16. Sahaseyyavinicchayakathā

16. Sahaseyyavinicchayakathā 79. Duvidhaṃ sahaseyyakanti ‘‘yo pana bhikkhu anupasampannena uttaridirattatirattaṃ sahaseyyaṃ kappeyya, pācittiyaṃ (pāci. 49). Yo pana bhikkhu mātugāmena sahaseyyaṃ

ĐỌC BÀI VIẾT

17. Mañcapīṭhādisaṅghikasenāsanesu Paṭipajjitabbavinicchayakathā

17. Mañcapīṭhādisaṅghikasenāsanesu paṭipajjitabbavinicchayakathā 82.Vihāresaṅghike seyyaṃ, santharitvāna pakkamoti saṅghike vihāre seyyaṃ santharitvāna aññattha vasitukāmatāya vihārato pakkamanaṃ. Tatrāyaṃ vinicchayo – ‘‘Yo pana

ĐỌC BÀI VIẾT

18. Kālikavinicchayakathā

18. Kālikavinicchayakathā 89.Kālikānipicattārīti ettha (pāci. aṭṭha. 255-256) yāvakālikaṃ yāmakālikaṃ sattāhakālikaṃ yāvajīvikanti imāni cattāri kālikāni veditabbāni. Tattha purebhattaṃ paṭiggahetvā paribhuñjitabbaṃ yaṃ

ĐỌC BÀI VIẾT

19. Kappiyabhūmivinicchayakathā

19. Kappiyabhūmivinicchayakathā 101.Kappiyācatubhūmiyoti ettha ‘‘anujānāmi, bhikkhave, catasso kappiyabhūmiyo ussāvanantikaṃ gonisādikaṃ gahapatiṃ sammuti’’nti (mahāva. 295) vacanato ussāvanantikā gonisādikā gahapati sammutīti imā

ĐỌC BÀI VIẾT

20. Paṭiggahaṇavinicchayakathā

20. Paṭiggahaṇavinicchayakathā 104.Khādanīyādipaṭiggāhoti ajjhoharitabbassa yassa kassaci khādanīyassa vā bhojanīyassa vā paṭiggahaṇaṃ. Tatrāyaṃ vinicchayo – pañcahi aṅgehi paṭiggahaṇaṃ ruhati, thāmamajjhimassa purisassa

ĐỌC BÀI VIẾT

21. Pavāraṇāvinicchayakathā

21. Pavāraṇāvinicchayakathā 116.Paṭikkhepapavāraṇāti pañcannaṃ bhojanānaṃ aññataraṃ bhuñjamānena yassa kassaci abhihaṭabhojanassa paṭikkhepasaṅkhātā pavāraṇā. Sā ca na kevalaṃ paṭikkhepamattena hoti, atha kho

ĐỌC BÀI VIẾT

22. Pabbajjāvinicchayakathā

22. Pabbajjāvinicchayakathā 123.Pabbajjāti ettha pana pabbajjāpekkhaṃ kulaputtaṃ pabbājentena ye pāḷiyaṃ ‘‘na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo’’tiādinā (mahāva. 89) paṭikkhittā puggalā,

ĐỌC BÀI VIẾT

24. Sīmāvinicchayakathā

24. Sīmāvinicchayakathā 156.Sīmāti ettha (kaṅkhā. aṭṭha. nidānavaṇṇanā) sīmā nāmesā baddhasīmā abaddhasīmāti duvidhā hoti. Tattha ekādasa vipattisīmāyo atikkamitvā tividhasampattiyuttā nimittena nimittaṃ

ĐỌC BÀI VIẾT

25. Uposathapavāraṇāvinicchayakathā

25. Uposathapavāraṇāvinicchayakathā 168.Uposathapavāraṇāti ettha (kaṅkhā. aṭṭha. nidānavaṇṇanā) divasavasena tayo uposathā cātuddasiko pannarasiko sāmaggīuposathoti. Tattha hemantagimhavassānānaṃ tiṇṇaṃ utūnaṃ tatiyasattamapakkhesu dve dve

ĐỌC BÀI VIẾT

26. Vassūpanāyikavinicchayakathā

26. Vassūpanāyikavinicchayakathā 179.Vassūpanāyikāti ettha purimikā pacchimikāti duve vassūpanāyikā. Tattha (mahāva. aṭṭha. 184 ādayo) āsāḷhīpuṇṇamāya anantare pāṭipadadivase purimikā upagantabbā, pacchimikā pana

ĐỌC BÀI VIẾT

27. Upajjhāyādivattavinicchayakathā

27. Upajjhāyādivattavinicchayakathā 183.Vattanti ettha pana vattaṃ nāmetaṃ upajjhāyavattaṃ ācariyavattaṃ āgantukavattaṃ āvāsikavattaṃ gamikavattaṃ bhattaggavattaṃ piṇḍacārikavattaṃ āraññikavattaṃ senāsanavattaṃ jantāgharavattaṃ vaccakuṭivattanti bahuvidhaṃ. Tattha

ĐỌC BÀI VIẾT

28. Catupaccayabhājanīyavinicchayakathā

28. Catupaccayabhājanīyavinicchayakathā 194.Catupaccayabhājananti cīvarādīnaṃ catunnaṃ paccayānaṃ bhājanaṃ. Tattha cīvarabhājane tāva cīvarapaṭiggāhako veditabbo, cīvaranidahako veditabbo, bhaṇḍāgāriko veditabbo, bhaṇḍāgāraṃ veditabbaṃ, cīvarabhājako veditabbo,

ĐỌC BÀI VIẾT

30. Garubhaṇḍavinicchayakathā

30. Garubhaṇḍavinicchayakathā 227.Garubhaṇḍānīti ettha ‘‘pañcimāni, bhikkhave, avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā, vissajjitānipi avissajjitāni honti, yo vissajjeyya,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app