22. Pabbajjāvinicchayakathā

123.Pabbajjāti ettha pana pabbajjāpekkhaṃ kulaputtaṃ pabbājentena ye pāḷiyaṃ ‘‘na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo’’tiādinā (mahāva. 89) paṭikkhittā puggalā, te vajjetvā pabbajjādosavirahito puggalo pabbājetabbo. Tatrāyaṃ vinicchayo (mahāva. aṭṭha. 88) – kuṭṭhaṃ gaṇḍo kilāso soso apamāroti imehi pañcahi ābādhehi phuṭṭho na pabbājetabbo, pabbājento pana dukkaṭaṃ āpajjati ‘‘yo pabbājeyya, āpatti dukkaṭassā’’ti vuttattā. Tattha kuṭṭhanti rattakuṭṭhaṃ vā hotu kāḷakuṭṭhaṃ vā, yaṃ kiñci kiṭibhadaddaukacchuādippabhedampi sabbaṃ kuṭṭhamevāti vuttaṃ. Tañce nakhapiṭṭhippamāṇampi vaḍḍhanakapakkhe ṭhitaṃ hoti, na pabbājetabbo. Sace pana nivāsanapāvuraṇehi pakatipaṭicchannaṭṭhāne nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ hoti, vaṭṭati. ‘‘Mukhe pana hatthapādapiṭṭhīsu vā sacepi avaḍḍhanakapakkhe ṭhitaṃ, nakhapiṭṭhito ca khuddakatarampi na vaṭṭatiyevā’’ti kurundiyaṃ vuttaṃ. Tikicchāpetvā pabbājentenapi pakativaṇṇe jāteyeva pabbājetabbo, godhāpiṭṭhisadisacuṇṇaokiraṇasarīrampi pabbājetuṃ na vaṭṭati.

Gaṇḍoti medagaṇḍo vā hotu añño vā, yo koci kolaṭṭhimattakopi ce vaḍḍhanakapakkhe ṭhito gaṇḍo hoti, na pabbājetabbo. Paṭicchannaṭṭhāne pana kolaṭṭhimatte avaḍḍhanakapakkhe ṭhite vaṭṭati, mukhādike appaṭicchannaṭṭhāne avaḍḍhanakapakkhe ṭhitepi na vaṭṭati. Tikicchāpetvā pabbājentenapi sarīraṃ sacchaviṃ kārāpetvā pabbājetabbo. Uṇṇigaṇḍā nāma honti gothanakā viya aṅgulikā viya ca tattha tattha lambanti, etepi gaṇḍāyeva, tesu sati pabbājetuṃ na vaṭṭati. Daharakāle khīrapīḷakā yobbannakāle ca mukhe kharapīḷakā nāma honti, mahallakakāle nassanti, na tā gaṇḍasaṅkhyaṃ gacchanti, tāsu sati pabbājetuṃ vaṭṭati. Aññā pana sarīre kharapīḷakā nāma, aparā padumakaṇṇikā nāma honti, aññā sāsapabījakā nāma sāsapamattāyeva sakalasarīraṃ pharanti, sabbā kuṭṭhajātikāva, tāsu sati na pabbājetabbo.

Kilāsoti na bhijjanakaṃ na paggharaṇakaṃ padumapuṇḍarīkapattavaṇṇaṃ kuṭṭhaṃ. Yena gunnaṃ viya sabalaṃ sarīraṃ hoti, tasmiṃ kuṭṭhe vuttanayeneva vinicchayo veditabbo. Sosoti sosabyādhi. Tasmiṃ sati na pabbājetabbo. Apamāroti pittummādo vā yakkhummādo vā. Tattha pubbaverikena amanussena gahito duttikiccho hoti, appamattakepi pana apamāre sati na pabbājetabbo.

124. ‘‘Na, bhikkhave, rājabhaṭo pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 90) vacanato rājabhaṭopi na pabbājetabbo. Ettha ca amacco vā hotu mahāmatto vā sevako vā kiñci ṭhānantaraṃ patto vā appatto vā, yo koci rañño bhattavetanabhaṭo, sabbo rājabhaṭoti saṅkhyaṃ gacchati, so na pabbājetabbo. Tassa pana puttanattabhātukā ye rājato bhattavetanaṃ na gaṇhanti, te pabbājetuṃ vaṭṭati. Yo pana rājato laddhaṃ nibaddhabhogaṃ vā māsasaṃvaccharaparibbayaṃ vā raññoyeva niyyādeti, puttabhātuke vā taṃ ṭhānaṃ sampaṭicchāpetvā rājānaṃ ‘‘na dānāhaṃ devassa bhaṭo’’ti āpucchati, yena vā yaṃkāraṇā vetanaṃ gahitaṃ, taṃ kammaṃ kataṃ hoti, yo vā ‘‘pabbajassū’’ti raññā anuññāto hoti, tampi pabbājetuṃ vaṭṭati.

125. Coropi dhajabandho na pabbājetabbo ‘‘na, bhikkhave, dhajabandho coro pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 91) vuttattā. Tattha dhajaṃ bandhitvā viya vicaratīti dhajabandho, mūladevādayo viya loke pākaṭoti vuttaṃ hoti. Tasmā yo gāmaghātaṃ vā panthaduhanaṃ vā nagare sandhicchedādikammaṃ vā karonto vicarati, paññāyati ca ‘‘asuko nāma idaṃ idaṃ karotī’’ti, so na pabbājetabbo. Yo pana rājaputto rajjaṃ patthento gāmaghātādīni karoti, so pabbājetabbo. Rājāno hi tasmiṃ pabbajite tussanti, sace pana na tussanti, na pabbājetabbo. Pubbe mahājane pākaṭo coro pacchā corakammaṃ pahāya pañca sīlāni samādiyati, tañce manussā evaṃ jānanti, pabbājetabbo. Ye pana ambalabujādicorakā sandhicchedādicorā eva vā adissamānā theyyaṃ karonti, pacchāpi ‘‘iminā nāma idaṃ kata’’nti na paññāyanti, tepi pabbājetuṃ vaṭṭati.

