30. Garubhaṇḍavinicchayakathā

227.Garubhaṇḍānīti ettha ‘‘pañcimāni, bhikkhave, avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā, vissajjitānipi avissajjitāni honti, yo vissajjeyya, āpatti thullaccayassā’’tiādinā (cūḷava. 321) nayena dassitāni ārāmo ārāmavatthu, vihāro vihāravatthu, mañco pīṭhaṃ bhisi bimbohanaṃ, lohakumbhī lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsi pharasu kuṭhārī kudālo nikhādanaṃ, valli veḷu muñjaṃ pabbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍanti imāni pañca garubhaṇḍāni nāma.

Tattha (cūḷava. aṭṭha. 321) ārāmo nāma pupphārāmo vā phalārāmo vā. Ārāmavatthu nāma tesaṃyeva ārāmānaṃ atthāya paricchinditvā ṭhapitokāso, tesu vā ārāmesu vinaṭṭhesu tesaṃ porāṇakabhūmibhāgo. Vihāro nāma yaṃ kiñci pāsādādi senāsanaṃ. Vihāravatthu nāma tassa patiṭṭhānokāso. Mañco nāma masārako bundikābaddho kuḷīrapādako āhaccapādakoti imesaṃ catunnaṃ mañcānaṃ aññataro. Pīṭhaṃ nāma masārakādīnaṃyeva catunnaṃ pīṭhānaṃ aññataraṃ. Bhisi nāma uṇṇabhisiādīnaṃ pañcannaṃ aññatarā. Bimbohanaṃ nāma rukkhatūlalatātūlapoṭakītūlānaṃ aññataraṃ. Lohakumbhī nāma kāḷalohena vā tambalohena vā yena kenaci lohena katakumbhī. Lohabhāṇakādīsupi eseva nayo. Ettha pana bhāṇakanti arañjaro vuccati. Vārakoti ghaṭo. Kaṭāhaṃ kaṭāhameva. Vāsiādīsu valliādīsu ca duviññeyyaṃ nāma natthi. Pañcāti ca rāsivasena vuttaṃ, sarūpavasena panetāni pañcavīsatividhāni honti. Vuttañhetaṃ –

‘‘Dvisaṅgahāni dve honti, tatiyaṃ catusaṅgahaṃ;

Catutthaṃ navakoṭṭhāsaṃ, pañcamaṃ aṭṭhabhedanaṃ.

‘‘Iti pañcahi rāsīhi, pañcanimmalalocano;

Pañcavīsavidhaṃ nātho, garubhaṇḍaṃ pakāsayī’’ti.

Tatrāyaṃ vinicchayakathā – idañhi sabbampi garubhaṇḍaṃ senāsanakkhandhake ‘‘avissajjiya’’nti vuttaṃ, kīṭāgirivatthusmiṃ ‘‘avebhaṅgiya’’nti dassitaṃ, parivāre pana –

‘‘Avissajjiyaṃ avebhaṅgiyaṃ,

Pañca vuttā mahesinā;

Vissajjentassa paribhuñjantassa anāpatti,

Pañhāmesā kusalehi cintitā’’ti. (pari. 479) –

Āgataṃ. Tasmā mūlacchejjavasena avissajjiyañca avebhaṅgiyañca, parivattanavasena pana vissajjentassa paribhuñjantassa ca anāpattīti evamettha adhippāyo veditabbo.

228. Tatrāyaṃ anupubbikathā – idaṃ tāva pañcavidhampi cīvarapiṇḍapātabhesajjatthāya upanetuṃ na vaṭṭati, thāvarena ca thāvaraṃ, garubhaṇḍena ca garubhaṇḍaṃ parivattetuṃ vaṭṭati. Thāvare pana khettaṃ vatthu taḷākaṃ mātikāti evarūpaṃ bhikkhusaṅghassa vicāretuṃ vā sampaṭicchituṃ vā adhivāsetuṃ vā na vaṭṭati, kappiyakārakeheva vicāritato kappiyabhaṇḍaṃ vaṭṭati. Ārāmena pana ārāmaṃ ārāmavatthuṃ vihāraṃ vihāravatthunti imāni cattāripi parivattetuṃ vaṭṭati.

