Ekuttarikanayo

Ekakavāravaṇṇanā

321.Āpattikarādhammā jānitabbātiādimhi ekuttarikanaye āpattikarā dhammā nāma cha āpattisamuṭṭhānāni. Etesañhi vasena puggalo āpattiṃ āpajjati, tasmā ‘‘āpattikarā’’ti vuttā. Anāpattikarā nāma satta samathā. Āpatti jānitabbāti tasmiṃ tasmiṃ sikkhāpade ca vibhaṅge ca vuttā āpatti jānitabbā. Anāpattīti ‘‘anāpatti bhikkhu asādiyantassā’’tiādinā nayena anāpatti jānitabbā. Lahukāti lahukena vinayakammena visujjhanato pañcavidhā āpatti. Garukāti garukena vinayakammena visujjhanato saṅghādisesā āpatti. Kenaci ākārena anāpattibhāvaṃ upanetuṃ asakkuṇeyyato pārājikāpatti ca. Sāvasesāti ṭhapetvā pārājikaṃ sesā. Anavasesāti pārājikāpatti. Dve āpattikkhandhā duṭṭhullā; avasesā aduṭṭhullā. Sappaṭikammadukaṃ sāvasesadukasadisaṃ. Desanāgāminidukaṃ lahukadukasaṅgahitaṃ.

Antarāyikāti sattapi āpattiyo sañcicca vītikkantā saggantarāyañceva mokkhantarāyañca karontīti antarāyikā. Ajānantena vītikkantā pana paṇṇattivajjāpatti neva saggantarāyaṃ na mokkhantarāyaṃ karotīti anantarāyikā. Antarāyikaṃ āpannassāpi desanāgāminiṃ desetvā vuṭṭhānagāminito vuṭṭhāya suddhipattassa sāmaṇerabhūmiyaṃ ṭhitassa ca avārito saggamokkhamaggoti. Sāvajjapaññattīti lokavajjā. Anavajjapaññattīti paṇṇattivajjā. Kiriyato samuṭṭhitā nāma yaṃ karonto āpajjati pārājikāpatti viya. Akiriyatoti yaṃ akaronto āpajjati, cīvaraanadhiṭṭhānāpatti viya. Kiriyākiriyatoti yaṃ karonto ca akaronto ca āpajjati, kuṭikārāpatti viya.

Pubbāpattīti paṭhamaṃ āpannāpatti. Aparāpattīti pārivāsikādīhi pacchā āpannāpatti. Pubbāpattīnaṃ antarāpatti nāma mūlavisuddhiyā antarāpatti. Aparāpattīnaṃ antarāpatti nāma agghavisuddhiyā antarāpatti. Kurundiyaṃ pana ‘‘pubbāpatti nāma paṭhamaṃ āpannā. Aparāpatti nāma mānattārahakāle āpannā. Pubbāpattīnaṃ antarāpatti nāma parivāse āpannā. Aparāpattīnaṃ antarāpatti nāma mānattacāre āpannā’’ti vuttaṃ. Idampi ekena pariyāyena yujjati.

Desitā gaṇanūpagā nāma yā dhuranikkhepaṃ katvā puna na āpajjissāmīti desitā hoti. Agaṇanūpagā nāma yā dhuranikkhepaṃ akatvā saussāheneva cittena aparisuddhena desitā hoti. Ayañhi desitāpi desitagaṇanaṃ na upeti. Aṭṭhame vatthusmiṃ bhikkhuniyā pārājikameva hoti. Paññatti jānitabbātiādīsu navasu padesu paṭhamapārājikapucchāya vuttanayeneva vinicchayo veditabbo.

Thullavajjāti thulladose paññattā garukāpatti. Athullavajjāti lahukāpatti. Gihipaṭisaṃyuttāti sudhammattherassa āpatti, yā ca dhammikassa paṭissavassa asaccāpane āpatti, avasesā na gihipaṭisaṃyuttā. Pañcānantariyakammāpatti niyatā, sesā aniyatāĀdikaroti sudinnattherādi ādikammiko. Anādikaroti makkaṭisamaṇādi anupaññattikārako. Adhiccāpattiko nāma yo kadāci karahaci āpattiṃ āpajjati. Abhiṇhāpattiko nāma yo niccaṃ āpajjati.

Codako nāma yo vatthunā vā āpattiyā vā paraṃ codeti. Yo pana evaṃ codito ayaṃ cuditako nāma. Pañcadasasu dhammesu appatiṭṭhahitvā abhūtena vatthunā codento adhammacodako nāma, tena tathā codito adhammacuditako nāma. Vipariyāyena dhammacodakacuditakā veditabbā. Micchattaniyatehi vā sammattaniyatehi vā dhammehi samannāgato niyato, viparīto aniyato.

Sāvakā bhabbāpattikā nāma, buddhā ca paccekabuddhā ca abhabbāpattikā nāma. Ukkhepanīyakammakato ukkhittako nāma, avasesacatubbidhatajjanīyādikammakato anukkhittako nāma. Ayañhi uposathaṃ vā pavāraṇaṃ vā dhammaparibhogaṃ vā āmisaparibhogaṃ vā na kopeti. ‘‘Mettiyaṃ bhikkhuniṃ nāsetha, dūsako nāsetabbo, kaṇṭako samaṇuddeso nāsetabbo’’ti evaṃ liṅgadaṇḍakamma-saṃvāsanāsanāhi nāsitabbo nāsitako nāma. Sesā sabbe anāsitakā. Yena saddhiṃ uposathādiko saṃvāso atthi, ayaṃ samānasaṃvāsako, itaro nānāsaṃvāsako. So kammanānāsaṃvāsako laddhinānāsaṃvāsakoti duvidho hoti. Ṭhapanaṃ jānitabbanti ‘‘ekaṃ bhikkhave adhammikaṃ pātimokkhaṭṭhapana’’ntiādinā nayena vuttaṃ pātimokkhaṭṭhapanaṃ jānitabbanti attho.

Ekakavāravaṇṇanā niṭṭhitā.

Dukavāravaṇṇanā

322. Dukesu sacittakā āpatti saññāvimokkhā, acittakā nosaññāvimokkhā. Laddhasamāpattikassa āpatti nāma bhūtārocanāpatti, aladdhasamāpattikassa āpatti nāma abhūtārocanāpatti. Saddhammapaṭisaññuttā nāma padasodhammādikā, asaddhammapaṭisaññuttā nāma duṭṭhullavācāpatti. Saparikkhārapaṭisaññuttā nāma nissaggiyavatthuno anissajjitvā paribhoge, pattacīvarānaṃ nidahane, kiliṭṭhacīvarānaṃ adhovane, malaggahitapattassa apacaneti evaṃ ayuttaparibhoge āpatti. Paraparikkhārapaṭisaññuttā nāma saṅghikamañcapīṭhādīnaṃ ajjhokāse santharaṇaanāpucchāgamanādīsu āpajjitabbā āpatti. Sapuggalapaṭisaññuttā nāma ‘‘mudupiṭṭhikassa lambissa ūrunā aṅgajātaṃ pīḷentassā’’tiādinā nayena vuttāpatti. Parapuggalapaṭisaññuttā nāma methunadhammakāyasaṃsaggapahāradānādīsu vuttāpatti, ‘‘sikharaṇīsī’’ti saccaṃ bhaṇanto garukaṃ āpajjati, ‘‘sampajānamusāvāde pācittiya’’nti musā bhaṇanto lahukaṃ. Abhūtārocane musā bhaṇanto garukaṃ. Bhūtārocane saccaṃ bhaṇanto lahukaṃ.

‘‘Saṅghakammaṃ vaggaṃ karissāmī’’ti antosīmāya ekamante nisīdanto bhūmigato āpajjati nāma. Sace pana aṅgulimattampi ākāse tiṭṭheyya, na āpajjeyya, tena vuttaṃ ‘‘no vehāsagato’’ti. Vehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdanto vehāsagatoāpajjati nāma. Sace pana taṃ bhūmiyaṃ paññāpetvā nipajjeyya na āpajjeyya, tena vuttaṃ – ‘‘no bhūmigato’’ti. Gamiyo gamiyavattaṃ apūretvā gacchanto nikkhamanto āpajjati nāma, no pavisanto. Āgantuko āgantukavattaṃ apūretvā sachattupāhano pavisanto pavisanto āpajjati nāma, no nikkhamanto.

Ādiyantoāpajjati nāma bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyamānā; dubbaṇṇakaraṇaṃ anādiyitvā cīvaraṃ paribhuñjanto pana anādiyanto āpajjati nāma. Mūgabbatādīni titthiyavattāni samādiyanto samādiyanto āpajjati nāma. Pārivāsikādayo pana tajjanīyādikammakatā vā attano vattaṃ asamādiyantā āpajjanti, te sandhāya vuttaṃ ‘‘atthāpatti na samādiyanto āpajjatī’’ti. Aññātikāya bhikkhuniyā cīvaraṃ sibbanto vejjakammabhaṇḍāgārikakammacittakammādīni vā karonto karonto āpajjati nāma. Upajjhāyavattādīni akaronto akaronto āpajjati nāma. Aññātikāya bhikkhuniyā cīvaraṃ dadamāno dento āpajjati nāma. Saddhivihārikaantevāsikānaṃ cīvarādīni adento adento āpajjati nāma. Aññātikāya bhikkhuniyā cīvaraṃ gaṇhanto paṭiggaṇhanto āpajjati nāma. ‘‘Na bhikkhave ovādo na gahetabbo’’ti vacanato ovādaṃ agaṇhanto na paṭiggaṇhanto āpajjati nāma.

Nissaggiyavatthuṃ anissajjitvā paribhuñjanto paribhogena āpajjati nāma. Pañcāhikaṃ saṅghāṭicāraṃ atikkāmayamānā aparibhogena āpajjati nāma. Sahagāraseyyaṃ rattiṃ āpajjati nāma, no divā, dvāraṃ asaṃvaritvā paṭisallīyanto divā āpajjati, no rattiṃ. Ekarattachārattasattāhadasāhamāsātikkamesu vuttaāpattiṃ āpajjanto aruṇugge āpajjati nāma, pavāretvā bhuñjanto na aruṇugge āpajjati nāma.