126. Kārabhedako pana coro na pabbājetabbo ‘‘na, bhikkhave, kārabhedako coro pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 92) vuttattā. Tattha kāro vuccati bandhanāgāraṃ. Idha pana andubandhanaṃ vā hotu saṅkhalikabandhanaṃ vā rajjubandhanaṃ vā gāmabandhanaṃ vā nigamabandhanaṃ vā nagarabandhanaṃ vā purisagutti vā janapadabandhanaṃ vā dīpabandhanaṃ vā, yo etesu yaṃ kiñci bandhanaṃ bhinditvā vā chinditvā vā muñcitvā vā vivaritvā vā apassamānānaṃ vā palāyati, so kārabhedakoti saṅkhyaṃ gacchati. Tasmā īdiso kārabhedako coro dīpabandhanaṃ bhinditvā dīpantaraṃ gatopi na pabbājetabbo. Yo pana na coro, kevalaṃ hatthakammaṃ akaronto ‘‘evaṃ no apalāyanto karissatī’’ti rājayuttādīhi baddho, so kāraṃ bhinditvā palātopi pabbājetabbo. Yo pana gāmanigamapaṭṭanādīni keṇiyā gahetvā taṃ asampādento bandhanāgāraṃ pavesito hoti, sopi palāyitvā āgato na pabbājetabbo. Yopi kasikammādīhi dhanaṃ sampādetvā jīvanto ‘‘nidhānaṃ iminā laddha’’nti pesuññaṃ upasaṃharitvā kenaci bandhāpito hoti, taṃ tattheva pabbājetuṃ na vaṭṭati, palāyitvā gataṃ pana gataṭṭhāne pabbājetuṃ vaṭṭati.

127. ‘‘Na, bhikkhave, likhitako coro pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 93) vacanato pana likhitako coro na pabbājetabbo. Tattha likhitako nāma yo koci corikaṃ vā aññaṃ vā garuṃ rājāparādhaṃ katvā palāto, rājā ca naṃ paṇṇe vā potthake vā ‘‘itthannāmo yattha dissati, tattha gahetvā māretabbo’’ti vā ‘‘hatthapādādīni assa chinditabbānī’’ti vā ‘‘ettakaṃ nāma daṇḍaṃ āharāpetabbo’’ti vā likhāpeti, ayaṃ likhitako nāma, so na pabbājetabbo.

128. Kasāhato katadaṇḍakammopi na pabbājetabbo ‘‘na, bhikkhave, kasāhato katadaṇḍakammo pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 94) vacanato. Ettha pana yo vacanapesanādīni akaronto haññati, na so katadaṇḍakammo. Yo pana keṇiyā vā aññathā vā kiñci gahetvā khāditvā puna dātuṃ asakkonto ‘‘ayameva te daṇḍo hotū’’ti kasāhi haññati, ayameva kasāhato katadaṇḍakammo. So ca kasāhi vā hato hotu aḍḍhadaṇḍakādīnaṃ vā aññatarena, yāva allavaṇo hoti, na tāva pabbājetabbo, vaṇe pana pākatike katvā pabbājetabbo. Sace pana jāṇūhi vā kapparehi vā nāḷikerapāsāṇādīhi vā ghātetvā mutto hoti, sarīre cassa gaṇṭhiyo paññāyanti, na pabbājetabbo, phāsukaṃ katvā eva gaṇṭhīsu sannisinnāsu pabbājetabbo.

129. Lakkhaṇāhato pana katadaṇḍakammo na pabbājetabbo ‘‘na, bhikkhave, lakkhaṇahato katadaṇḍakammo pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 95) vacanato. Etthapi katadaṇḍakammabhāvo purimanayeneva veditabbo. Yassa pana nalāṭe vā ūruādīsu vā tattena lohena lakkhaṇaṃ āhataṃ hoti, so sace bhujisso, yāva allavaṇo hoti , tāva na pabbājetabbo. Sacepissa vaṇā ruḷhā honti chaviyā samaparicchedā, lakkhaṇaṃ na paññāyati, timaṇḍalaṃ nivatthassa uttarāsaṅge kate paṭicchannokāse ce hoti, pabbājetuṃ vaṭṭati, appaṭicchannokāse ce, na vaṭṭati.

130. ‘‘Na, bhikkhave, iṇāyiko pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 96) vacanato iṇāyikopi na pabbājetabbo. Tattha iṇāyiko nāma yassa pitipitāmahehi vā iṇaṃ gahitaṃ hoti , sayaṃ vā iṇaṃ gahitaṃ hoti, yaṃ vā āṭhapetvā mātāpitūhi kiñci gahitaṃ hoti, so taṃ iṇaṃ paresaṃ dhāretīti iṇāyiko. Yaṃ pana aññe ñātakā āṭhapetvā kiñci gaṇhanti, so na iṇāyiko. Na hi te taṃ āṭhapetuṃ issarā, tasmā taṃ pabbājetuṃ vaṭṭati, itaraṃ na vaṭṭati. Sace panassa ñātisālohitā ‘‘mayaṃ dassāma, pabbājetha na’’nti iṇaṃ attano bhāraṃ karonti, añño vā koci tassa ācārasampattiṃ disvā ‘‘pabbājetha naṃ, ahaṃ iṇaṃ dassāmī’’ti vadati, pabbājetuṃ vaṭṭati. Tesu asati bhikkhunā tathārūpassa upaṭṭhākassapi ārocetabbaṃ ‘‘sahetuko satto iṇapalibodhena na pabbajatī’’ti. Sace so paṭipajjati, pabbājetabbo. Sacepi attano kappiyabhaṇḍaṃ atthi, ‘‘etaṃ dassāmī’’ti pabbājetabbo. Sace pana neva ñātakādayo paṭipajjanti, na attano dhanaṃ atthi, ‘‘pabbājetvā bhikkhāya caritvā mocessāmī’’ti pabbājetuṃ na vaṭṭati. Sace pabbājeti, dukkaṭaṃ. Palātopi ānetvā dātabbo. No ce deti, sabbaṃ iṇaṃ gīvā hoti. Ajānitvā pabbājayato anāpatti, passantena pana ānetvā iṇasāmikānaṃ dassetabbo, apassantassa gīvā na hoti.