Tatrāyaṃ parivattananayo – saṅghassa nāḷikerārāmo dūre hoti, kappiyakārakā bahutaraṃ khādanti, yampi na khādanti, tato sakaṭavetanaṃ datvā appameva āharanti, aññesaṃ pana tassa ārāmassa avidūre gāmavāsīnaṃ manussānaṃ vihārassa samīpe ārāmo hoti, te saṅghaṃ upasaṅkamitvā sakena ārāmena taṃ ārāmaṃ yācanti, saṅghena ‘‘ruccati saṅghassā’’ti apaloketvā sampaṭicchitabbo. Sacepi bhikkhūnaṃ rukkhasahassaṃ hoti, manussānaṃ pañca satāni, ‘‘tumhākaṃ ārāmo khuddako’’ti na vattabbaṃ. Kiñcāpi hi ayaṃ khuddako, atha kho itarato bahutaraṃ āyaṃ deti. Sacepi samakameva deti, evampi icchiticchitakkhaṇe paribhuñjituṃ sakkāti gahetabbameva. Sace pana manussānaṃ bahutarā rukkhā honti, ‘‘nanu tumhākaṃ bahutarā rukkhā’’ti vattabbaṃ. Sace ‘‘atirekaṃ amhākaṃ puññaṃ hotu, saṅghassa demā’’ti vadanti, jānāpetvā sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ rukkhā phaladhārino, manussānaṃ rukkhā na tāva phalaṃ gaṇhanti, kiñcāpi na gaṇhanti, ‘‘na cirena gaṇhissantī’’ti sampaṭicchitabbameva. Manussānaṃ rukkhā phaladhārino, bhikkhūnaṃ rukkhā na tāva phalaṃ gaṇhanti, ‘‘nanu tumhākaṃ rukkhā phaladhārino’’ti vattabbaṃ. Sace ‘‘gaṇhatha, bhante, amhākaṃ puññaṃ bhavissatī’’ti denti, jānāpetvā sampaṭicchituṃ vaṭṭati. Evaṃ ārāmena ārāmo parivattetabbo. Eteneva nayena ārāmavatthupi vihāropi vihāravatthupi ārāmena parivattetabbaṃ, ārāmavatthunā ca mahantena vā khuddakena vā ārāmaārāmavatthuvihāravihāravatthūni.

Kathaṃ vihārena vihāro parivattetabbo? Saṅghassa antogāme gehaṃ hoti, manussānaṃ vihāramajjhe pāsādo hoti, ubhopi agghena samakā, sace manussā tena pāsādena taṃ gehaṃ yācanti, sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ ce mahagghataraṃ gehaṃ hoti, ‘‘mahagghataraṃ amhākaṃ geha’’nti vutte ca ‘‘kiñcāpi mahagghataraṃ pabbajitānaṃ asāruppaṃ, na sakkā tattha pabbajitehi vasituṃ, idaṃ pana sāruppaṃ, gaṇhathā’’ti vadanti, evampi sampaṭicchituṃ vaṭṭati. Sace pana manussānaṃ mahagghaṃ hoti, ‘‘nanu tumhākaṃ gehaṃ mahaggha’’nti vattabbaṃ. ‘‘Hotu, bhante, amhākaṃ puññaṃ bhavissati, gaṇhathā’’ti vutte pana sampaṭicchituṃ vaṭṭati. Evampi vihārena vihāro parivattetabbo. Eteneva nayena vihāravatthupi ārāmopi ārāmavatthupi vihārena parivattetabbaṃ, vihāravatthunā ca mahagghena vā appagghena vā vihāravihāravatthuārāmaārāmavatthūni. Evaṃ thāvarena thāvaraparivattanaṃ veditabbaṃ.

