tena vattabbo ‘‘passasī’’ti. ‘‘Āma passāmī’’ti. Āyatiṃ saṃvareyyāsīti evaṃ āpattipaṭiggaho paṭiggaho nāma.

‘‘Suṇantu me, āyasmantā āvāsikā. Yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame kāḷe pavāreyyāmā’’ti. Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ kāḷaṃ anuvaseyyuṃ, āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā – ‘‘suṇantu me, āyasmantā āvāsikā. Yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame juṇhe pavāreyyāmā’’ti evaṃ katā pavāraṇāpaccukkaḍḍhanā paccukkaḍḍhanā nāma.

Sabbeheva ekajjhaṃ sannipatitabbaṃ, sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – ‘‘suṇātu me, bhante, saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaṃ, ṭhapetvā gihipaṭisayutta’’nti evaṃ tiṇavatthārakasamathena katvā sabbapaṭhamā sabbasaṅgāhikañatti kammalakkhaṇaṃ nāma.

Tathā tato parā ekekasmiṃ pakkhe ekekaṃ katvā dve ñattiyo iti yathāvuttappabhedaṃ osāraṇaṃ nissāraṇaṃ…pe… kammalakkhaṇaññeva navamanti ñattikammaṃ imāni nava ṭhānāni gacchati.

Ñattidutiyakammaṭṭhānabhede pana vaḍḍhassa licchavino pattanikkujjanavasena khandhake vuttā nissāraṇā. Tasseva pattukkujjanavasena vuttā osāraṇā ca veditabbā.

Sīmāsammuti ticīvarena avippavāsasammuti, santhatasammuti, bhattuddesaka-senāsanaggāhāpaka-bhaṇḍāgārika-cīvarapaṭiggāhaka-cīvarabhājaka-yāgubhājakaphalabhājaka-khajjabhājaka-appamattakavissajjaka-sāṭiyaggāhāpaka-pattaggāhāpaka-ārāmikapesakasāmaṇerapesakasammutīti etāsaṃ sammutīnaṃ vasena sammuti veditabbā. Kathinacīvaradānamatakacīvaradānavasena dānaṃ veditabbaṃ.

Kathinuddhāravasena uddhāro veditabbo. Kuṭivatthuvihāravatthudesanāvasena desanā veditabbā. Yā pana tiṇavatthārakasamathe sabbasaṅgāhikañattiñca ekekasmiṃ pakkhe ekekaṃ ñattiñcāti tisso ñattiyo ṭhapetvā puna ekasmiṃ pakkhe ekā, ekasmiṃ pakkhe ekāti dve ñattidutiyakammavācā vuttā, tāsaṃ vasena kammalakkhaṇaṃ veditabbaṃ . Iti ñattidutiyakammaṃ imāni satta ṭhānāni gacchati.

Ñatticatutthakammaṭṭhānabhede pana tajjanīyakammādīnaṃ sattannaṃ kammānaṃ vasena nissāraṇā, tesaṃyeva ca kammānaṃ paṭippassambhanavasena osāraṇā veditabbā. Bhikkhunovādakasammutivasena sammuti veditabbā. Parivāsadānamānattadānavasena dānaṃ veditabbaṃ. Mūlāyapaṭikassanakammavasena niggaho veditabbo. ‘‘Ukkhittānuvattikā aṭṭha, yāvatatiyakā ariṭṭho caṇḍakāḷī ca ime te yāvatatiyakā’’ti imāsaṃ ekādasannaṃ samanubhāsanānaṃ vasena samanubhāsanā veditabbā. Upasampadākammaabbhānakammavasena pana kammalakkhaṇaṃ veditabbaṃ. Iti ñatticatutthakammaṃ imāni satta ṭhānāni gacchati.

497. Iti kammāni ca kammavipattiñca vipattivirahitānaṃ kammānaṃ ṭhānapabhedagamanañca dassetvā idāni tesaṃ kammānaṃ kārakassa saṅghassa paricchedaṃ dassento puna ‘‘catuvaggakaraṇe kamme’’tiādimāha. Tassattho parisato kammavipattivaṇṇanāyaṃ vuttanayeneva veditabboti.

Kammavaggavaṇṇanā niṭṭhitā.