Sace iṇāyiko aññaṃ desaṃ gantvā pucchiyamānopi ‘‘nāhaṃ kassaci kiñci dhāremī’’ti vatvā pabbajati, iṇasāmiko ca taṃ pariyesanto tattha gacchati, daharo taṃ disvā palāyati, so theraṃ upasaṅkamitvā ‘‘ayaṃ, bhante, kena pabbājito, mama ettakaṃ nāma dhanaṃ gahetvā palāto’’ti vadati, therena vattabbaṃ ‘‘mayā, upāsaka, ‘aṇaṇo aha’nti vadanto pabbājito, kiṃ dāni karomi, passa me pattacīvara’’nti. Ayaṃ tattha sāmīci. Palāte pana gīvā na hoti. Sace pana naṃ therassa sammukhāva disvā ‘‘ayaṃ mama iṇāyiko’’ti vadati, ‘‘tava iṇāyikaṃ tvameva jānāhī’’ti vattabbo, evampi gīvā na hoti. Sacepi so ‘‘pabbajito ayaṃ dāni kuhiṃ gamissatī’’ti vadati, therena ‘‘tvaṃyeva jānāhī’’ti vattabbo. Evampissa palāte gīvā na hoti. Sace pana thero ‘‘kuhiṃ dāni ayaṃ gamissati, idheva acchatū’’ti vadati, so ce palāyati, gīvā hoti. Sace so sahetuko satto hoti vattasampanno , therena ‘‘īdiso aya’’nti vattabbaṃ. Iṇasāmiko ce ‘‘sādhū’’ti vissajjeti, iccetaṃ kusalaṃ, ‘‘upaḍḍhupaḍḍhaṃ dethā’’ti vadati, dātabbaṃ. Aparena samayena atiārādhako hoti, ‘‘sabbaṃ dethā’’ti vuttepi dātabbameva. Sace pana uddesaparipucchādīsu kusalo hoti bahūpakāro bhikkhūnaṃ, bhikkhācāravattena pariyesitvāpi iṇaṃ dātabbameva.

131. Dāsopi na pabbājetabbo ‘‘na, bhikkhave, dāso pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 97) vacanato. Tattha cattāro dāsā antojāto dhanakkīto karamarānīto sāmaṃ dāsabyaṃ upagatoti. Tattha antojāto nāma jātiyā dāso gharadāsiyā putto. Dhanakkīto nāma mātāpitūnaṃ santikā putto vā sāmikānaṃ santikā dāso vā dhanaṃ datvā dāsacārittaṃ āropetvā kīto. Ete dvepi na pabbājetabbā. Pabbājentena tattha tattha cārittavasena adāse katvā pabbājetabbā. Karamarānīto nāma tiroraṭṭhaṃ vilopaṃ vā katvā upalāpetvā vā tiroraṭṭhato bhujissamānusakāni āharanti, antoraṭṭheyeva vā katāparādhaṃ kiñci gāmaṃ rājā ‘‘vilumpathā’’ti ca āṇāpeti, tato mānusakānipi āharanti, tattha sabbe purisā dāsā, itthiyo dāsiyo. Evarūpo karamarānīto dāso yehi ānīto, tesaṃ santike vasanto vā bandhanāgāre baddho vā purisehi rakkhiyamāno vā na pabbājetabbo, palāyitvā pana gato gataṭṭhāne pabbājetabbo. Raññā tuṭṭhena ‘‘karamarānītake muñcathā’’ti vatvā vā sabbasādhāraṇena vā nayena bandhanamokkhe kate pabbājetabbova.

Sāmaṃ dāsabyaṃ upagato nāma jīvitahetu vā ārakkhahetu vā ‘‘ahaṃ te dāso’’ti sayameva dāsabhāvaṃ upagato rājūnaṃ hatthiassagomahiṃsagopakādayo viya. Tādiso dāso na pabbājetabbo. Rañño vaṇṇadāsīnaṃ puttā honti amaccaputtasadisā, tepi na pabbājetabbā. Bhujissitthiyo asaññatā vaṇṇadāsīhi saddhiṃ vicaranti, tāsaṃ putte pabbājetuṃ vaṭṭati. Sace sayameva paṇṇaṃ āropenti, na vaṭṭati. Bhaṭiputtagaṇādīnaṃ dāsāpi tehi adinnā na pabbājetabbā. Vihāresu rājūhi ārāmikadāsā nāma dinnā honti, tepi pabbājetuṃ na vaṭṭati, bhujisse katvā pana pabbājetuṃ vaṭṭati. Mahāpaccariyaṃ ‘‘antojātadhanakkītake ānetvā bhikkhusaṅghassa ‘ārāmike demā’ti denti, takkaṃ sīse āsittakasadisāva honti, te pabbājetuṃ vaṭṭatī’’ti vuttaṃ. Kurundiyaṃ pana ‘‘ārāmikaṃ demāti kappiyavohārena denti, yena kenaci vohārena dinno hotu, neva pabbājetabbo’’ti vuttaṃ. Duggatamanussā ‘‘saṅghaṃ nissāya jīvissāmā’’ti vihāre kappiyakārakā honti, ete pabbājetuṃ vaṭṭati. Yassa mātāpitaro dāsā , mātā eva vā dāsī, pitā adāso, taṃ pabbājetuṃ na vaṭṭati. Yassa pana mātā adāsī, pitā dāso, taṃ pabbājetuṃ vaṭṭati. Bhikkhussa ñātakā vā upaṭṭhākā vā dāsaṃ denti ‘‘imaṃ pabbājetha, tumhākaṃ veyyāvaccaṃ karissatī’’ti, attano vāssa dāso atthi, bhujisso katova pabbājetabbo. Sāmikā dāsaṃ denti ‘‘imaṃ pabbājetha, sace abhiramissati, adāso. Vibbhamissati ce, amhākaṃ dāsova bhavissatī’’ti, ayaṃ tāvakāliko nāma, taṃ pabbājetuṃ na vaṭṭatīti kurundiyaṃ vuttaṃ. Nissāmikadāso hoti, sopi bhujisso katova pabbājetabbo. Ajānanto pabbājetvā upasampādetvā vā pacchā jānanti, bhujissaṃ kātumeva vaṭṭati.

Imassa ca atthassa pakāsanatthaṃ idaṃ vatthuṃ vadanti – ekā kira kuladāsī ekena saddhiṃ anurādhapurā palāyitvā rohaṇe vasamānā puttaṃ paṭilabhi, so pabbajitvā upasampannakāle lajjī kukkuccako ahosi. Athekadivasaṃ mātaraṃ pucchi ‘‘kiṃ upāsike tumhākaṃ bhātā vā bhaginī vā natthi, na kiñci ñātakaṃ passāmī’’ti. Tāta, ahaṃ anurādhapure kuladāsī, tava pitarā saddhiṃ palāyitvā idha vasāmīti. Sīlavā bhikkhu ‘‘asuddhā kira me pabbajjā’’ti saṃvegaṃ labhitvā mātaraṃ tassa kulassa nāmagottaṃ pucchitvā anurādhapuraṃ āgamma tassa kulassa gharadvāre aṭṭhāsi, ‘‘aticchatha, bhante’’ti vuttepi nātikkami. Te āgantvā ‘‘kiṃ, bhante’’ti pucchiṃsu. ‘‘Tumhākaṃ itthannāmā dāsī palātā atthī’’ti? ‘‘Atthi, bhante’’. Ahaṃ tassā putto, sace maṃ tumhe anujānātha, pabbajjaṃ labhāmi, tumhe mayhaṃ sāmikāti. Te haṭṭhatuṭṭhā hutvā ‘‘suddhā, bhante, tumhākaṃ pabbajjā’’ti taṃ bhujissaṃ katvā mahāvihāre vasāpesuṃ catūhi paccayehi paṭijaggantā. Thero taṃ kulaṃ nissāya vasamānoyeva arahattaṃ pāpuṇīti.