Garubhaṇḍena garubhaṇḍaparivattane pana mañcapīṭhaṃ mahantaṃ vā hotu khuddakaṃ vā, antamaso caturaṅgulapādakaṃ gāmadārakehi paṃsvāgārakesu kīḷantehi katampi saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ hoti. Sacepi rājarājamahāmattādayo ekappahāreneva mañcasataṃ vā mañcasahassaṃ vā denti, sabbe kappiyamañcā sampaṭicchitabbā, sampaṭicchitvā ‘‘vuḍḍhapaṭipāṭiyā saṅghikaparibhogena paribhuñjathā’’ti dātabbā, puggalikavasena na dātabbā. Atirekamañce bhaṇḍāgārādīsu paññapetvā pattacīvaraṃ nikkhipitumpi vaṭṭati. Bahisīmāya ‘‘saṅghassa demā’’ti dinnamañco saṅghattherassa vasanaṭṭhāne dātabbo. Tattha ce bahū mañcā honti, mañcena kammaṃ natthi. Yassa vasanaṭṭhāne kammaṃ atthi, tattha ‘‘saṅghikaparibhogena paribhuñjathā’’ti dātabbo. Mahagghena satagghanakena vā sahassagghanakena vā mañcena aññaṃ mañcasataṃ labhati, parivattetvā gahetabbaṃ. Na kevalaṃ mañcena mañcoyeva, ārāmaārāmavatthuvihāravihāravatthupīṭhabhisibimbohanānipi parivattetuṃ vaṭṭanti. Esa nayo pīṭhabhisibimbohanesupi. Etesu pana akappiyaṃ na paribhuñjitabbaṃ, kappiyaṃ saṅghikaparibhogena paribhuñjitabbaṃ. Akappiyaṃ vā mahagghaṃ kappiyaṃ vā parivattetvā vuttavatthūni gahetabbāni. Agarubhaṇḍupagaṃ pana bhisibimbohanaṃ nāma natthi.

229.Lohakumbhī lohabhāṇakaṃ lohakaṭāhanti imāni tīṇi mahantāni vā hontu khuddakāni vā, antamaso pasatamattaudakagaṇhanakānipi garubhaṇḍāniyeva. Lohavārako pana kāḷalohatambalohavaṭṭalohakaṃsalohānaṃ yena kenaci kato sīhaḷadīpe pādagaṇhanako bhājetabbo. Pādo ca nāma magadhanāḷiyā pañcanāḷimattaṃ gaṇhāti , tato atirekagaṇhanako garubhaṇḍaṃ. Imāni tāva pāḷiyaṃ āgatāni lohabhājanāni. Pāḷiyaṃ pana anāgatāni bhiṅgārapaṭiggahauḷauṅkadabbikaṭacchupātitaṭṭakasarakasamuggaaṅgārakapalladhūmakaṭacchuādīni khuddakāni vā mahantāni vā sabbāni garubhaṇḍāni. Patto ayathālakaṃ tambalohathālakanti imāni pana bhājanīyāni. Kaṃsalohavaṭṭalohabhājanavikati saṅghikaparibhogena vā gihivikaṭā vā vaṭṭati, puggalikaparibhogena na vaṭṭati. Kaṃsalohādibhājanaṃ saṅghassa dinnampi hi pārihāriyaṃ na vaṭṭati, gihivikaṭanīhāreneva paribhuñjitabbanti mahāpaccariyaṃ vuttaṃ.

Ṭhapetvā pana bhājanavikatiṃ aññasmimpi kappiyalohabhaṇḍe añjanī añjanisalākā kaṇṇamalaharaṇī sūci paṇṇasūci khuddako pipphalako khuddakaṃ ārakaṇṭakaṃ kuñcikā tāḷaṃ kattarayaṭṭhi vedhako natthudānaṃ bhiṇḍivālo lohakūṭo lohakutti lohaguḷo lohapiṇḍi lohacakkalikaṃ aññampi vippakatalohabhaṇḍaṃ bhājanīyaṃ. Dhūmanettaphāladīparukkhadīpakapallakaolambakadīpaitthipurisatiracchānagatarūpakāni pana aññāni vā bhitticchadanakavāṭādīsu upanetabbāni antamaso lohakhilakaṃ upādāya sabbāni lohabhaṇḍāni garubhaṇḍāniyeva honti, attanā laddhānipi pariharitvā puggalikaparibhogena na paribhuñjitabbāni, saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti. Tipubhaṇḍepi eseva nayo. Khīrapāsāṇamayāni taṭṭakasarakādīni garubhaṇḍāniyeva.