Atthavasavaggādivaṇṇanā

498. Idāni yāni tāni tesaṃ kammānaṃ vatthubhūtāni sikkhāpadāni, tesaṃ paññattiyaṃ ānisaṃsaṃ dassetuṃ ‘‘dve atthavase paṭiccā’’tiādi āraddhaṃ. Tattha diṭṭhadhammikānaṃ verānaṃ saṃvarāyāti pāṇātipātādīnaṃ pañcannaṃ diṭṭhadhammikaverānaṃ saṃvaratthāya pidahanatthāya. Samparāyikānaṃ verānaṃ paṭighātāyāti vipākadukkhasaṅkhātānaṃ samparāyikaverānaṃ paṭighātatthāya, samucchedanatthāya anuppajjanatthāya. Diṭṭhadhammikānaṃ vajjānaṃ saṃvarāyāti tesaṃyeva pañcannaṃ verānaṃ saṃvaratthāya. Samparāyikānaṃ vajjānanti tesaṃyeva vipākadukkhānaṃ. Vipākadukkhāneva hi idha vajjanīyabhāvato vajjānīti vuttāni. Diṭṭhadhammikānaṃ bhayānanti garahā upavādo tajjanīyādīni kammāni uposathapavāraṇānaṃ ṭhapanaṃ akittipakāsanīyakammanti etāni diṭṭhadhammikabhayāni nāma, etesaṃ saṃvaratthāya. Samparāyikabhayāni pana vipākadukkhāniyeva , tesaṃ paṭighātatthāya. Diṭṭhadhammikānaṃ akusalānanti pañcaveradasaakusalakammapathappabhedānaṃ akusalānaṃ saṃvaratthāya. Vipākadukkhāneva pana akkhamaṭṭhena samparāyikaakusalānīti vuccanti, tesaṃ paṭighātatthāya. Gihīnaṃ anukampāyāti agārikānaṃ saddhārakkhaṇavasena anukampanatthāya. Pāpicchānaṃ pakkhupacchedāyāti pāpicchapuggalānaṃ gaṇabandhabhedanatthāya gaṇabhojanasikkhāpadaṃ paññattaṃ. Sesaṃ sabbattha uttānameva. Yañhettha vattabbaṃ siyā, taṃ sabbaṃ paṭhamapārājikavaṇṇanāyameva vuttanti.

Sikkhāpadesu atthavasena vaṇṇanā niṭṭhitā.

499. Pātimokkhādīsu pātimokkhuddesoti bhikkhūnaṃ pañcavidho bhikkhunīnaṃ catubbidho. Parivāsadānādīsu osāraṇīyaṃ paññattanti aṭṭhārasasu vā tecattālīsāya vā vattesu vattamānassa osāraṇīyaṃ paññattaṃ. Yena kammena osārīyati, taṃ kammaṃ paññattanti attho. Nissāraṇīyaṃ paññattanti bhaṇḍanakārakādayo yena kammena nissārīyanti, taṃ kammaṃ paññattanti attho.

500. Apaññattetiādīsu apaññatte paññattanti sattāpattikkhandhā kakusandhañca sammāsambuddhaṃ koṇāgamanañca kassapañca sammāsambuddhaṃ ṭhapetvā antarā kenaci apaññatte sikkhāpade paññattaṃ nāma. Makkaṭivatthuādivinītakathā sikkhāpade paññatte anupaññattaṃ nāma. Sesaṃ sabbattha uttānamevāti.

Ānisaṃsavaggavaṇṇanā niṭṭhitā.

501. Idāni sabbasikkhāpadānaṃ ekekena ākārena navadhā saṅgahaṃ dassetuṃ ‘‘nava saṅgahā’’tiādimāha. Tattha vatthusaṅgahoti vatthunā saṅgaho. Evaṃ sesesupi padattho veditabbo. Ayaṃ panettha atthayojanā – yasmā hi ekasikkhāpadampi avatthusmiṃ paññattaṃ natthi, tasmā sabbāni vatthunā saṅgahitānīti evaṃ tāva vatthusaṅgaho veditabbo.

Yasmā pana dve āpattikkhandhā sīlavipattiyā saṅgahitā, pañcāpattikkhandhā ācāravipattiyā, cha sikkhāpadāni ājīvavipattiyā saṅgahitāni, tasmā sabbānipi vipattiyā saṅgahitānīti evaṃ vipattisaṅgaho veditabbo.

Yasmā pana sattahāpattīhi muttaṃ ekasikkhāpadampi natthi, tasmā sabbāni āpattiyā saṅgahitānīti evaṃ āpattisaṅgaho veditabbo.

Sabbāni ca sattasu nagaresu paññattānīti nidānena saṅgahitānīti evaṃ nidānasaṅgaho veditabbo.

Yasmā pana ekasikkhāpadampi ajjhācārikapuggale asati paññattaṃ natthi, tasmā sabbāni puggalena saṅgahitānīti evaṃ puggalasaṅgaho veditabbo.