Bhūtagāmañceva aṅgajātañca chindanto chindanto āpajjati nāma, kese vā nakhe vā na chindanto na chindanto āpajjati nāma. Āpattiṃ chādento chādento āpajjati nāma, ‘‘tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ, natveva naggena āgantabbaṃ, yo āgaccheyya āpatti dukkaṭassā’’ti imaṃ pana āpattiṃ na chādento āpajjati nāma. Kusacīrādīni dhārento dhārento āpajjati nāma, ‘‘ayaṃ te bhikkhu patto yāva bhedanāya dhāretabbo’’ti imaṃ āpattiṃ na dhārento āpajjati nāma.

‘‘Attanā vā attānaṃ nānāsaṃvāsakaṃ karotī’’ti ekasīmāyaṃ dvīsu saṅghesu nisinnesu ekasmiṃ pakkhe nisīditvā parapakkhassa laddhiṃ gaṇhanto yasmiṃ pakkhe nisinno tesaṃ attanāva attānaṃ nānāsaṃvāsakaṃ karoti nāma. Yesaṃ santike nisinno tesaṃ gaṇapūrako hutvā kammaṃ kopeti, itaresaṃ hatthapāsaṃ anāgatattā. Samānasaṃvāsakepi eseva nayo. Yesañhi so laddhiṃ roceti, tesaṃ samānasaṃvāsako hoti, itaresaṃ nānāsaṃvāsako. Satta āpattiyo satta āpattikkhandhāti āpajjitabbato āpattiyo, rāsaṭṭhena khandhāti evaṃ dveyeva nāmāni hontīti nāmavasena dukaṃ dassitaṃ. Kammena vā salākaggāhena vāti ettha uddeso ceva kammañca ekaṃ, vohāro ceva anussāvanā ca salākaggāho ca ekaṃ, vohārānussāvanasalākaggāhā pubbabhāgā, kammañceva uddeso ca pamāṇaṃ.

Addhānahīno nāma ūnavīsativasso. Aṅgahīno nāma hatthacchinnādibhedo. Vatthuvipanno nāma paṇḍako tiracchānagato ubhatobyañjanako ca. Avasesā theyyasaṃvāsakādayo aṭṭha abhabbapuggalā karaṇadukkaṭakā nāma. Dukkaṭakiriyā dukkaṭakammā, imasmiṃyeva attabhāve katena attano kammena abhabbaṭṭhānaṃ pattāti attho. Aparipūro nāma aparipuṇṇapattacīvaro. No ca yācati nāma upasampadaṃ na yācati. Alajjissa ca bālassa cāti alajjī sacepi tepiṭako hoti, bālo ca sacepi saṭṭhivasso hoti, ubhopi nissāya na vatthabbaṃ. Bālassa ca lajjissa cāti ettha bālassa ‘‘tvaṃ nissayaṃ gaṇhā’’ti āṇāyapi nissayo dātabbo, lajjissa pana yācantasseva. Sātisāranti sadosaṃ; yaṃ ajjhācaranto āpattiṃ āpajjati.

Kāyena paṭikkosanā nāma hatthavikārādīhi paṭikkosanā. Kāyena paṭijānātīti hatthavikārādīhi paṭijānāti. Upaghātikā nāma upaghātā. Sikkhūpaghātikā nāma sikkhūpaghāto. Bhogūpaghātikā nāma paribhogūpaghāto, tattha tisso sikkhā asikkhato sikkhūpaghātikāti veditabbā. Saṅghikaṃ vā puggalikaṃ vā dupparibhogaṃ bhuñjato bhogūpaghātikāti veditabbā. Dve venayikāti dve atthā vinayasiddhā. Paññattaṃ nāma sakale vinayapiṭake kappiyākappiyavasena paññattaṃ. Paññattānulomaṃ nāma catūsu mahāpadesesu daṭṭhabbaṃ. Setughātoti paccayaghāto; yena cittena akappiyaṃ kareyya, tassa cittassāpi anuppādananti attho. Mattakāritāti mattāya pamāṇena karaṇaṃ; pamāṇe ṭhānanti attho. Kāyena āpajjatīti kāyadvārikaṃ kāyena āpajjati; vacīdvārikaṃ vācāya. Kāyena vuṭṭhātīti tiṇavatthārakasamathe vināpi desanāya kāyeneva vuṭṭhāti; desetvā vuṭṭhahanto pana vācāya vuṭṭhāti. Abbhantaraparibhogo nāma ajjhoharaṇaparibhogo. Bāhiraparibhogo nāma sīsamakkhanādi.

Anāgataṃ bhāraṃ vahatīti atherova samāno therehi vahitabbaṃ bījanagāhadhammajjhesanādibhāraṃ vahati; taṃ nittharituṃ vīriyaṃ ārabhati. Āgataṃ bhāraṃ na vahatīti thero therakiccaṃ na karoti, ‘‘anujānāmi bhikkhave therena bhikkhunā sāmaṃ vā dhammaṃ bhāsituṃ, paraṃ vā ajjhesituṃ, anujānāmi bhikkhave therādheyyaṃ pātimokkha’’nti evamādi sabbaṃ parihāpetīti attho. Na kukkuccāyitabbaṃ kukkuccāyatīti na kukkuccāyitabbaṃ kukkuccāyitvā karoti. Kukkuccāyitabbaṃ na kukkuccāyatīti kukkuccāyitabbaṃ na kukkuccāyitvā karoti. Etesaṃ dvinnaṃ divā ca ratto ca āsavā vaḍḍhantīti attho. Anantaradukepi vuttapaṭipakkhavasena attho veditabbo. Sesaṃ tattha tattha vuttanayattā uttānamevāti.

Dukavāravaṇṇanā niṭṭhitā.

Tikavāravaṇṇanā

323. Tikesu atthāpatti tiṭṭhante bhagavati āpajjatīti atthi āpatti, yaṃ tiṭṭhante bhagavati āpajjatīti attho. Eseva nayo sabbattha. Tattha lohituppādāpattiṃ tiṭṭhante āpajjati. ‘‘Etarahi kho panānanda, bhikkhū aññamaññaṃ āvusovādena samudācaranti, na vo mamaccayena evaṃ samudācaritabbaṃ, navakena, ānanda, bhikkhunā thero bhikkhū ‘bhante’ti vā ‘āyasmā’ti vā samudācaritabbo’’ti vacanato theraṃ āvusovādena samudācaraṇapaccayā āpattiṃ parinibbute bhagavati āpajjati, no tiṭṭhante. Imā dve āpattiyo ṭhapetvā avasesā dharantepi bhagavati āpajjati, parinibbutepi.

Pavāretvā anatirittaṃ bhuñjanto āpattiṃ kāle āpajjati no vikāle. Vikālabhojanāpattiṃ pana vikāle āpajjati no kāle. Avasesā kāle ceva āpajjati vikāle ca. Sahagāraseyyaṃ rattiṃ āpajjati, dvāraṃ asaṃvaritvā paṭisallīyanaṃ divā. Sesā rattiñceva divā ca. ‘‘Dasavassomhi atirekadasavassomhī’’ti bālo abyatto parisaṃ upaṭṭhāpento dasavasso āpajjati no ūnadasavasso . ‘‘Ahaṃ paṇḍito byatto’’ti navo vā majjhimo vā parisaṃ upaṭṭhāpento ūnadasavasso āpajjati no dasavasso. Sesā dasavasso ceva āpajjati ūnadasavasso ca. ‘‘Pañcavassomhī’’ti bālo abyatto anissāya vasanto pañcavasso āpajjati. ‘‘Ahaṃ paṇḍito byatto’’ti navako anissāya vasanto ūnapañcavasso āpajjati. Sesaṃ pañcavasso ceva āpajjati ūnapañcavasso ca. Anupasampannaṃ padasodhammaṃ vācento, mātugāmassa dhammaṃ desento evarūpaṃ āpattiṃ kusalacitto āpajjati, pārājika-sukkavissaṭṭhi-kāyasaṃsagga-duṭṭhulla-attakāmapāricariya-duṭṭhadosa-saṅghabhedapahāradāna-talasattikādibhedaṃ akusalacitto āpajjati, asañcicca sahagāraseyyādiṃ abyākatacitto āpajjati, yaṃ arahāva āpajjati, sabbaṃ abyākatacittova āpajjati, methunadhammādibhedamāpattiṃ sukhavedanāsamaṅgī āpajjati, duṭṭhadosādibhedaṃ dukkhavedanāsamaṅgī, yaṃ sukhavedanāsamaṅgī āpajjati, taṃyeva majjhatto hutvā āpajjanto adukkhamasukhavedanāsamaṅgī āpajjati.

Tayo paṭikkhepāti buddhassa bhagavato tayo paṭikkhepā. Catūsu paccayesu mahicchatā asantuṭṭhitā kilesasallekhanapaṭipattiyā agopāyanā, ime hi tayo dhammā buddhena bhagavatā paṭikkhittā. Appicchatādayo pana tayo buddhena bhagavatā anuññātā, tena vuttaṃ ‘‘tayo anuññātā’’ti.

‘‘Dasavassomhī’’ti parisaṃ upaṭṭhāpento ‘‘pañcavassomhī’’ti nissayaṃ agaṇhanto bālo āpajjati no paṇḍito, ūnadasavasso ‘‘byattomhī’’ti bahussutattā parisaṃ upaṭṭhāpento ūnapañcavasso ca nissayaṃ agaṇhanto paṇḍito āpajjati no bālo; avasesaṃ paṇḍito ceva āpajjati bālo ca. Vassaṃ anupagacchanto kāḷe āpajjati no juṇhe; mahāpavāraṇāya appavārento juṇhe āpajjati no kāḷe; avasesaṃ kāḷe ceva āpajjati juṇhe ca. Vassūpagamanaṃ kāḷe kappati no juṇhe; mahāpavāraṇāya pavāraṇā juṇhe kappati no kāḷe; sesaṃ anuññātakaṃ kāḷe ceva kappati juṇhe ca.