132. ‘‘Na, bhikkhave, hatthacchinno pabbājetabbo. Na pādacchinno, na hatthapādacchinno, na kaṇṇacchinno, na kaṇṇanāsacchinno, na aṅgulicchinno, na aḷacchinno, na kaṇḍaracchinno, na phaṇahatthako, na khujjo, na vāmano na galagaṇḍī, na lakkhaṇāhato, na kasāhato, na likhitako, na sīpadī, na pāparogī, na parisadūsako, na kāṇo, na kuṇī, na khañjo, na pakkhahato, na chinniriyāpatho, na jarādubbalo, na andho, na mūgo, na badhiro, na andhamūgo, na andhabadhiro, na mūgabadhiro, na andhamūgabadhiro pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti (mahāva. 119) vacanato pana hatthacchinnādayopi na pabbājetabbā.

Tattha hatthacchinnoti yassa hatthatale vā maṇibandhe vā kappare vā yattha katthaci eko vā dve vā hatthā chinnā honti. Pādacchinnoti yassa aggapāde vā gopphakesu vā jaṅghāya vā yattha katthaci eko vā dve vā pādā chinnā honti. Hatthapādacchinnoti yassa vuttappakāreneva catūsu hatthapādesu dve vā tayo vā sabbe vā hatthapādā chinnā honti. Kaṇṇacchinnoti yassa kaṇṇamūle vā kaṇṇasakkhalikāya vā eko vā dve vā kaṇṇā chinnā honti. Yassa pana kaṇṇāvaṭṭe chijjanti, sakkā ca hoti saṅghāṭetuṃ, so kaṇṇaṃ saṅghāṭetvā pabbājetabbo. Nāsacchinnoti yassa ajapadake vā agge vā ekapuṭe vā yattha katthaci nāsā chinnā hoti. Yassa pana nāsikā sakkā hoti sandhetuṃ, so taṃ phāsukaṃ katvā pabbājetabbo. Kaṇṇanāsacchinno ubhayavasena veditabbo. Aṅgulicchinnoti yassa nakhasesaṃ adassetvā ekā vā bahū vā aṅguliyo chinnā honti. Yassa pana suttatantumattampi nakhasesaṃ paññāyati, taṃ pabbājetuṃ vaṭṭati. Aḷacchinnoti yassa catūsu aṅguṭṭhakesu aṅguliyaṃ vuttanayeneva eko vā bahū vā aṅguṭṭhakā chinnā honti. Kaṇḍaracchinnoti yassa kaṇḍaranāmakā mahānhārū purato vā pacchato vā chinnā honti, yesu ekassapi chinnattā aggapādena vā caṅkamati, mūlena vā caṅkamati, na pādaṃ patiṭṭhāpetuṃ sakkoti.

Phaṇahatthakoti yassa vaggulipakkhakā viya aṅguliyo sambaddhā honti, etaṃ pabbājetukāmena aṅgulantarikāyo phāletvā sabbaṃ antaracammaṃ apanetvā phāsukaṃ katvā pabbājetabbo. Yassapi cha aṅguliyo honti, taṃ pabbājetukāmena adhikaṃ aṅguliṃ chinditvā phāsukaṃ katvā pabbājetabbo. Khujjoti yo urassa vā piṭṭhiyā vā passassa vā nikkhantattā khujjasarīro. Yassa pana kiñci kiñci aṅgapaccaṅgaṃ īsakaṃ vaṅkaṃ, taṃ pabbājetuṃ vaṭṭati. Mahāpuriso eva hi brahmujugatto, avaseso satto akhujjo nāma natthi. Vāmanoti jaṅghavāmano vā kaṭivāmano vā ubhayavāmano vā. Jaṅghavāmanassa kaṭito paṭṭhāya heṭṭhimakāyo rasso hoti, uparimakāyo paripuṇṇo. Kaṭivāmanassa kaṭito paṭṭhāya uparimakāyo rasso hoti, heṭṭhimakāyo paripuṇṇo. Ubhayavāmanassa ubhopi kāyā rassā honti, yesaṃ rassattā bhūtānaṃ viya parivaṭumo mahākucchighaṭasadiso attabhāvo hoti, taṃ tividhampi pabbājetuṃ na vaṭṭati.

Galagaṇḍīti yassa kumbhaṇḍaṃ viya gale gaṇḍo hoti. Desanāmattameva cetaṃ, yasmiṃ kismiñci pana padese gaṇḍe sati na pabbājetabbo. Tattha vinicchayo ‘‘na, bhikkhave, pañcahi ābādhehi phuṭṭho pabbājetabbo’’ti (mahāva. 89) ettha vuttanayeneva veditabbo. Lakkhaṇāhatakasāhatalikhitakesu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Sīpadīti bhārapādo vuccati. Yassa pādo thūlo hoti sañjātapīḷako kharo, so na pabbājetabbo. Yassa pana na tāva kharabhāvaṃ gaṇhāti, sakkā hoti upanāhaṃ bandhitvā udakaāvāṭe pavesetvā udakavālikāya pūretvā yathā sirā paññāyanti, jaṅghā ca telanāḷikā viya hoti, evaṃ milāpetuṃ, tassa pādaṃ īdisaṃ katvā taṃ pabbājetuṃ vaṭṭati. Sace puna vaḍḍhati, upasampādentenapi tathā katvāva upasampādetabbo. Pāparogīti arisabhagandarapittasemhakāsasosādīsu yena kenaci rogena niccāturo atekiccharogo jeguccho amanāpo, ayaṃ na pabbājetabbo.