Sabbāni pana pañcahi ceva sattahi ca āpattikkhandhehi saṅgahitāni, sabbāni na vinā chahi samuṭṭhānehi samuṭṭhantīti samuṭṭhānena saṅgahitāni. Sabbāni ca catūsu adhikaraṇesu āpattādhikaraṇena saṅgahitāni. Sabbāni sattahi samathehi samathaṃ gacchantīti samathehi saṅgahitāni. Evamettha khandhasamuṭṭhānaadhikaraṇasamathasaṅgahāpi veditabbā. Sesaṃ pubbe vuttanayamevāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Navasaṅgahitavaggavaṇṇanā niṭṭhitā.

Niṭṭhitā ca parivārassa anuttānatthapadavaṇṇanāti.

Nigamanakathā

Ettāvatā ca –

Ubhato vibhaṅgakhandhaka-parivāravibhattidesanaṃ nātho;

Vinayapiṭakaṃ vinento, veneyyaṃ yaṃ jino āha.

Samadhikasattavīsati-sahassamattena tassa ganthena;

Saṃvaṇṇanā samattā, samantapāsādikā nāma.

Tatridaṃ samantapāsādikāya samantapāsādikattasmiṃ –

Ācariyaparamparato, nidānavatthuppabhedadīpanato;

Parasamayavivajjanato, sakasamayavisuddhito ceva.

Byañjanaparisodhanato, padatthato pāḷiyojanakkamato;

Sikkhāpadanicchayato, vibhaṅganayabhedadassanato.

Sampassataṃ na dissati, kiñci apāsādikaṃ yato ettha;

Viññūnamayaṃ tasmā, samantapāsādikātveva.

Saṃvaṇṇanā pavattā, vinayassa vineyyadamanakusalena;

Vuttassa lokanāthena, lokamanukampamānenāti.

Mahāaṭṭhakathañceva , mahāpaccarimevaca;

Kurundiñcāti tissopi, sīhaḷaṭṭhakathā imā.

Buddhamittoti nāmena, vissutassa yasassino;

Vinayaññussa dhīrassa, sutvā therassa santike.

Mahāmeghavanuyyāne, bhūmibhāge patiṭṭhito;

Mahāvihāro yo satthu, mahābodhivibhūsito.

Yaṃ tassa dakkhiṇe bhāge, padhānagharamuttamaṃ;

Sucicārittasīlena, bhikkhusaṅghena sevitaṃ.

Uḷārakulasambhūto , saṅghupaṭṭhāyako sadā;

Anākulāya saddhāya, pasanno ratanattaye.

Mahānigamasāmīti , vissuto tattha kārayi;

Cārupākārasañcitaṃ, yaṃ pāsādaṃ manoramaṃ.

Sītacchāyatarūpetaṃ, sampannasalilāsayaṃ;

Vasatā tatra pāsāde, mahānigamasāmino.

Sucisīlasamācāraṃ, theraṃ buddhasirivhayaṃ;

Yā uddisitvā āraddhā, iddhā vinayavaṇṇanā.

Pālayantassa sakalaṃ, laṅkādīpaṃ nirabbudaṃ;

Rañño sirinivāsassa, siripālayasassino.

Samavīsatime kheme, jayasaṃvacchare ayaṃ;

Āraddhā ekavīsamhi, sampatte pariniṭṭhitā.

Upaddavā kule loke, nirupaddavato ayaṃ;

Ekasaṃvacchareneva, yathā niṭṭhaṃ upāgatā.

Evaṃ sabbassa lokassa, niṭṭhaṃ dhammūpasaṃhitā;

Sīghaṃ gacchantu ārambhā, sabbepi nirupaddavā.

Ciraṭṭhitatthaṃ dhammassa, karontena mayā imaṃ;

Saddhammabahumānena, yañca puññaṃ samācitaṃ.

Sabbassa ānubhāvena, tassa sabbepi pāṇino;

Bhavantu dhammarājassa, saddhammarasasevino.

Ciraṃ tiṭṭhatu saddhammo, kāle vassaṃ ciraṃ pajaṃ;

Tappetu devo dhammena, rājā rakkhatu medininti.

Paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihataññāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādivarena mahākavinā pabhinnapaasambhidāparivāre chaḷabhiññādipabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ samantapāsādikā nāma vinayasaṃvaṇṇanā –

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ sīlavisuddhiyā.

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Samantapāsādikā nāma

Vinaya-aṭṭhakathā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app