Kattikapuṇṇamāsiyā pacchime pāṭipadadivase vikappetvā ṭhapitaṃ vassikasāṭikaṃ nivāsento hemante āpajjati. Kurundiyaṃ pana ‘‘kattikapuṇṇamadivase apaccuddharitvā hemante āpajjatī’’ti vuttaṃ, tampi suvuttaṃ. ‘‘Cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetu’’nti hi vuttaṃ. Atirekamāse sese gimhāne pariyesanto atirekaḍḍhamāse sese katvā nivāsento ca gimhe āpajjati nāma. Satiyā vassikasāṭikāya naggo kāyaṃ ovassāpento vasse āpajjati nāma. Pārisuddhiuposathaṃ vā adhiṭṭhānuposathaṃ vā karonto saṅgho āpajjati. Suttuddesañca adhiṭṭhānuposathañca karonto gaṇo āpajjati. Ekako suttuddesaṃ pārisuddhiuposathañca karonto puggalo āpajjati. Pavāraṇāyapi eseva nayo.

Saṅghuposatho ca saṅghapavāraṇā ca saṅghasseva kappati. Gaṇuposatho ca gaṇapavāraṇā ca gaṇasseva kappati. Adhiṭṭhānuposatho ca adhiṭṭhānapavāraṇā ca puggalasseva kappati. ‘‘Pārājikaṃ āpannomhī’’tiādīni bhaṇanto vatthuṃ chādeti na āpattiṃ, ‘‘methunaṃ dhammaṃ paṭisevi’’ntiādīni bhaṇanto āpattiṃ chādeti no vatthuṃ, yo neva vatthuṃ na āpattiṃ āroceti, ayaṃ vatthuñceva chādeti āpattiñca.

Paṭicchādetīti paṭicchādi. Jantāgharameva paṭicchādi jantāgharapaṭicchādi. Itarāsupi eseva nayo. Dvāraṃ pidahitvā antojantāghare ṭhitena parikammaṃ kātuṃ vaṭṭati. Udake otiṇṇenāpi etadeva vaṭṭati. Ubhayattha khādituṃ bhuñjituṃ vā na vaṭṭati. Vatthapaṭicchādi sabbakappiyatāya paṭicchannena sabbaṃ kātuṃ vaṭṭati. Vahantīti yanti niyyanti; nindaṃ vā paṭikkosaṃ vā na labhanti. Candamaṇḍalaṃ abbhāmahikādhūmarajarāhuvimuttaṃ vivaṭaṃyeva virocati, na tesu aññatarena paṭicchannaṃ. Tathā sūriyamaṇḍalaṃ, dhammavinayopi vivaritvā vibhajitvā desiyamānova virocati no paṭicchanno.

Aññena bhesajjena karaṇīyena aññaṃ viññāpento gilāno āpajjati, na bhesajjena karaṇīyena bhesajjaṃ viññāpento agilāno āpajjati, avasesaṃ āpattiṃ gilāno ceva āpajjati agilāno ca.

Anto āpajjati no bahīti anupakhajja seyyaṃ kappento anto āpajjati no bahi, bahiāpajjati no antoti saṅghikaṃ mañcādiṃ ajjhokāse santharitvā pakkamanto bahi āpajjati no anto, avasesaṃ pana anto ceva āpajjati bahi caAntosīmāyāti āgantuko āgantukavattaṃ adassetvā sachattupāhano vihāraṃ pavisanto upacārasīmaṃ okkantamattova āpajjati. Bahisīmāyāti gamiko dārubhaṇḍapaṭisāmanādigamikavattaṃ apūretvā pakkamanto upacārasīmaṃ atikkantamattova āpajjati. Avasesaṃ antosīmāya ceva āpajjati bahisīmāya ca. Sati vuḍḍhatare anajjhiṭṭho dhammaṃ bhāsanto saṅghamajjhe āpajjati nāma. Gaṇamajjhepi puggalasantikepi eseva nayo. Kāyena vuṭṭhātīti tiṇavatthārakasamathena vuṭṭhāti. Kāyaṃ acāletvā vācāya desentassa vācāya vuṭṭhāti. Vacīsampayuttaṃ kāyakiriyaṃ katvā desentassa kāyena vācāya vuṭṭhāti nāma. Saṅghamajjhe desanāgāminīpi vuṭṭhānagāminīpi vuṭṭhāti. Gaṇapuggalamajjhe pana desanāgāminīyeva vuṭṭhāti.

Āgāḷhāya ceteyyāti āgāḷhāya daḷhabhāvāya ceteyya; tajjanīyakammādikatassa vattaṃ na pūrayato icchamāno saṅgho ukkhepanīyakammaṃ kareyyāti attho. Alajjī ca hoti bālo ca apakatatto cāti ettha bālo ‘‘ayaṃ dhammādhammaṃ na jānāti’’ apakatatto vā ‘‘āpattānāpattiṃ na jānātī’’ti na ettāvatā kammaṃ kātabbaṃ; bālabhāvamūlakaṃ pana apakatattabhāvamūlakañca āpattiṃ āpannassa kammaṃ kātabbanti attho. Adhisīle sīlavipanno nāma dve āpattikkhandhe āpanno; ācāravipanno nāma pañca āpattikkhandhe āpanno; diṭṭhivipanno nāma antaggāhikāya diṭṭhiyā samannāgato. Tesaṃ āpattiṃ apassantānaṃ appaṭikarontānaṃ diṭṭhiñca anissajjantānaṃyeva kammaṃ kātabbaṃ.

Kāyiko davo nāma pāsakādīhi jūtakīḷanādibhedo anācāro; vācasiko davo nāma mukhālambarakaraṇādibhedo anācāro; kāyikavācasiko nāma naccanagāyanādibhedo dvīhipi dvārehi anācāro . Kāyiko anācāro nāma kāyadvāre paññattasikkhāpadavītikkamo; vācasiko anācāro nāma vacīdvāre paññattasikkhāpadavītikkamo; kāyikavācasiko nāma dvāradvayepi paññattasikkhāpadavītikkamo. Kāyikena upaghātikenāti kāyadvāre paññattassa sikkhāpadassa asikkhanena, yo hi taṃ na sikkhati, so naṃ upaghāteti, tasmā tassa taṃ asikkhanaṃ ‘‘kāyikaṃ upaghātika’’nti vuccati. Sesapadadvayepi eseva nayo. Kāyikena micchājīvenāti jaṅghapesanikādinā vā gaṇḍaphālanādinā vā vejjakammena ; vācasikenāti sāsanauggahaṇaārocanādinā; tatiyapadaṃ ubhayasampayogavasena vuttaṃ.

Alaṃ bhikkhu mā bhaṇḍananti alaṃ bhikkhu mā bhaṇḍanaṃ kari, mā kalahaṃ, mā vivādaṃ karīti attho. Na voharitabbanti na kiñci vattabbaṃ; vadatopi hi tādisassa vacanaṃ na sotabbaṃ maññanti. Na kismiñci paccekaṭṭhāneti kismiñci bījanaggāhādike ekasmimpi jeṭṭhakaṭṭhāne na ṭhapetabboti attho. Okāsakammaṃ kārentassāti ‘‘karotu āyasmā okāsaṃ, ahaṃ taṃ vattukāmo’’ti evaṃ okāsaṃ kārentassa. Nālaṃ okāsakammaṃ kātunti ‘‘kiṃ tvaṃ karissasī’’ti okāso na kātabbo. Savacanīyaṃ nādātabbanti vacanaṃ na ādātabbaṃ, vacanampi na sotabbaṃ; yattha gahetvā gantukāmo hoti, na tattha gantabbanti attho.

Tīhaṅgehi samannāgatassa bhikkhuno vinayoti yaṃ so jānāti, so tassa vinayo nāma hoti; so na pucchitabboti attho. Anuyogo na dātabboti ‘‘idaṃ kappatī’’ti pucchantassa pucchāya okāso na dātabbo, ‘‘aññaṃ pucchā’’ti vattabbo. Iti so neva pucchitabbo nāssa pucchā sotabbāti attho. Vinayo na sākacchātabboti vinayapañho na sākacchitabbo, kappiyākappiyakathā na saṃsandetabbā.

Idamappahāyāti etaṃ brahmacāripaṭiññātādikaṃ laddhiṃ avijahitvā. Suddhaṃ brahmacārinti khīṇāsavaṃ bhikkhuṃ. ‘‘Pātabyataṃ āpajjatī’’ti pātabyabhāvaṃ paṭisevanaṃ āpajjati. ‘‘Idamappahāyā’’ti vacanato pana taṃ brahmacāripaṭiññātaṃ pahāya khīṇāsavaṃ ‘‘musā mayā bhaṇitaṃ, khamatha me’’ti khamāpetvā ‘‘natthi kāmesu doso’’ti laddhiṃ vijahitvā gativisodhanaṃ kareyya. Akusalamūlānīti akusalāni ceva mūlāni ca, akusalānaṃ vā mūlāni akusalamūlāni. Kusalamūlesupi eseva nayo. Duṭṭhu caritāni virūpāni vā caritāni duccaritāni. Suṭṭhu caritāni sundarāni vā caritāni sucaritāni. Kāyena karaṇabhūtena kataṃ duccaritaṃ kāyaduccaritaṃ. Esa nayo sabbattha. Sesaṃ tattha tattha vuttanayattā uttānamevāti.

Tikavāravaṇṇanā niṭṭhitā.