Ghaṭako pana telabhājanaṃ vā pādagaṇhanakato atirekameva garubhaṇḍaṃ. Suvaṇṇarajatahārakūṭajātiphalikabhājanāni gihivikaṭānipi na vaṭṭanti, pageva saṅghikaparibhogena vā puggalikaparibhogena vā. Senāsanaparibhoge pana āmāsampi anāmāsampi sabbaṃ vaṭṭati.

Vāsiādīsu yāya vāsiyā ṭhapetvā dantakaṭṭhacchedanaṃ vā ucchutacchanaṃ vā aññaṃ mahākammaṃ kātuṃ na sakkā, ayaṃ bhājanīyā. Tato mahantatarā yena kenaci ākārena katā vāsi garubhaṇḍameva. Pharasu pana antamaso vejjānaṃ sirāvedhanapharasupi garubhaṇḍameva. Kuṭhāriyaṃ pharasusadisoyeva vinicchayo. Yā pana āvudhasaṅkhepena katā, ayaṃ anāmāsā. Kudālo antamaso caturaṅgulamattopi garubhaṇḍameva. Nikhādanaṃ caturassamukhaṃ vā hotu doṇimukhaṃ vā vaṅkaṃ vā ujukaṃ vā, antamaso sammuñjanīdaṇḍakavedhanampi daṇḍabaddhaṃ ce, garubhaṇḍameva. Sammuñjanīdaṇḍakhaṇanakaṃ pana adaṇḍakaṃ phalamattameva. Yaṃ sakkā sipāṭikāya pakkhipitvā pariharituṃ, taṃ bhājanīyaṃ. Sikharampi nikhādaneneva saṅgahitaṃ. Yehi manussehi vihāre vāsiādīni dinnāni honti, te ce ghare daḍḍhe vā corehi vā vilutte ‘‘detha no, bhante, upakaraṇe, puna pākatike karissāmā’’ti vadanti, dātabbā. Sace āharanti, na vāretabbā, anāharantāpi na codetabbā.

Kammāratacchakāracundakāranaḷakāramaṇikārapattabandhakānaṃ adhikaraṇimuṭṭhikasaṇḍāsatulādīni sabbāni lohamayaupakaraṇāni saṅghe dinnakālato paṭṭhāya garubhaṇḍāni. Tipukoṭṭakasuvaṇṇakāracammakāraupakaraṇesupi eseva nayo. Ayaṃ pana viseso – tipukoṭṭakaupakaraṇesupi tipucchedanakasatthakaṃ, suvaṇṇakāraupakaraṇesu suvaṇṇacchedanakasatthakaṃ, cammakāraupakaraṇesu kataparikammacammacchedanakakhuddakasatthakanti imāni bhājanīyabhaṇḍāni. Nahāpitatunnakāraupakaraṇesupi ṭhapetvā mahākattariṃ mahāsaṇḍāsaṃ mahāpipphalikañca sabbaṃ bhājanīyaṃ, mahākattariādīni garubhaṇḍāni.

Valliādīsu vettavalliādikā yā kāci aḍḍhabāhuppamāṇā valli saṅghassa dinnā vā tatthajātakā vā rakkhitagopitā garubhaṇḍaṃ hoti, sā saṅghakamme ca cetiyakamme ca kate sace atirekā hoti, puggalikakammepi upanetuṃ vaṭṭati. Arakkhitā pana garubhaṇḍameva na hoti. Suttamakacivākanāḷikerahīracammamayā rajjukā vā yottāni vā vāke ca nāḷikerahīre ca vaṭṭetvā katā ekavaṭṭā vā dvivaṭṭā vā saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ. Suttaṃ pana avaṭṭetvā dinnaṃ makacivākanāḷikerahīrā ca bhājanīyā. Yehi panetāni rajjukayottādīni dinnāni honti, te attano karaṇīyena harantā na vāretabbā.