133.Parisadūsakoti yo attano virūpatāya parisaṃ dūseti, atidīgho vā hoti aññesaṃ sīsappamāṇanābhippadeso, atirasso vā ubhayavāmanabhūtarūpaṃ viya, atikāḷo vā jhāpitakkhette khāṇuko viya, accodāto vā dadhitakkādīhi pamajjitatambalohavaṇṇo, atikiso vā mandamaṃsalohito aṭṭhisirācammasarīro viya, atithūlo vā bhāriyamaṃso mahodaro mahābhūtasadiso, abhimahantasīso vā pacchiṃ sīse katvā ṭhito viya, atikhuddakasīso vā sarīrassa ananurūpena atikhuddakena sīsena samannāgato, kūṭakūṭasīso vā tālaphalapiṇḍisadisena sīsena samannāgato, sikharasīso vā uddhaṃ anupubbatanukena sīsena samannāgato, nāḷisīso vā mahāveṇupabbasadisena sīsena samannāgato, kappasīso vā pabbhārasīso vā catūsu passesu yena kenaci passena onatena sīsena samannāgato, vaṇasīso vā pūtisīso vā kaṇṇikakeso vā pāṇakehi khāyitakedāre sassasadisehi tahiṃ tahiṃ uṭṭhitehi kesehi samannāgato, nillomasīso vā thūlathaddhakeso vā tālahīrasadisehi kesehi samannāgato, jātipalitehi paṇḍarakeso vā pakatitambakeso vā ādittehi viya kesehi samannāgato, āvaṭṭasīso vā gunnaṃ sarīre āvaṭṭasadisehi uddhaggehi kesāvaṭṭehi samannāgato, sīsalomehi saddhiṃ ekābaddhabhamukalomo vā jālabaddhena viya nalāṭena samannāgato.

Sambaddhabhamuko vā nillomabhamuko vā makkaṭabhamuko vā atimahantakkhi vā atikhuddakakkhi vā mahiṃsacamme vāsikoṇena paharitvā katachiddasadisehi akkhīhi samannāgato, visamakkhi vā ekena mahantena, ekena khuddakena akkhinā samannāgato, visamacakkalo vā ekena uddhaṃ, ekena adhoti evaṃ visamajātehi akkhicakkehi samannāgato, kekaro vā gambhīrakkhi vā yassa gambhīre udapāne udakatārakā viya akkhitārakā paññāyanti, nikkhantakkhi vā yassa kakkaṭasseva akkhitārakā nikkhantā honti, hatthikaṇṇo vā mahantāhi kaṇṇasakkhalīhi samannāgato, mūsikakaṇṇo vā jatukakaṇṇo vā khuddakāhi kaṇṇasakkhalīhi samannāgato, chiddamattakaṇṇo vā yassa vinā kaṇṇasakkhalīhi kaṇṇacchiddamattameva hoti, aviddhakaṇṇo vā, yonakajātiko pana parisadūsako na hoti, sabhāvoyeva hi so tassa. Kaṇṇabhagandariko vā niccapūtinā kaṇṇena samannāgato, gaṇḍakaṇṇo vā sadā paggharitapubbena kaṇṇena samannāgato, ṭaṅkitakaṇṇo vā gobhattanāḷikāya aggasadisehi kaṇṇehi samannāgato, atipiṅgalakkhi vā, madhupiṅgalaṃ pana pabbājetuṃ vaṭṭati. Nippakhumakkhi vā assupaggharaṇakkhi vā pupphitakkhi vā akkhipākena samannāgatakkhi vā.

Atimahantanāsiko vā atikhuddakanāsiko vā cipiṭanāsiko vā majjhe appatiṭṭhahitvā ekapasse ṭhitavaṅkanāsiko vā dīghanāsiko vā sukatuṇḍasadisāya jivhāya lehituṃ sakkuṇeyyāya nāsikāya samannāgato, niccaṃ paggharitasiṅghāṇikanāso vā, mahāmukho vā yassa paṭaṅgamaṇḍūkasseva mukhanimittaṃyeva mahantaṃ hoti, mukhaṃ pana lābusadisaṃ atikhuddakaṃ, bhinnamukho vā vaṅkamukho vā mahāoṭṭho vā ukkhalimukhavaṭṭisadisehi oṭṭhehi samannāgato, tanukaoṭṭho vā bhericammasadisehi dante pidahituṃ asamatthehi oṭṭhehi samannāgato, mahādharoṭṭho vā tanukauttaroṭṭho vā tanukaadharoṭṭho vā mahāuttaroṭṭho vā oṭṭhachinnako vā eḷamukho vā uppakkamukho vā saṅkhatuṇḍako vā bahi setehi anto atirattehi oṭṭhehi samannāgato, duggandhakuṇapamukho vā, mahādanto vā aṭṭhakadantasadisehi dantehi samannāgato, asuradanto vā heṭṭhā vā upari vā bahi nikkhantadanto, yassa pana sakkā hoti oṭṭhehi pidahituṃ, kathentasseva paññāyati, no akathentassa, taṃ pabbājetuṃ vaṭṭati. Pūtidanto vā niddanto vā atikhuddakadanto vā yassa pana dantantare kalandakadanto viya sukhumadanto hoti, taṃ pabbājetuṃ vaṭṭati.

Mahāhanuko vā gohanusadisena hanunā samannāgato, dīghahanuko vā cipiṭahanuko vā antopaviṭṭhena viya atirassena hanukena samannāgato, bhinnahanuko vā vaṅkahanuko vā nimmassudāṭhiko vā bhikkhunīsadisamukho, dīghagalo vā bakagalasadisena galena samannāgato, rassagalo vā antopaviṭṭhena viya galena samannāgato, bhinnagalo vā bhaṭṭhaaṃsakūṭo vā ahattho vā ekahattho vā atirassahattho vā atidīghahattho vā bhinnauro vā bhinnapiṭṭhi vā kacchugatto vā kaṇḍugatto vā daddugatto vā godhāgatto vā yassa godhāya viya gattato cuṇṇāni patanti. Sabbañcetaṃ virūpakaraṇaṃ sandhāya vitthāritavasena vuttaṃ, vinicchayo panettha pañcābādhesu vuttanayena veditabbo.

Bhaṭṭhakaṭiko vā mahāānisado vā uddhanakūṭasadisehi ānisadamaṃsehi accuggatehi samannāgato, mahāūruko vā vātaṇḍiko vā mahājāṇuko vā saṅghaṭṭanajāṇuko vā dīghajaṅgho vā yaṭṭhisadisajaṅgho, vikaṭo vā saṅghaṭṭo vā ubbaddhapiṇḍiko vā, so duvidho heṭṭhā oruḷhāhi vā upari āruḷhāhi vā mahatīhi jaṅghapiṇḍikāhi samannāgato, mahājaṅgho vā thūlajaṅghapiṇḍiko vā mahāpādo vā mahāpaṇhi vā piṭṭhikapādo vā pādavemajjhato uṭṭhitajaṅgho, vaṅkapādo vā, so duvidho anto vā bahi vā parivattapādo, gaṇṭhikaṅguli vā siṅgiveraphaṇasadisāhi aṅgulīhi samannāgato, andhanakho vā kāḷavaṇṇehi pūtinakhehi samannāgato, sabbopi esa parisadūsako. Evarūpo parisadūsako na pabbājetabbo.