Catukkavāravaṇṇanā

324. Catukkesu sakavācāya āpajjati paravācāya vuṭṭhātīti vacīdvārikaṃ padasodhammādibhedaṃ āpattiṃ āpajjitvā tiṇavatthārakasamathaṭṭhānaṃ gato parassa kammavācāya vuṭṭhāti . Paravācāya āpajjati sakavācāya vuṭṭhātīti pāpikāya diṭṭhiyā appaṭinissagge parassa kammavācāya āpajjati, puggalassa santike desento sakavācāya vuṭṭhāti. Sakavācāya āpajjati sakavācāya vuṭṭhātīti vacīdvārikaṃ padasodhammādibhedaṃ āpattiṃ sakavācāya āpajjati, desetvā vuṭṭhahantopi sakavācāya vuṭṭhāti. Paravācāya āpajjati paravācāya vuṭṭhātīti yāvatatiyakaṃ saṅghādisesaṃ parassa kammavācāya āpajjati, vuṭṭhahantopi parassa parivāsakammavācādīhi vuṭṭhāti. Tato paresu kāyadvārikaṃ kāyena āpajjati, desento vācāya vuṭṭhāti. Vacīdvārikaṃ vācāya āpajjati, tiṇavatthārake kāyena vuṭṭhāti. Kāyadvārikaṃ kāyenaāpajjati, tameva tiṇavatthārake kāyena vuṭṭhāti. Vacīdvārikaṃ vācāya āpajjati, tameva desento vācāya vuṭṭhāti. Saṅghikamañcassa attano paccattharaṇena anattharato kāyasamphusane lomagaṇanāya āpajjitabbāpattiṃ sahagāraseyyāpattiñca pasutto āpajjati, pabujjhitvā pana āpannabhāvaṃ ñatvā desento paṭibuddho vuṭṭhāti. Jagganto āpajjitvā pana tiṇavatthārakasamathaṭṭhāne sayanto paṭibuddho āpajjati pasutto vuṭṭhāti nāma. Pacchimapadadvayampi vuttānusāreneva veditabbaṃ.

Acittakāpattiṃ acittako āpajjati nāma. Pacchā desento sacittako vuṭṭhāti. Sacittakāpattiṃ sacittako āpajjati nāma. Tiṇavatthārakaṭṭhāne sayanto acittako vuṭṭhāti. Sesapadadvayampi vuttānusāreneva veditabbaṃ. Yo sabhāgaṃ āpattiṃ deseti, ayaṃ desanāpaccayā dukkaṭaṃ āpajjanto pācittiyādīsu aññataraṃ deseti, tañca desento dukkaṭaṃ āpajjati. Taṃ pana dukkaṭaṃ āpajjanto pācittiyādito vuṭṭhāti. Pācittiyādito ca vuṭṭhahanto taṃ āpajjati. Iti ekassa puggalassa ekameva payogaṃ sandhāya ‘‘āpattiṃ āpajjanto desetī’’ti idaṃ catukkaṃ vuttanti veditabbaṃ.

Kammacatukke pāpikāya diṭṭhiyā appaṭinissaggāpattiṃ kammena āpajjati, desento akammena vuṭṭhāti. Vissaṭṭhiādikaṃ akammena āpajjati, parivāsādinā kammena vuṭṭhāti. Samanubhāsanaṃ kammeneva āpajjati, kammena vuṭṭhāti. Sesaṃ akammena āpajjati,akammenavuṭṭhāti.

Parikkhāracatukke paṭhamo sakaparikkhāro, dutiyo saṅghikova tatiyo cetiyasantako, catuttho gihiparikkhāro. Sace pana so pattacīvaranavakammabhesajjānaṃ atthāya āhaṭo hoti, avāpuraṇaṃ dātuṃ anto ṭhapāpetuñca vaṭṭati.

Sammukhācatukke pāpikāya diṭṭhiyā appaṭinissaggāpattiṃ saṅghassa sammukhā āpajjati, vuṭṭhānakāle pana saṅghena kiccaṃ natthīti parammukhā vuṭṭhāti. Vissaṭṭhiādikaṃ parammukhā āpajjati, saṅghassa sammukhā vuṭṭhāti. Samanubhāsanaṃ saṅghassa sammukhā eva āpajjati, sammukhā vuṭṭhāti. Sesaṃ sampajānamusāvādādibhedaṃ parammukhāva āpajjati, parammukhāva vuṭṭhāti. Ajānantacatukkaṃ acittakacatukkasadisaṃ.

Liṅgapātubhāvenāti sayitasseva bhikkhussa vā bhikkhuniyā vā liṅgaparivatte jāte sahagāraseyyāpatti hoti idameva taṃ paṭicca vuttaṃ. Ubhinnampi pana asādhāraṇāpatti liṅgapātubhāvena vuṭṭhāti. Sahapaṭilābhacatukke yassa bhikkhuno liṅgaṃ parivattati, so saha liṅgapaṭilābhena paṭhamaṃ uppannavasena seṭṭhabhāvena ca purimaṃ purisaliṅgaṃ jahati, pacchime itthiliṅge patiṭṭhāti, purisakuttapurisākārādivasena pavattā kāyavacīviññattiyo paṭippassambhanti, bhikkhūti vā purisoti vā evaṃ pavattā paṇṇattiyo nirujjhanti, yāni bhikkhunīhi asādhāraṇāni chacattālīsa sikkhāpadāni tehi anāpattiyeva hoti. Dutiyacatukke pana yassā bhikkhuniyā liṅgaṃ parivattati, sā pacchāsamuppattiyā vā hīnabhāvena vā pacchimanti saṅkhyaṃ gataṃ itthiliṅgaṃ jahati, vuttappakārena purimanti saṅkhyaṃ gate purisaliṅge patiṭṭhāti. Vuttaviparītā viññattiyo paṭippassambhanti, bhikkhunīti vā itthīti vā evaṃ pavattā paṇṇattiyopi nirujjhanti, yāni bhikkhūhi asādhāraṇāni sataṃ tiṃsañca sikkhāpadāni, tehi anāpattiyeva hoti.

Cattāro sāmukkaṃsāti cattāro mahāpadesā, te hi bhagavatā anuppanne vatthumhi sayaṃ ukkaṃsitvā ukkhipitvā ṭhapitattā ‘‘sāmukkaṃsā’’ti vuccanti. Paribhogāti ajjhoharaṇīyaparibhogā , udakaṃ pana akālikattā appaṭiggahitakaṃ vaṭṭati. Yāvakālikādīni appaṭiggahitakāni ajjhoharituṃ na vaṭṭanti. Cattāri mahāvikaṭāni kālodissattā yathāvutte kāle vaṭṭanti. Upāsako sīlavāti pañca vā dasa vā sīlāni gopayamāno.

Āgantukādicatukke sachattupāhano sasīsaṃ pāruto vihāraṃ pavisanto tattha vicaranto ca āgantukova āpajjati, no āvāsiko. Āvāsikavattaṃ akaronto pana āvāsiko āpajjati, no āgantuko. Sesaṃ kāyavacīdvārikaṃ āpattiṃ ubhopi āpajjanti, asādhāraṇaṃ āpattiṃ neva āgantuko āpajjati, no āvāsiko. Gamiyacatukkepi gamiyavattaṃ apūretvā gacchanto gamiko āpajjati, no āvāsiko. Āvāsikavattaṃ akaronto pana āvāsiko āpajjati, no gamiko. Sesaṃ ubhopi āpajjanti, asādhāraṇaṃ ubhopi nāpajjanti. Vatthunānattatādicatukke catunnaṃ pārājikānaṃ aññamaññaṃ vatthunānattatāva hoti,naāpattinānattatā. Sabbāpi hi sā pārājikāpattiyeva. Saṅghādisesādīsupi eseva nayo. Bhikkhussa ca bhikkhuniyā ca aññamaññaṃ kāyasaṃsagge bhikkhussa saṅghādiseso bhikkhuniyā pārājikanti evaṃ āpattinānattatāva hoti, na vatthunānattatā, ubhinnampi hi kāyasaṃsaggova vatthu. Tathā ‘‘lasuṇakkhādane bhikkhuniyā pācittiyaṃ, bhikkhussa dukkaṭa’’nti evamādināpettha nayena yojanā veditabbā. Catunnaṃ pārājikānaṃ terasahi saṅghādisesehi saddhiṃ vatthunānattatā ceva āpattinānattatāca. Evaṃ saṅghādisesādīnaṃ aniyatādīhi. Ādito paṭṭhāya cattāri pārājikāni ekato āpajjantānaṃ bhikkhubhikkhunīnaṃ neva vatthunānattatā no āpattinānattatā. Visuṃ āpajjantesupi sesā sādhāraṇāpattiyo āpajjantesupi eseva nayo.

Vatthusabhāgādicatukke bhikkhussa ca bhikkhuniyā ca kāyasaṃsagge vatthusabhāgatā, no āpattisabhāgatā, catūsu pārājikesu āpattisabhāgatā, no vatthusabhāgatā. Esa nayo saṅghādisesādīsu. Bhikkhussa ca bhikkhuniyā ca catūsu pārājikesu vatthusabhāgatā ceva āpattisabhāgatā ca. Esa nayo sabbāsu sādhāraṇāpattīsu. Asādhāraṇāpattiyaṃ neva vatthusabhāgatā no āpattisabhāgatā. Yo hi purimacatukke paṭhamo pañho, so idha dutiyo; yo ca tattha dutiyo, so idha paṭhamo. Tatiyacatutthesu nānākaraṇaṃ natthi.

Upajjhāyacatukke saddhivihārikassa upajjhāyena kattabbavattassa akaraṇe āpattiṃ upajjhāyoāpajjati, no saddhivihāriko upajjhāyassa kattabbavattaṃ akaronto saddhivihāriko āpajjati, no upajjhāyo; sesaṃ ubhopi āpajjanti, asādhāraṇaṃ ubhopi nāpajjanti. Ācariyacatukkepi eseva nayo.

Ādiyantacatukke pādaṃ vā atirekapādaṃ vā sahatthā ādiyanto garukaṃ āpajjati, ūnakapādaṃ gaṇhāhīti āṇattiyā aññaṃ payojento lahukaṃ āpajjati. Etena nayena sesapadattayaṃ veditabbaṃ.

Abhivādanārahacatukke bhikkhunīnaṃ tāva bhattagge navamabhikkhunito paṭṭhāya upajjhāyāpi abhivādanārahā no paccuṭṭhānārahā. Avisesena ca vippakatabhojanassa bhikkhussa yo koci vuḍḍhataro. Saṭṭhivassassāpi pārivāsikassa samīpagato tadahupasampannopi paccuṭṭhānāraho no abhivādanāraho. Appaṭikkhittesu ṭhānesu vuḍḍho navakassa abhivādanāraho ceva paccuṭṭhānāraho ca. Navako pana vuḍḍhassa neva abhivādanāraho na paccuṭṭhānāraho. Āsanārahacatukkassa paṭhamapadaṃ purimacatukke dutiyapadena, dutiyapadañca paṭhamapadena atthato sadisaṃ.