Yo koci antamaso aṭṭhaṅgulasūcidaṇḍakamattopi veḷu saṅghassa dinno vā tatthajātako vā rakkhitagopito garubhaṇḍaṃ, sopi saṅghakamme ca cetiyakamme ca kate atireko puggalikakamme ca dātuṃ vaṭṭati. Pādagaṇhanakatelanāḷi pana kattarayaṭṭhi upāhanadaṇḍako chattadaṇḍako chattasalākāti idamettha bhājanīyabhaṇḍaṃ. Daḍḍhagehamanussā gaṇhitvā gacchantā na vāretabbā. Rakkhitagopitaṃ veḷuṃ gaṇhantena samakaṃ vā atirekaṃ vā thāvaraṃ antamaso taṃagghanakavallikāyapi phātikammaṃ katvā gahetabbo, phātikammaṃ akatvā gaṇhantena tattheva vaḷañjetabbo. Gamanakāle saṅghike āvāse ṭhapetvā gantabbaṃ, asatiyā gahetvā gatena pahiṇitvā dātabbo. Desantaragatena sampattavihāro saṅghikāvāse ṭhapetabbo.

Tiṇanti muñjañca pabbajañca ṭhapetvā avasesaṃ yaṃ kiñci tiṇaṃ. Yattha pana tiṇaṃ natthi, tattha paṇṇehi chādenti, tasmā paṇṇampi tiṇeneva saṅgahitaṃ. Iti muñjādīsu yaṃ kiñci muṭṭhippamāṇaṃ tiṇaṃ tālapaṇṇādīsu ca ekapaṇṇampi saṅghassa dinnaṃ vā tatthajātakaṃ vā bahārāme saṅghassa tiṇavatthuto jātatiṇaṃ vā rakkhitagopitaṃ garubhaṇḍaṃ hoti, tampi saṅghakamme ca cetiyakamme ca kate atirekaṃ puggalikakamme dātuṃ vaṭṭati, daḍḍhagehamanussā gahetvā gacchantā na vāretabbā. Aṭṭhaṅgulappamāṇopi rittapotthako garubhaṇḍameva.

Mattikā pakatimattikā vā hotu pañcavaṇṇā vā sudhā vā sajjurasakaṅguṭṭhasilesādīsu vā yaṃ kiñci dullabhaṭṭhāne ānetvā dinnaṃ tatthajātakaṃ vā, rakkhitagopitaṃ tālaphalapakkamattaṃ garubhaṇḍaṃ hoti, tampi saṅghakamme ca cetiyakamme ca niṭṭhite atirekaṃ puggalikakamme ca dātuṃ vaṭṭati, hiṅguhiṅgulakaharitālamanosilañjanāni pana bhājanīyabhaṇḍāni.

Dārubhaṇḍe ‘‘yo koci aṭṭhaṅgulasūcidaṇḍamattopi dārubhaṇḍako dārudullabhaṭṭhāne saṅghassa dinno vā tatthajātako vā rakkhitagopito, ayaṃ garubhaṇḍaṃ hotī’’ti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana sabbampi dāruveḷucammapāsāṇādivikatiṃ dārubhaṇḍena saṅgaṇhitvā āsandikato paṭṭhāya dārubhaṇḍe vinicchayo vutto. Tatrāyaṃ nayo – āsandiko sattaṅgo bhaddapīṭhaṃ pīṭhikā ekapādakapīṭhaṃ āmaṇḍakavaṇṭakapīṭhaṃ phalakaṃ kocchaṃ palālapīṭhanti imesu tāva yaṃ kiñci khuddakaṃ vā hotu mahantaṃ vā, saṅghassa dinnaṃ garubhaṇḍaṃ hoti. Palālapīṭhena cettha kadalipattādipīṭhānipi saṅgahitāni. Byagghacammaonaddhampi vāḷarūpaparikkhittaṃ ratanaparisibbitaṃ kocchaṃ garubhaṇḍameva, vaṅkaphalakaṃ dīghaphalakaṃ cīvaradhovanaphalakaṃ ghaṭṭanaphalakaṃ ghaṭṭanamuggaro dantakaṭṭhacchedanagaṇṭhikā daṇḍamuggaro ambaṇaṃ rajanadoṇi udakapaṭicchako dārumayo vā dantamayo vā veḷumayo vā sapādakopi apādakopi samuggo mañjūsā pādagaṇhanakato atirekappamāṇo karaṇḍo udakadoṇi udakakaṭāhaṃ uḷuṅko kaṭacchu pānīyasarāvaṃ pānīyasaṅkhoti etesupi yaṃ kiñci saṅghe dinnaṃ garubhaṇḍaṃ. Saṅkhathālakaṃ pana bhājanīyaṃ, tathā dārumayo udakatumbo.