134.Kāṇoti pasannandho vā hotu pupphādīhi vā upahatapasādo, dvīhi vā ekena vā akkhinā na passati, so na pabbājetabbo. Mahāpaccariyaṃ pana ekakkhikāṇo ‘‘kāṇo’’ti vutto, dviakkhikāṇo andhena saṅgahito. Mahāaṭṭhakathāyaṃ jaccandho ‘‘andho’’ti vutto. Tasmā ubhayampi pariyāyena yujjati. Kuṇīti hatthakuṇī vā pādakuṇī vā aṅgulikuṇī vā, yassa etesu hatthādīsu yaṃ kiñci vaṅkaṃ paññāyati. Khañjoti natajāṇuko vā bhinnajaṅgho vā majjhe saṃkuṭitapādattā kuṇṭhapādako vā piṭṭhipādamajjhena caṅkamanto, agge saṃkuṭitapādattā kuṇṭhapādako vā piṭṭhipādaggena caṅkamanto, aggapādeneva caṅkamanakhañjo vā paṇhikāya caṅkamanakhañjo vā pādassa bāhirantena caṅkamanakhañjo vā pādassa abbhantarena caṅkamanakhañjo vā gopphakānaṃ upari bhaggattā sakalena piṭṭhipādena caṅkamanakhañjo vā. Sabbopesa khañjoyeva, na pabbājetabbo.

Pakkhahatoti yassa eko hattho vā pādo vā addhasarīraṃ vā sukhaṃ na vahati. Chinniriyāpathoti pīṭhasappī vuccati. Jarādubbaloti jiṇṇabhāvena dubbalo attano cīvararajanādikammampi kātuṃ asamattho. Yo pana mahallakopi balavā hoti, attānaṃ paṭijaggituṃ sakkoti, so pabbājetabbo. Andhoti jaccandho vuccati. Mūgoti yassa vacībhedo na pavattati, yassapi pavattati, saraṇagamanaṃ pana paripuṇṇaṃ bhāsituṃ na sakkoti, tādisaṃ mammanampi pabbājetuṃ na vaṭṭati. Yo pana saraṇagamanamattaṃ paripuṇṇaṃ bhāsituṃ sakkoti, taṃ pabbājetuṃ vaṭṭati. Badhiroti yo sabbena sabbaṃ na suṇāti. Yo pana mahāsaddaṃ suṇāti, taṃ pabbājetuṃ vaṭṭati. Andhamūgādayo ubhayadosavasena vuttā. Yesañca pabbajjā paṭikkhittā, upasampadāpi tesaṃ paṭikkhittāva. Sace pana ne saṅgho upasampādeti, sabbepi sūpasampannā, kārakasaṅgho pana ācariyupajjhāyā ca āpattito na muccanti.

135. Paṇḍako ubhatobyañjanako theyyasaṃvāsako titthiyapakkantako tiracchānagato mātughātako pitughātako arahantaghātako lohituppādako saṅghabhedako bhikkhunīdūsakoti ime pana ekādasa puggalā ‘‘paṇḍako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’ti (mahāva. 109) ādivacanato abhabbā, neva nesaṃ pabbajjā, na upasampadā ca ruhati, tasmā na pabbājetabbā na upasampādetabbā, jānitvā pabbājento upasampādento ca dukkaṭaṃ āpajjati. Ajānitvāpi pabbājitā upasampāditā ca jānitvā liṅganāsanāya nāsetabbā.

Tattha paṇḍakoti āsittapaṇḍako usūyapaṇḍako opakkamikapaṇḍako pakkhapaṇḍako napuṃsakapaṇḍakoti pañca paṇḍakā. Tesu yassa paresaṃ aṅgajātaṃ mukhena gahetvā asucinā āsittassa pariḷāho vūpasammati, ayaṃ āsittapaṇḍako. Yassa paresaṃ ajjhācāraṃ passato usūyāya uppannāya pariḷāho vūpasammati, ayaṃ usūyapaṇḍako. Yassa upakkamena bījāni apanītāni, ayaṃ opakkamikapaṇḍako. Ekacco pana akusalavipākānubhāvena kāḷapakkhe paṇḍako hoti, juṇhapakkhe panassa pariḷāho vūpasammati, ayaṃ pakkhapaṇḍako. Yo pana paṭisandhiyaṃyeva abhāvako uppanno, ayaṃ na puṃsakapaṇḍako. Tesu āsittapaṇḍakassa ca usūyapaṇḍakassa ca pabbajjā na vāritā, itaresaṃ tiṇṇaṃ vāritā. ‘‘Tesupi pakkhapaṇḍakassa yasmiṃ pakkhe paṇḍako hoti, tasmiṃyevassa pakkhe pabbajjā vāritā’’ti kurundiyaṃ vuttaṃ.

136.Ubhatobyañjanakoti (mahāva. aṭṭha. 116) itthinimittuppādanakammato ca purisanimittuppādanakammato ca ubhatobyañjanamassa atthīti ubhatobyañjanako. So duvidho hoti itthiubhatobyañjanako purisaubhatobyañjanakoti. Tattha itthiubhatobyañjanakassa itthinimittaṃ pākaṭaṃ hoti, purisanimittaṃ paṭicchannaṃ. Purisaubhatobyañjanakassa purisanimittaṃ pākaṭaṃ, itthinimittaṃ paṭicchannaṃ. Itthiubhatobyañjanakassa itthīsu purisattaṃ karontassa itthinimittaṃ paṭicchannaṃ hoti, purisanimittaṃ pākaṭaṃ. Purisaubhatobyañjanakassa purisānaṃ itthibhāvaṃ upagacchantassa purisanimittaṃ paṭicchannaṃ hoti, itthinimittaṃ pākaṭaṃ hoti. Itthiubhatobyañjanako sayañca gabbhaṃ gaṇhāti, parañca gaṇhāpeti, purisaubhatobyañjanako pana sayaṃ na gaṇhāti, paraṃ pana gaṇhāpetīti idametesaṃ nānākaraṇaṃ. Imassa pana duvidhassapi ubhatobyañjanakassa neva pabbajjā atthi, na upasampadā.