Kālacatukke pavāretvā bhuñjanto kāle āpajjati no vikāle, vikālabhojanāpattiṃ vikāle āpajjati no kāle, sesaṃ kāle ceva āpajjati vikāle ca, asādhāraṇaṃ neva kāle no vikāle. Paṭiggahitacatukke purebhattaṃ paṭiggahitāmisaṃ kāle kappati no vikāle. Pānakaṃ vikāle kappati, punadivasamhi no kāle. Sattāhakālikaṃ yāvajīvikaṃ kāle ceva kappati vikāle ca. Attano attano kālātītaṃ yāvakālikādittayaṃ akappiyamaṃsaṃ uggahitakamappaṭiggahitakañca neva kāle kappati no vikāle.

Paccantimacatukke samudde sīmaṃ bandhanto paccantimesu janapadesu āpajjati, no majjhimesu; pañcavaggena gaṇena upasampādento guṇaṅguṇūpāhanaṃ dhuvanahānaṃ cammattharaṇāni ca majjhimesu janapadesu āpajjati no paccantimesu. Imāni cattāri ‘‘idha na kappantī’’ti vadantopi paccantimesu āpajjati, ‘‘idha kappantī’’ti vadanto pana majjhimesu āpajjati. Sesāpattiṃ ubhayattha āpajjati, asādhāraṇaṃ na katthaci āpajjati. Dutiyacatukke pañcavaggena gaṇena upasampadādi catubbidhampi vatthu paccantimesu janapadesu kappati. ‘‘Idaṃ kappatī’’ti dīpetumpi tattheva kappati no majjhimesu. ‘‘Idaṃ na kappatī’’ti dīpetuṃ pana majjhimesu janapadesu kappati no paccantimesu. Sesaṃ ‘‘anujānāmi bhikkhave pañca loṇānī’’tiādi anuññātakaṃ ubhayattha kappati. Yaṃ pana akappiyanti paṭikkhittaṃ, taṃ ubhayatthāpi na kappati.

Antoādicatukke anupakhajja seyyādiṃ anto āpajjati no bahi, ajjhokāse saṅghikamañcādīni nikkhipitvā pakkamanto bahi āpajjati no anto, sesaṃ anto ceva bahi ca, asādhāraṇaṃ neva anto na bahi. Antosīmādicatukke āgantuko vattaṃ apūrento antosīmāya āpajjati, gamiyo bahisīmāya musāvādādiṃ antosīmāya ca bahisīmāya ca āpajjati,asādhāraṇaṃ na katthaci.Gāmacatukke antaragharapaṭisaṃyuttaṃ sekhiyapaññattiṃ gāme āpajjati no araññe. Bhikkhunī aruṇaṃ uṭṭhāpayamānā araññe āpajjati no gāme. Musāvādādiṃ gāme ceva āpajjati araññe ca, asādhāraṇaṃ na katthaci.

Cattāropubbakiccāti ‘‘sammajjanī padīpo ca udakaṃ āsanena cā’’ti idaṃ catubbidhaṃ pubbakaraṇanti vuccatīti vuttaṃ. ‘‘Chandapārisuddhiutukkhānaṃ bhikkhugaṇanā ca ovādo’’ti ime pana ‘‘cattāro pubbakiccā’’ti veditabbā. Cattāro pattakallāti uposatho yāvatikā ca bhikkhū kammappattā te āgatā honti, sabhāgāpattiyo na vijjanti, vajjanīyā ca puggalā tasmiṃ na honti, pattakallanti vuccatīti. Cattāri anaññapācittiyānīti ‘‘etadeva paccayaṃ karitvā anaññaṃ pācittiya’’nti evaṃ vuttāni anupakhajjaseyyākappanasikkhāpadaṃ ‘‘ehāvuso gāmaṃ vā nigamaṃ vā’’ti sikkhāpadaṃ, sañcicca kukkuccaupadahanaṃ, upassutitiṭṭhananti imāni cattāri. Catasso bhikkhusammutiyoti ‘‘ekarattampi ce bhikkhu ticīvarena vippavaseyya aññatra bhikkhusammutiyā, aññaṃ navaṃ santhataṃ kārāpeyya aññatra bhikkhusammutiyā, tato ce uttari vippavaseyya aññatra bhikkhusammutiyā, duṭṭhullaṃ āpattiṃ anupasampannassa āroceyya aññatra bhikkhusammutiyā’’ti evaṃ āgatā terasahi sammutīhi muttā sammutiyo. Gilānacatukke aññabhesajjena karaṇīyena lolatāya aññaṃ viññāpento gilāno āpajjati, abhesajjakaraṇīyena bhesajjaṃ viññāpento agilāno āpajjati, musāvādādiṃ ubhopi āpajjanti, asādhāraṇaṃ ubhopi nāpajjanti. Sesaṃ sabbattha uttānamevāti.

Catukkavāravaṇṇanā niṭṭhitā.

Pañcakavāravaṇṇanā

325.Pañcakesupañca puggalā niyatāti ānantariyānamevetaṃ gahaṇaṃ. Pañca chedanakā āpattiyo nāma pamāṇātikkante mañcapīṭhe nisīdanakaṇḍuppaṭicchādivassikasāṭikāsu sugatacīvare ca veditabbā. Pañcahākārehīti alajjitā, aññāṇatā, kukkuccappakatatā, akappiye kappiyasaññitā, kappiye akappiyasaññitāti imehi pañcahi. Pañca āpattiyo musāvādapaccayāti pārājikathullaccayadukkaṭasaṅghādisesapācittiyā. Anāmantacāroti ‘‘santaṃ bhikkhuṃ anāpucchā purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjeyyā’’ti imassa āpucchitvā cārassa abhāvo. Anadhiṭṭhānanti ‘‘gaṇabhojane aññatra samayā’’ti vuttaṃ samayaṃ adhiṭṭhahitvā bhojanaṃ adhiṭṭhānaṃ nāma; tathā akaraṇaṃ anadhiṭṭhānaṃAvikappanā nāma yā paramparabhojane vikappanā vuttā, tassā akaraṇaṃ. Imāni hi pañca piṇḍapātikassa dhutaṅgeneva paṭikkhittāni. Ussaṅkitaparisaṅkitoti ye passanti, ye suṇanti, tehi ussaṅkito ceva parisaṅkito ca. Api akuppadhammo khīṇāsavopi samāno, tasmā agocarā pariharitabbā. Na hi etesu sandissamāno ayasato vā garahato vā muccati. Sosānikanti susāne patitakaṃ. Pāpaṇikanti āpaṇadvāre patitakaṃ. Thūpacīvaranti vammikaṃ parikkhipitvā balikammakataṃ. Ābhisekikanti nahānaṭṭhāne vā rañño abhisekaṭṭhāne vā chaḍḍitacīvaraṃ. Bhatapaṭiyābhatanti susānaṃ netvā puna ānītakaṃ. Pañca mahācorā uttarimanussadhamme vuttā.

Pañcāpattiyo kāyato samuṭṭhantīti paṭhamena āpattisamuṭṭhānena pañca āpattiyo āpajjati, ‘‘bhikkhu kappiyasaññī saññācikāya kuṭiṃ karotī’’ti evaṃ antarapeyyāle vuttāpattiyo. Pañca āpattiyo kāyato ca vācato cāti tatiyena āpattisamuṭṭhānena pañca āpattiyo āpajjati, ‘‘bhikkhu kappiyasaññī saṃvidahitvā kuṭiṃ karotī’’ti evaṃ tattheva vuttā āpattiyo. Desanāgāminiyoti ṭhapetvā pārājikañca saṅghādisesañca avasesā.

Pañca kammānīti tajjanīyaniyassapabbājanīyapaṭisāraṇīyāni cattāri ukkhepanīyañca tividhampi ekanti pañca. Yāvatatiyake pañcāti ukkhittānuvattikāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya appaṭinissajjantiyā pārājikaṃ thullaccayaṃ dukkaṭanti tisso , bhedakānuvattakādisamanubhāsanāsu saṅghādiseso, pāpikāya diṭṭhiyā appaṭinissagge pācittiyaṃ. Adinnanti aññena adinnaṃ. Aviditanti paṭiggaṇhāmīti cetanāya abhāvena aviditaṃ. Akappiyanti pañcahi samaṇakappehi akappiyakataṃ; yaṃ vā panaññampi akappiyamaṃsaṃ akappiyabhojanaṃ. Akatātirittanti pavāretvā atirittaṃ akataṃ. Samajjadānanti naṭasamajjādidānaṃ. Usabhadānanti gogaṇassa antare usabhavissajjanaṃ. Cittakammadānanti āvāsaṃ kāretvā tattha cittakammaṃ kāretuṃ vaṭṭati. Idaṃ pana paṭibhānacittakammadānaṃ sandhāya vuttaṃ. Imāni hi pañca kiñcāpi lokassa puññasammatāni, atha kho apuññāni akusalāniyeva . Uppannaṃ paṭibhānanti ettha paṭibhānanti kathetukamyatā vuccati. Ime pañca duppaṭivinodayāti na supaṭivinodayā; upāyena pana kāraṇena anurūpāhi paccavekkhanāanusāsanādīhi sakkā paṭivinodetunti attho.