Pādakathalikamaṇḍalaṃ dārumayaṃ vā hotu coḷapaṇṇādimayaṃ vā, sabbaṃ garubhaṇḍaṃ. Ādhārako pattapidhānaṃ tālavaṇṭaṃ bījanī caṅkoṭakaṃ pacchi yaṭṭhisammuñjanī muṭṭhisammuñjanīti etesupi yaṃ kiñci khuddakaṃ vā hotu mahantaṃ vā, dāruveḷupaṇṇacammādīsu yena kenaci kataṃ garubhaṇḍameva. Thambhatulāsopānaphalakādīsu dārumayaṃ vā pāsāṇamayaṃ vā yaṃ kiñci gehasambhārarūpaṃ yo koci kaṭasārako yaṃ kiñci bhūmattharaṇaṃ yaṃ kiñci akappiyacammaṃ, sabbaṃ saṅghe dinnaṃ garubhaṇḍaṃ, bhūmattharaṇaṃ kātuṃ vaṭṭati. Eḷakacammaṃ pana paccattharaṇagatikaṃ hoti, tampi garubhaṇḍameva. Kappiyacammāni bhājanīyāni. Kurundiyaṃ pana ‘‘sabbaṃ mañcappamāṇaṃ cammaṃ garubhaṇḍa’’nti vuttaṃ.

Udukkhalaṃ musalaṃ suppaṃ nisadaṃ nisadapoto pāsāṇadoṇi pāsāṇakaṭāhaṃ turivemabhastādi sabbaṃ pesakārādibhaṇḍaṃ sabbaṃ kasibhaṇḍaṃ sabbaṃ cakkayuttakaṃ yānaṃ garubhaṇḍameva. Mañcapādo mañcaaṭanī pīṭhapādo pīṭhaaṭanī vāsipharasuādīnaṃ daṇḍāti etesu yaṃ kiñci vippakatatacchanakammaṃ aniṭṭhitameva bhājanīyaṃ, tacchitamaṭṭhaṃ pana garubhaṇḍaṃ hoti. Anuññātavāsiyā pana daṇḍo chattamuṭṭhipaṇṇaṃ kattarayaṭṭhi upāhanā araṇisahitaṃ dhammakaraṇo pādagaṇhanakato anatirittaṃ āmalakatumbaṃ āmalakaghaṭo lābukatumbaṃ lābughaṭo visāṇakatumbanti sabbamevetaṃ bhājanīyaṃ, tato mahantataraṃ garubhaṇḍaṃ. Hatthidanto vā yaṃ kiñci visāṇaṃ vā atacchitaṃ yathāgatameva bhājanīyaṃ. Tehi katamañcapādādīsu purimasadisoyeva vinicchayo. Tacchitaniṭṭhitopi hiṅgukaraṇḍako gaṇṭhikā vidho añjanī añjanīsalākā udakapuñchanīti idaṃ sabbaṃ bhājanīyameva.

Mattikābhaṇḍe sabbaṃ manussānaṃ upabhogaparibhogaṃ ghaṭapīṭharādikulālabhājanaṃ pattakaṭāhaṃ aṅgārakaṭāhaṃ dhūmadānaṃ dīparukkhako dīpakapallikā cayaniṭṭhakā chadaniṭṭhakā thūpikāti saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ, pādagaṇhanakato anatirittappamāṇo pana ghaṭako pattaṃ thālakaṃ kañcanako kuṇḍikāti idamettha bhājanīyabhaṇḍaṃ. Yathā ca mattikābhaṇḍe, evaṃ lohabhaṇḍepi kuṇḍikā bhājanīyakoṭṭhāsameva bhajatīti ayamettha anupubbikathā.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Garubhaṇḍavinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app