137.Theyyasaṃvāsakoti tayo theyyasaṃvāsakā liṅgatthenako saṃvāsatthenako ubhayatthenakoti . Tattha yo sayaṃ pabbajitvā vihāraṃ gantvā na bhikkhuvassāni gaṇeti, na yathāvuḍḍhaṃ vandanaṃ sādiyati, na āsanena paṭibāhati, na uposathapavāraṇādīsu sandissati, ayaṃ liṅgamattasseva thenitattā liṅgatthenako nāma. Yo pana bhikkhūhi pabbājito sāmaṇero samāno videsaṃ gantvā ‘‘ahaṃ dasavasso vā vīsativasso vā’’ti musā vatvā bhikkhuvassāni gaṇeti, yathāvuḍḍhaṃ vandanaṃ sādiyati, āsanena paṭibāhati, uposathapavaāraṇādīsu sandissati, ayaṃ saṃvāsamattasseva thenitattā saṃvāsatthenako nāma. Bhikkhuvassagaṇanādiko hi sabbopi kiriyabhedo imasmiṃ atthe ‘‘saṃvāso’’ti veditabbo. Sikkhaṃ paccakkhāya ‘‘na maṃ koci jānātī’’ti puna evaṃ paṭipajjantepi eseva nayo. Yo pana sayaṃ pabbajitvā vihāraṃ gantvā bhikkhuvassāni gaṇeti, yathāvuḍḍhaṃ vandanaṃ sādiyati, āsanena paṭibāhati, uposathapavāraṇādīsu sandissati, ayaṃ liṅgassa ceva saṃvāsassa ca thenitattā ubhayatthenako nāma. Ayaṃ tividhopi theyyasaṃvāsako anupasampanno na upasampādetabbo, upasampanno nāsetabbo, puna pabbajjaṃ yācantopi na pabbājetabbo.

138. Ettha ca asammohatthaṃ idaṃ pakiṇṇakaṃ veditabbaṃ –

‘‘Rājadubbhikkhakantāra, rogaveribhayena vā;

Cīvarāharaṇatthaṃ vā, liṅgaṃ ādiyatīdha yo.

‘‘Saṃvāsaṃ nādhivāseti, yāva so suddhamānaso;

Theyyasaṃvāsako nāma, tāva esa na vuccatī’’ti. (mahāva. aṭṭha. 110);

Tatrāyaṃ vitthāranayo – idhekaccassa rājā kuddho hoti, so ‘‘evaṃ me sotthi bhavissatī’’ti sayameva liṅgaṃ gahetvā palāyati. Taṃ disvā rañño ārocenti, rājā ‘‘sace pabbajito, na taṃ labbhā kiñci kātu’’nti tasmiṃ kodhaṃ paṭivineti. So ‘‘vūpasantaṃ me rājabhaya’’nti saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgato pabbājetabbo. Athāpi ‘‘sāsanaṃ nissāya mayā jīvitaṃ laddhaṃ, handa dāni ahaṃ pabbajāmī’’ti uppannasaṃvego teneva liṅgena āgantvā āgantukavattaṃ na sādiyati, bhikkhūhi puṭṭho vā apuṭṭho vā yathābhūtamattānaṃ āvikatvā pabbajjaṃ yācati, liṅgaṃ apanetvā pabbājetabbo. Sace pana so vattaṃ sādiyati, pabbajitālayaṃ dasseti, sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, ayaṃ na pabbājetabbo.

Idha panekacco dubbhikkhe jīvituṃ asakkonto sayameva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto dubbhikkhe vītivatte saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparo mahākantāraṃ nittharitukāmo hoti, satthavāho ca pabbajite gahetvā gacchati. So ‘‘evaṃ maṃ satthavāho gahetvā gamissatī’’ti sayameva liṅgaṃ gahetvā satthavāhena saddhiṃ kantāraṃ nittharitvā khemantaṃ patvā saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparo rogabhaye uppanne jīvituṃ asakkonto sayameva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto rogabhaye vūpasante saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparassa eko veriko kuddho hoti, ghātetukāmo naṃ vicarati. So ‘‘evaṃ me sotthi bhavissatī’’ti sayameva liṅgaṃ gahetvā palāyati. Veriko ‘‘kuhiṃ so’’ti pariyesanto ‘‘pabbajitvā palāto’’ti sutvā ‘‘sace pabbajito, na taṃ labbhā kiñci kātu’’nti tasmiṃ kodhaṃ paṭivineti. So ‘‘vūpasantaṃ me veribhaya’’nti saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva.

Aparo ñātikulaṃ gantvā sikkhaṃ paccakkhāya gihī hutvā ‘‘imāni cīvarāni idha nassissanti, sacepi imāni gahetvā vihāraṃ gamissāmi, antarāmagge maṃ ‘coro’ti gahessanti, yaṃnūnāhaṃ kāyaparihāriyāni katvā gaccheyya’’nti cīvarāharaṇatthaṃ nivāsetvā ca pārupitvā ca vihāraṃ gacchati. Taṃ dūratova āgacchantaṃ disvā sāmaṇerā ca daharā ca abbhuggacchanti, vattaṃ dassenti. So na sādiyati, yathābhūtamattānaṃ āvikaroti. Sace bhikkhū ‘‘na dāni mayaṃ taṃ muñcissāmā’’ti balakkārena pabbājetukāmā honti, kāsāyāni apanetvā puna pabbājetabbo. Sace pana ‘‘nayime maṃ hīnāyāvattabhāvaṃ jānantī’’ti taṃyeva bhikkhubhāvaṃ paṭijānitvā sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, ayaṃ na pabbājetabbo.

Aparo mahāsāmaṇero ñātikulaṃ gantvā uppabbajitvā kammantānuṭṭhānena ubbāḷho puna ‘‘dāni ahaṃ sāmaṇero bhavissāmi, theropi me uppabbajitabhāvaṃ na jānātī’’ti tadeva pattacīvaraṃ ādāya vihāraṃ gacchati, tamatthaṃ bhikkhūnaṃ na āroceti, sāmaṇerabhāvaṃ paṭijānāti, ayaṃ theyyasaṃvāsakoyeva, pabbajjaṃ na labhati. Sacepissa liṅgaggahaṇakāle evaṃ hoti ‘‘nāhaṃ kassaci ārocessāmī’’ti, vihārañca gato āroceti, gahaṇeneva theyyasaṃvāsako. Athāpissa gahaṇakāle ‘‘ācikkhissāmī’’ti cittaṃ uppannaṃ hoti, vihārañca gantvā ‘‘kuhiṃ tvaṃ, āvuso, gato’’ti vutto ‘‘na dāni maṃ ime jānantī’’ti vañcetvā nācikkhati, ‘‘nācikkhissāmī’’ti saha dhuranikkhepena ayampi theyyasaṃvāsakova. Sace panassa gahaṇakālepi ‘‘ācikkhissāmī’’ti hoti, vihāraṃ gantvāpi ācikkhati, ayaṃ puna pabbajjaṃ labhati.