Sakacittaṃ pasīdatīti ettha imāni vatthūni – kaṭaandhakāravāsī phussadevatthero kira cetiyaṅgaṇaṃ sammajjitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā sinduvārakusumasanthatamiva samavippakiṇṇavālikaṃ cetiyaṅgaṇaṃ olokento buddhārammaṇaṃ pītipāmojjaṃ uppādetvā aṭṭhāsi. Tasmiṃ khaṇe māro pabbatapāde nibbattakāḷamakkaṭo viya hutvā cetiyaṅgaṇe gomayaṃ vippakiranto gato. Thero nāsakkhi arahattaṃ pāpuṇituṃ, sammajjitvā agamāsi. Dutiyadivasepi jaraggavo hutvā tādisameva vippakāraṃ akāsi. Tatiyadivase vaṅkapādaṃ manussattabhāvaṃ nimminitvā pādena parikasanto agamāsi. Thero ‘‘evarūpo bībhacchapuriso samantā yojanappamāṇesu gocaragāmesu natthi, siyā nu kho māro’’ti cintetvā ‘‘mārosi tva’’nti āha. ‘‘Āma, bhante, māromhi, na dāni te vañcetuṃ asakkhi’’nti. ‘‘Diṭṭhapubbo tayā tathāgato’’ti? ‘‘Āma, diṭṭhapubbo’’ti. ‘‘Māro nāma mahānubhāvo hoti, iṅgha tāva buddhassa bhagavato attabhāvasadisaṃ attabhāvaṃ nimmināhī’’ti? ‘‘Na sakkā, bhante, tādisaṃ rūpaṃ nimminituṃ; apica kho pana taṃsarikkhakaṃ patirūpakaṃ nimminissāmī’’ti sakabhāvaṃ vijahitvā buddharūpasadisena attabhāvena aṭṭhāsi . Thero māraṃ oloketvā ‘‘ayaṃ tāva sarāgadosamoho evaṃ sobhati, kathaṃ nu kho bhagavā na sobhati sabbaso vītarāgadosamoho’’ti buddhārammaṇaṃ pītiṃ paṭilabhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Māro ‘‘vañcitomhi tayā, bhante’’ti āha. Theropi ‘‘kiṃ atthi jaramāra, tādisaṃ vañcetu’’nti āha. Lokantaravihārepi datto nāma daharabhikkhu cetiyaṅgaṇaṃ sammajjitvā olokento odātakasiṇaṃ paṭilabhi. Aṭṭha samāpattiyo nibbattesi. Tato vipassanaṃ vaḍḍhetvā phalattayaṃ sacchākāsi.

Paracittaṃpasīdatīti ettha imāni vatthūni – tisso nāma daharabhikkhu jambukolacetiyaṅgaṇaṃ sammajjitvā saṅkārachaḍḍaniṃ hatthena gahetvāva aṭṭhāsi . Tasmiṃ khaṇe tissadattatthero nāma nāvāto oruyha cetiyaṅgaṇaṃ olokento bhāvitacittena sammaṭṭhaṭṭhānanti ñatvā pañhāsahassaṃ pucchi, itaro sabbaṃ vissajjesi. Aññatarasmimpi vihāre thero cetiyaṅgaṇaṃ sammajjitvā vattaṃ paricchindi. Yonakavisayato cetiyavandakā cattāro therā āgantvā cetiyaṅgaṇaṃ disvā anto appavisitvā dvāreyeva ṭhatvā eko thero aṭṭha kappe anussari, eko soḷasa, eko vīsati, eko tiṃsa kappe anussari.

Devatā attamanā hontīti ettha idaṃ vatthu – ekasmiṃ kira vihāre eko bhikkhu cetiyaṅgaṇañca bodhiyaṅgaṇañca sammajjitvā nahāyituṃ gato. Devatā ‘‘imassa vihārassa katakālato paṭṭhāya evaṃ vattaṃ pūretvā sammaṭṭhapubbo bhikkhu natthī’’ti pasannacittā pupphahatthā aṭṭhaṃsu. Thero āgantvā ‘‘kataragāmavāsikātthā’’ti āha. ‘‘Bhante, idheva vasāma, imassa vihārassa katakālato paṭṭhāya evaṃ vattaṃ pūretvā sammaṭṭhapubbo bhikkhu natthīti tumhākaṃ, bhante, vatte pasīditvā pupphahatthā ṭhitāmhā’’ti devatā āhaṃsu.

Pāsādikasaṃvattanikanti ettha idaṃ vatthu – ekaṃ kira amaccaputtaṃ abhayattherañca ārabbha ayaṃ kathā udapādi ‘‘kiṃ nu kho amaccaputto pāsādiko, abhayattheroti ubhopi ne ekasmiṃ ṭhāne olokessāmā’’ti. Ñātakā amaccaputtaṃ alaṅkaritvā mahācetiyaṃ vandāpessāmāti agamaṃsu. Theramātāpi pāsādikaṃ cīvaraṃ kāretvā puttassa pahiṇi, ‘‘putto me kese chindāpetvā imaṃ cīvaraṃ pārupitvā bhikkhusaṅghaparivuto mahācetiyaṃ vandatū’’ti. Amaccaputto ñātiparivuto pācīnadvārena cetiyaṅgaṇaṃ āruḷho, abhayatthero bhikkhusaṅghaparivuto dakkhiṇadvārena cetiyaṅgaṇaṃ āruhitvā cetiyaṅgaṇe tena saddhiṃ samāgantvā āha – ‘‘kiṃ tvaṃ, āvuso, mahallakattherassa sammaṭṭhaṭṭhāne kacavaraṃ chaḍḍetvā mayā saddhiṃ yugaggāhaṃ gaṇhāsī’’ti. Atītattabhāve kira abhayatthero mahallakatthero nāma hutvā gocaragāme cetiyaṅgaṇaṃ sammajji, amaccaputto mahāupāsako hutvā sammaṭṭhaṭṭhāne kacavaraṃ gahetvā chaḍḍesi.

Satthusāsanaṃ kataṃ hotīti idaṃ sammajjanavattaṃ nāma buddhehi vaṇṇitaṃ, tasmā taṃ karontena satthusāsanaṃ kataṃ hoti. Tatridaṃ vatthu – āyasmā kira sāriputto himavantaṃ gantvā ekasmiṃ pabbhāre asammajjitvāva nirodhaṃ samāpajjitvā nisīdi. Bhagavā āvajjanto therassa asammajjitvā nisinnabhāvaṃ ñatvā ākāsena gantvā therassa purato asammaṭṭhaṭṭhāne pādāni dassetvā paccāgañchi. Thero samāpattito vuṭṭhito bhagavato pādāni disvā balavahirottappaṃ paccupaṭṭhāpetvā jaṇṇukehi patiṭṭhāya ‘‘asammajjitvā nisinnabhāvaṃ vata me satthā aññāsi, saṅghamajjhe dāni codanaṃ kāressāmī’’ti dasabalassa santikaṃ gantvā vanditvā nisīdi. Bhagavā ‘‘kuhiṃ gatosi, sāriputtā’’ti vatvā ‘‘na patirūpaṃ dāni te mayhaṃ anantare ṭhāne ṭhatvā vicarantassa asammajjitvā nisīditu’’nti āha. Tato paṭṭhāya thero gaṇṭhikapaṭimuñcanaṭṭhānepi tiṭṭhanto pādena kacavaraṃ viyūhitvāva tiṭṭhati.

Attano bhāsapariyantaṃ na uggaṇhātīti ‘‘imasmiṃ vatthusmiṃ ettakaṃ suttaṃ upalabbhati, ettako vinicchayo, ettakaṃ suttañca vinicchayañca vakkhāmī’’ti evaṃ attano bhāsapariyantaṃ na uggaṇhāti. ‘‘Ayaṃ codakassa purimakathā, ayaṃ pacchimakathā, ayaṃ cuditakassa purimakathā, ayaṃ pacchimakathā, ettakaṃ gayhūpagaṃ, ettakaṃ na gayhūpaga’’nti evaṃ anuggaṇhanto pana parassa bhāsapariyantaṃ na uggaṇhāti nāma. Āpattiṃ na jānātīti pārājikaṃ vā saṅghādisesaṃ vāti sattannaṃ āpattikkhandhānaṃ nānākaraṇaṃ na jānāti. Mūlanti dve āpattiyā mūlāni kāyo ca vācā ca, tāni na jānāti. Samudayanti cha āpattisamuṭṭhānāni āpattisamudayo nāma, tāni na jānāti. Pārājikādīnaṃ vatthuṃ na jānātītipi vuttaṃ hoti. Nirodhanti ayaṃ āpatti desanāya nirujjhati, vūpasammati, ayaṃ vuṭṭhānenāti evaṃ āpattinirodhaṃ na jānāti. Satta samathe ajānanto pana āpattinirodhagāminipaṭipadaṃ na jānāti.

Adhikaraṇapañcake adhikaraṇaṃ nāma cattāri adhikaraṇāni. Adhikaraṇassa mūlaṃ nāma tettiṃsa mūlāni – vivādādhikaraṇassa dvādasa mūlāni, anuvādādhikaraṇassa cuddasa, āpattādhikaraṇassa cha, kiccādhikaraṇassa ekaṃ; tāni parato āvi bhavissanti. Adhikaraṇasamudayo nāma adhikaraṇasamuṭṭhānaṃ. Vivādādhikaraṇaṃ aṭṭhārasa bhedakaravatthūni nissāya uppajjati; anuvādādhikaraṇaṃ catasso vipattiyo; āpattādhikaraṇaṃ sattāpattikkhandhe; kiccādhikaraṇaṃ cattāri saṅghakiccānīti imaṃ vibhāgaṃ na jānātīti attho . Adhikaraṇanirodhaṃ na jānātīti dhammena vinayena satthusāsanena mūlāmūlaṃ gantvā vinicchayasamathaṃ pāpetuṃ na sakkoti ; ‘‘idaṃ adhikaraṇaṃ dvīhi, idaṃ catūhi, idaṃ tīhi idaṃ ekena samathena sammatī’’ti evaṃ satta samathe ajānanto pana adhikaraṇanirodhagāminipaṭipadaṃ na jānāti nāma. Vatthuṃ na jānātīti ‘‘idaṃ pārājikassa vatthu, idaṃ saṅghādisesassā’’ti evaṃ sattannaṃ āpattikkhandhānaṃ vatthuṃ na jānāti. Nidānanti ‘‘sattannaṃ nidānānaṃ idaṃ sikkhāpadaṃ ettha paññattaṃ, idaṃ etthā’’ti na jānāti. Paññattiṃ na jānātīti tasmiṃ tasmiṃ sikkhāpade paṭhamapaññattiṃ na jānāti. Anupaññattinti punappunaṃ paññattiṃ na jānāti. Anusandhivacanapathanti kathānusandhi-vinicchayānusandhivasena vatthuṃ na jānāti. Ñattiṃ na jānātīti sabbena sabbaṃ ñattiṃ na jānāti. Ñattiyā karaṇaṃ na jānātīti ñattikiccaṃ na jānāti, osāraṇādīsu navasu ṭhānesu ñattikammaṃ nāma hoti, ñattidutiyañatticatutthakammesu ñattiyā kammappatto hutvā tiṭṭhatīti na jānāti. Na pubbakusalo hoti na aparakusaloti pubbe kathetabbañca pacchā kathetabbañca na jānāti, ñatti nāma pubbe ṭhapetabbā, pacchā na ṭhapetabbātipi na jānāti. Akālaññū ca hotīti kālaṃ na jānāti, anajjhiṭṭho ayācito bhāsati, ñattikālampi ñattikhettampi ñattiokāsampi na jānāti.

Mandattā momūhattāti kevalaṃ aññāṇena momūhabhāvena dhutaṅge ānisaṃsaṃ ajānitvā. Pāpicchoti tena araññavāsena paccayalābhaṃ patthayamāno. Pavivekanti kāyacittaupadhivivekaṃ. Idamatthitanti imāya kalyāṇāya paṭipattiyā attho etassāti idamatthi, idamatthino bhāvo idamatthitā; taṃ idamatthitaṃyeva nissāya na aññaṃ kiñci lokāmisanti attho.

Uposathaṃ na jānātīti navavidhaṃ uposathaṃ na jānāti. Uposathakammanti adhammenavaggādibhedaṃ catubbidhaṃ uposathakammaṃ na jānāti. Pātimokkhanti dve mātikā na jānāti. Pātimokkhuddesanti sabbampi navavidhaṃ pātimokkhuddesaṃ na jānāti. Pavāraṇanti navavidhaṃ pavāraṇaṃ na jānāti. Pavāraṇākammaṃ uposathakammasadisameva.

Apāsādikapañcake – apāsādikanti kāyaduccaritādi akusalakammaṃ vuccati. Pāsādikanti kāyasucaritādi kusalakammaṃ vuccati. Ativelanti velaṃ atikkamma bahutaraṃ kālaṃ kulesu appaṃ vihāreti attho. Otāroti kilesānaṃ anto otaraṇaṃ. Saṃkiliṭṭhanti duṭṭhullāpattikāyasaṃsaggādibhedaṃ . Visuddhipañcakepavāraṇāggahaṇena navavidhāpi pavāraṇā veditabbā. Sesaṃ sabbattha uttānamevāti.

Pañcakavāravaṇṇanā niṭṭhitā.

Chakkavāravaṇṇanā

326. Chakkesu – cha sāmīciyoti ‘‘so ca bhikkhu anabbhito, te ca bhikkhū gārayhā, ayaṃ tattha sāmīci’’, ‘‘yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassāti ayaṃ tattha sāmīci’’, ‘‘ayaṃ te bhikkhu patto yāva bhedanāya dhāretabboti ayaṃ tattha sāmīci’’, ‘‘tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbaṃ, ayaṃ tattha sāmīci’’, ‘‘aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ, ayaṃ tattha sāmīci’’, ‘‘yassa bhavissati so harissatīti ayaṃ tattha sāmīcī’’ti imā bhikkhupātimokkheyeva cha sāmīciyo. Cha chedanakāti pañcake vuttā pañca bhikkhunīnaṃ udakasāṭikāya saddhiṃ cha. Chahākārehīti alajjitā aññāṇatā kukkuccapakatatā akappiye kappiyasaññitā kappiye akappiyasaññitā satisammosāti. Tattha ekarattachārattasattāhātikkamādīsu āpattiṃ satisammosena āpajjati. Sesaṃ vuttanayameva. Cha ānisaṃsā vinayadhareti pañcake vuttā pañca tassādheyyo uposathoti iminā saddhiṃ cha.

Cha paramānīti ‘‘dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ, santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ, chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ, navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ chabbassaparamatā dhāretabbaṃ, tiyojanaparamaṃ sahatthā dhāretabbāni, dasāhaparamaṃ atirekapatto dhāretabbo, sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni, chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ, catukkaṃsaparamaṃ, aḍḍhateyyakaṃsaparamaṃ, dvaṅgulapabbaparamaṃ ādātabbaṃ, aṭṭhaṅgulaparamaṃ mañcapaṭipādakaṃ , aṭṭhaṅgulaparamaṃ dantakaṭṭha’’nti imāni cuddasa paramāni. Tattha paṭhamāni cha ekaṃ chakkaṃ, tato ekaṃ apanetvā sesesu ekekaṃ pakkhipitvātiādinā nayena aññānipi chakkāni kātabbāni.

Chaāpattiyoti tīṇi chakkāni antarapeyyāle vuttāni. Cha kammānīti tajjanīya-niyassa-pabbājanīya-paṭisāraṇīyāni cattāri, āpattiyā adassane ca appaṭikamme ca vuttadvayampi ekaṃ, pāpikāya diṭṭhiyā appaṭinissagge ekanti cha. Nahāneti orenaḍḍhamāsaṃ nahāne; vippakatacīvarādichakkadvayaṃ kathinakkhandhake niddiṭṭhaṃ. Sesaṃ sabbattha uttānamevāti.

Chakkavāravaṇṇanā niṭṭhitā.

Sattakavāravaṇṇanā

327. Sattakesu – satta sāmīciyoti pubbe vuttesu chasu ‘‘sā ca bhikkhunī anabbhitā, tā ca bhikkhuniyo gārayhā, ayaṃ tattha sāmīcī’’ti imaṃ pakkhipitvā satta veditabbā. Satta adhammikā paṭiññātakaraṇāti ‘‘bhikkhu pārājikaṃ ajjhāpanno hoti, pārājikena codiyamāno ‘saṅghādisesaṃ ajjhāpannomhī’ti paṭijānāti, taṃ saṅgho saṅghādisesena kāreti, adhammikaṃ paṭiññātakaraṇa’’nti evaṃ samathakkhandhake niddiṭṭhā. Dhammikāpi tattheva niddiṭṭhā. Sattannaṃ anāpatti sattāhakaraṇīyena gantunti vassūpanāyikakkhandhake vuttaṃ . Sattānisaṃsā vinayadhareti ‘‘tassādheyyo uposatho pavāraṇā’’ti imehi saddhiṃ pañcake vuttā pañca satta honti. Satta paramānīti chakke vuttāniyeva sattakavasena yojetabbāni. Katacīvarantiādīni dve sattakāni kathinakkhandhake niddiṭṭhāni.

Bhikkhussa na hoti āpatti daṭṭhabbā, bhikkhussa hoti āpatti daṭṭhabbā, bhikkhussa hoti āpatti paṭikātabbāti imāni tīṇi sattakāni, dve adhammikāni, ekaṃ dhammikaṃ; tāni tīṇipi campeyyake niddiṭṭhāni. Asaddhammāti asataṃ dhammā, asanto vā dhammā; asobhanā hīnā lāmakāti attho. Saddhammāti sataṃ buddhādīnaṃ dhammā; santo vā dhammā sundarā uttamāti attho. Sesaṃ sabbattha uttānamevāti.

Sattakavāravaṇṇanā niṭṭhitā.

Aṭṭhakavāravaṇṇanā

328. Aṭṭhakesu – aṭṭhānisaṃseti ‘‘na mayaṃ iminā bhikkhunā saddhiṃ uposathaṃ karissāma, vinā iminā bhikkhunā uposathaṃ karissāma, na mayaṃ iminā bhikkhunā saddhiṃ pavāressāma, saṅghakammaṃ karissāma, āsane nisīdissāma, yāgupāne nisīdissāma, bhattagge nisīdissāma, ekacchanne vasissāma, yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissāma, vinā iminā bhikkhunā karissāmā’’ti evaṃ kosambakakkhandhake vutte ānisaṃse. Dutiyaaṭṭhakepi eseva nayo, tampi hi evameva kosambakakkhandhake vuttaṃ.

Aṭṭha yāvatatiyakāti bhikkhūnaṃ terasake cattāro, bhikkhunīnaṃ sattarasake bhikkhūhi asādhāraṇā cattāroti aṭṭha. Aṭṭhahākārehi kulāni dūsetīti kulāni dūseti pupphena vā phalena vā cuṇṇena vā mattikāya vā dantakaṭṭhena vā veḷuyā vā vejjikāya vā jaṅghapesanikena vāti imehi aṭṭhahi. Aṭṭha mātikā cīvarakkhandhake, aparā aṭṭha kathinakkhandhake vuttā. Aṭṭhahi asaddhammehīti lābhena alābhena yasena ayasena sakkārena asakkārena pāpicchatāya pāpamittatāya. Aṭṭha lokadhammā nāma lābhe sārāgo, alābhe paṭivirodho; evaṃ yase ayase, pasaṃsāya nindāya, sukhe sārāgo, dukkhe paṭivirodhoti. Aṭṭhaṅgiko musāvādoti ‘‘vinidhāya sañña’’nti iminā saddhiṃ pāḷiyaṃ āgatehi sattahīti aṭṭhahi aṅgehi aṭṭhaṅgiko.

Aṭṭha uposathaṅgānīti –

‘‘Pāṇaṃ na hane na cādinnamādiye,

Musā na bhāse na ca majjapo siyā;

Abrahmacariyā virameyya methunā,

Rattiṃ na bhuñjeyya vikālabhojanaṃ.

‘‘Mālaṃ na dhāre na ca gandhamācare,

Mañce chamāyaṃva sayetha santhate;

Etañhi aṭṭhaṅgikamāhuposathaṃ,

Buddhena dukkhantagunā pakāsita’’nti. (a. ni. 3.71);

Evaṃ vuttāni aṭṭha. Aṭṭha dūteyyaṅgānīti ‘‘idha, bhikkhave, bhikkhu sotā ca hoti sāvetā cā’’tiādinā nayena saṅghabhedake vuttāni. Titthiyavattāni mahākhandhake niddiṭṭhāni. Anatirittā ca atirittā ca pavāraṇāsikkhāpade niddiṭṭhā. Aṭṭhannaṃ paccuṭṭhātabbanti bhattagge vuḍḍhabhikkhunīnaṃ, āsanampi tāsaṃyeva dātabbaṃ. Upāsikāti visākhā. Aṭṭhānisaṃsā vinayadhareti pañcake vuttesu pañcasu ‘‘tassādheyyo uposatho, pavāraṇā, saṅghakamma’’nti ime tayo pakkhipitvā aṭṭha veditabbā. Aṭṭha paramānīti pubbe vuttaparamāneva aṭṭhakavasena yojetvā veditabbāni. Aṭṭhasu dhammesu sammā vattitabbanti ‘‘na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā’’tiādinā nayena samathakkhandhake niddiṭṭhesu aṭṭhasu. Sesaṃ sabbattha uttānamevāti.

Aṭṭhakavāravaṇṇanā niṭṭhitā.

Navakavāravaṇṇanā

329. Navakesu – nava āghātavatthūnīti ‘‘anatthaṃ me acarī’’tiādīni nava. Nava āghātapaṭivinayāti ‘‘anatthaṃ me acari, taṃ kutettha labbhāti āghātaṃ paṭivinetī’’tiādīni nava. Nava vinītavatthūnīti navahi āghātavatthūhi ārati virati paṭivirati setughāto. Navahi saṅgho bhijjatīti ‘‘navannaṃ vā, upāli, atirekanavannaṃ vā saṅgharāji ceva hoti saṅghabhedo cā’’ti. Nava paramānīti pubbe vuttaparamāneva navakavasena yojetvā veditabbāni. Nava taṇhāmūlakā nāma taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkhā, ārakkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā. Nava vidhamānāti ‘‘seyyassa seyyohamasmī’’timānādayo. Nava cīvarānīti ticīvaranti vā vassikasāṭikāti vātiādinā nayena vuttāni. Na vikappetabbānīti adhiṭṭhitakālato paṭṭhāya na vikappetabbāni . Nava adhammikāni dānānīti saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā puggalassa vā pariṇāmeti, cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti , puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmetīti evaṃ vuttāni.

Nava paṭiggahaparibhogāti etesaṃyeva dānānaṃ paṭiggahā ca paribhogā ca. Tīṇi dhammikāni dānānīti saṅghassa ninnaṃ saṅghasseva deti, cetiyassa ninnaṃ cetiyasseva, puggalassa ninnaṃ puggalasseva detīti imāni tīṇi. Paṭiggahapaṭibhogāpi tesaṃyeva paṭiggahā ca paribhogā ca. Nava adhammikā saññattiyoti adhammavādipuggalo, adhammavādisambahulā, adhammavādisaṅghoti evaṃ tīṇi tikāni samathakkhandhake niddiṭṭhāni. Dhammikā saññattiyopi dhammavādī puggalotiādinā nayena tattheva niddiṭṭhā. Adhammakamme dve navakāni ovādavaggassa paṭhamasikkhāpadaniddese pācittiyavasena vuttāni. Dhammakamme dve navakāni tattheva dukkaṭavasena vuttāni. Sesaṃ sabbattha uttānamevāti.

Navakavāravaṇṇanā niṭṭhitā.

Dasakavāravaṇṇanā

330. Dasakesu – dasa āghātavatthūnīti navakesu vuttāni nava ‘‘aṭṭhāne vā pana āghāto jāyatī’’ti iminā saddhiṃ dasa honti. Āghātapaṭivinayāpi tattha vuttā nava ‘‘aṭṭhāne vā pana āghāto jāyati, taṃ kutettha labbhāti āghātaṃ paṭivinetī’’ti iminā saddhiṃ dasa veditabbā. Dasa vinītavatthūnīti dasahi āghātavatthūhi viratisaṅkhātāni dasa. Dasavatthukā micchādiṭṭhīti ‘‘natthi dinna’’ntiādivasena veditabbā, ‘‘atthi dinna’’ntiādivasena sammādiṭṭhi, ‘‘sassato loko’’tiādinā vasena pana antaggāhikā diṭṭhi veditabbā. Dasa micchattāti micchādiṭṭhiādayo micchāvimuttipariyosānā, viparītā sammattāSalākaggāhā samathakkhandhake niddiṭṭhā.

Dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabboti ‘‘sīlavā hotī’’tiādinā nayena samathakkhandhake vuttehi dasahi. Dasa ādīnavā rājantepurappavesane rājasikkhāpade niddiṭṭhā. Dasa dānavatthūnīti annaṃ pānaṃ vatthaṃ yānaṃ mālā gandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ. Dasa ratanānīti muttāmaṇiveḷuriyādīni. Dasa paṃsukūlānīti sosānikaṃ, pāpaṇikaṃ , undūrakkhāyitaṃ, upacikakkhāyitaṃ, aggidaḍḍhaṃ, gokhāyitaṃ, ajikakkhāyitaṃ, thūpacīvaraṃ, ābhisekiyaṃ, bhatapaṭiyābhatanti etesu upasampannena ussukkaṃ kātabbaṃ. Dasa cīvaradhāraṇāti ‘‘sabbanīlakāni cīvarāni dhārentī’’ti vuttavasena dasāti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘navasu kappiyacīvaresu udakasāṭikaṃ vā saṅkaccikaṃ vā pakkhipitvā dasā’’ti vuttaṃ.

Avandanīyapuggalā senāsanakkhandhake niddiṭṭhā. Dasa akkosavatthūni omasavāde niddiṭṭhāni. Dasa ākārā pesuññasikkhāpade niddiṭṭhā. Dasa senāsanānīti mañco, pīṭhaṃ, bhisi, bimbohanaṃ, cimilikā, uttarattharaṇaṃ, taṭṭikā, cammakhaṇḍo, nisīdanaṃ, tiṇasanthāro, paṇṇasanthāroti. Dasa varāni yāciṃsūti visākhā aṭṭha, suddhodanamahārājā ekaṃ, jīvako ekaṃ. Yāguānisaṃsā ca akappiyamaṃsāni ca bhesajjakkhandhake niddiṭṭhāni. Sesaṃ sabbattha uttānamevāti.

Dasakavāravaṇṇanā niṭṭhitā.

Ekādasakavāravaṇṇanā

331. Ekādasakesu – ekādasāti paṇḍakādayo ekādasa. Ekādasa pādukāti dasa ratanamayā, ekā kaṭṭhapādukā. Tiṇapādukamuñjapādukapabbajapādukādayo pana kaṭṭhapādukasaṅgahameva gacchanti. Ekādasa pattāti tambalohamayena vā dārumayena vā saddhiṃ dasa ratanamayā. Ekādasa cīvarānīti sabbanīlakādīni ekādasa. Yāvatatiyakāti ukkhittānuvattikā bhikkhunī, saṅghādisesā aṭṭha, ariṭṭho, caṇḍakāḷīti. Ekādasa antarāyikā nāma ‘‘nasi animittā’’ti ādayo. Ekādasacīvarāni adhiṭṭhātabbānīti ticīvaraṃ, vassikasāṭikā, nisīdanaṃ, paccattharaṇaṃ, kaṇḍuppaṭicchādi, mukhapuñchanacoḷaṃ, parikkhāracoḷaṃ, udakasāṭikā, saṅkaccikāti. Na vikappetabbānīti etāneva adhiṭṭhitakālato paṭṭhāya na vikappetabbāni. Gaṇṭhikā ca vidhā ca suttamayena saddhiṃ ekādasa honti, te sabbe khuddakakkhandhake niddiṭṭhā. Pathaviyo pathavisikkhāpade niddiṭṭhā. Nissayapaṭipassaddhiyo upajjhāyamhā pañca, ācariyamhā cha; evaṃ ekādasa. Avandiyapuggalā naggena saddhiṃ ekādasa, te sabbe senāsanakkhandhake niddiṭṭhā . Ekādasa paramāni pubbe vuttesu cuddasasu ekādasakavasena yojetvā veditabbāni. Ekādasa varānīti mahāpajāpatiyā yācitavarena saddhiṃ pubbe vuttāni dasa. Ekādasa sīmādosāti ‘‘atikhuddakaṃ sīmaṃ sammannantī’’tiādinā nayena kammavagge āgamissanti.

Akkosakaparibhāsake puggale ekādasādīnavā nāma ‘‘yo so, bhikkhave, bhikkhu akkosako paribhāsako ariyūpavādī, sabrahmacārīnaṃ aṭṭhānametaṃ anavakāso yaṃ so ekādasannaṃ byasanānaṃ aññataraṃ byasanaṃ na nigaccheyya. Katamesaṃ ekādasannaṃ? Anadhigataṃ nādhigacchati, adhigatā parihāyati, saddhammassa na vodāyanti, saddhammesu vā adhimāniko hoti, anabhirato vā brahmacariyaṃ carati, aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjati, sikkhaṃ vā paccakkhāya hīnāyāvattati, gāḷhaṃ vā rogātaṅkaṃ phusati, ummādaṃ vā pāpuṇāti cittakkhepaṃ vā, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti (a. ni. 11.6). Ettha ca saddhammoti buddhavacanaṃ adhippetaṃ.

Āsevitāyāti ādito paṭṭhāya sevitāya. Bhāvitāyāti nipphāditāya vaḍḍhitāya

Vā. Bahulīkatāyāti punappunaṃ katāya. Yānīkatāyāti suyuttayānasadisāya katāya. Vatthukatāyāti yathā patiṭṭhā hoti; evaṃ katāya. Anuṭṭhitāyāti anu anu pavattitāya; niccādhiṭṭhitāyāti attho. Paricitāyāti samantato citāya; sabbadisāsu citāya ācitāya bhāvitāya abhivaḍḍhitāyāti attho. Susamāraddhāyāti suṭṭhu samāraddhāya; vasībhāvaṃ upanītāyāti attho. Na pāpakaṃ supinanti pāpakameva na passati, bhadrakaṃ pana vuḍḍhikāraṇabhūtaṃ passati. Devatā rakkhantīti ārakkhadevatā dhammikaṃ rakkhaṃ paccupaṭṭhāpenti. Tuvaṭaṃ cittaṃ samādhiyatīti khippaṃ cittaṃ samādhiyati. Uttari appaṭivijjhantoti mettājhānato uttariṃ arahattaṃ asacchikaronto sekho vā puthujjano vā hutvā kālaṃ karonto brahmalokūpago hoti. Sesaṃ sabbattha uttānamevāti.

Ekādasakavāravaṇṇanā pariyosānā

Ekuttarikavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app