Aparo daharasāmaṇero mahanto vā pana abyatto. So purimanayeneva uppabbajitvā ghare vacchakagorakkhaṇādīni kammāni kātuṃ na icchati. Tamenaṃ ñātakā tāniyeva kāsāyāni acchādetvā thālakaṃ vā pattaṃ vā hatthe datvā ‘‘gaccha, samaṇova hohī’’ti gharā nīharanti. So vihāraṃ gacchati, neva naṃ bhikkhū jānanti ‘‘ayaṃ uppabbajitvā puna sayameva pabbajito’’ti, nāpi sayaṃ jānāti ‘‘yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī’’ti. Sace pana taṃ paripuṇṇavassaṃ upasampādenti, sūpasampanno. Sace pana anupasampannakāleyeva vinayavinicchaye vattamāne suṇāti ‘‘yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī’’ti, tena ‘‘mayā evaṃ kata’’nti bhikkhūnaṃ ācikkhitabbaṃ. Evaṃ puna pabbajjaṃ labhati. Sace pana ‘‘dāni na maṃ koci jānātī’’ti nāroceti, dhuraṃ nikkhittamatteyeva theyyasaṃvāsako.

Bhikkhu sikkhaṃ paccakkhāya liṅgaṃ anapanetvā dussīlakammaṃ katvā vā akatvā vā puna sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati, theyyasaṃvāsako hoti. Sikkhaṃ appaccakkhāya saliṅge ṭhito methunaṃ paṭisevitvā vassagaṇanādibhedaṃ vidhiṃ āpajjanto theyyasaṃvāsako na hoti, pabbajjāmattaṃ labhati. Andhakaṭṭhakathāyaṃ pana ‘‘eso theyyasaṃvāsako’’ti vuttaṃ, taṃ na gahetabbaṃ.

Eko bhikkhu kāsāye saussāhova odātaṃ nivāsetvā methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ vidhiṃ āpajjati, ayampi theyyasaṃvāsako na hoti, pabbajjāmattaṃ labhati. Sace pana kāsāye dhuraṃ nikkhipitvā odātaṃ nivāsetvā methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ vidhiṃ āpajjati, theyyasaṃvāsako hoti. Sāmaṇero saliṅge ṭhito methunādiassamaṇakaraṇadhammaṃ āpajjitvāpitheyyasaṃvāsako na hoti. Sacepi kāsāye saussāhova kāsāyāni apanetvā methunaṃ paṭisevitvā puna kāsāyāni nivāseti, neva theyyasaṃvāsako hoti. Sace pana kāsāye dhuraṃ nikkhipitvā naggo vā odātavattho vā methunasevanādīhi assamaṇo hutvā kāsāyaṃ nivāseti, theyyasaṃvāsako hoti.

Sace gihibhāvaṃ patthayamāno kāsāyaṃ ovaṭṭikaṃ katvā aññena vā ākārena gihinivāsanena nivāseti ‘‘sobhati nu kho me gihiliṅgaṃ, na sobhatī’’ti vīmaṃsanatthaṃ, rakkhati tāva. ‘‘Sobhatī’’ti sampaṭicchitvā pana puna liṅgaṃ sādiyanto theyyasaṃvāsako hoti. Odātaṃ nivāsetvā vīmaṃsanasampaṭicchanesupi eseva nayo. Sace pana nivatthakāsāvassa upari odātaṃ nivāsetvā vīmaṃsati vā sampaṭicchati vā, rakkhatiyeva. Bhikkhuniyāpi eseva nayo. Sāpi gihibhāvaṃ patthayamānā sace kāsāyaṃ gihinivāsanaṃ nivāseti ‘‘sobhati nu kho me gihiliṅgaṃ, na sobhatī’’ti vīmaṃsanatthaṃ, rakkhatiyeva. Sace ‘‘sobhatī’’ti sampaṭicchati, na rakkhati. Odātaṃ nivāsetvā vīmaṃsanasampaṭicchanesupi eseva nayo. Nivatthakāsāyassa pana upari odātaṃ nivāsetvā vīmaṃsatu vā sampaṭicchatu vā, rakkhatiyeva.

Sace koci vuḍḍhapabbajito vassāni agaṇetvā pāḷiyampi aṭṭhatvā ekapassena gantvā mahāpeḷādīsu kaṭacchunā ukkhitte bhattapiṇḍe pattaṃ upanāmetvā seno viya maṃsapesiṃ gahetvā gacchati, theyyasaṃvāsako na hoti, bhikkhuvassāni pana gaṇetvā gaṇhanto theyyasaṃvāsako hoti. Sayaṃ sāmaṇerova sāmaṇerapaṭipāṭiyā kūṭavassāni gaṇetvā gaṇhanto theyyasaṃvāsako na hoti. Bhikkhu bhikkhupaṭipāṭiyā kūṭavassāni gaṇetvā gaṇhanto bhaṇḍagghena kāretabbo.

139.Titthiyapakkantakoti titthiyesu pakkanto paviṭṭhoti titthiyapakkantako, sopi na pabbājetabbo. Tatrāyaṃ vinicchayo – upasampanno bhikkhu ‘‘titthiyo bhavissāmī’’ti saliṅgeneva tesaṃ upassayaṃ gacchati, padavāre padavāre dukkaṭaṃ, tesaṃ liṅge ādinnamatte titthiyapakkantako hoti. Yopi sayameva ‘‘titthiyo bhavissa’’nti kusacīrādīni nivāseti, titthiyapakkantako hotiyeva. Yo pana naggo nahāyanto attānaṃ oloketvā ‘‘sobhati me ājīvakabhāvo, ājīvako bhavissa’’nti kāsāyāni anādāya naggo ājīvakānaṃ upassayaṃ gacchati, padavāre padavāre dukkaṭaṃ. Sace panassa antarāmagge hirottappaṃ uppajjati, dukkaṭāni desetvā muccati. Tesaṃ upassayaṃ gantvāpi tehi vā ovadito attanā vā ‘‘imesaṃ pabbajjā atidukkhā’’ti disvā nivattantopi muccatiyeva. Sace pana ‘‘kiṃ tumhākaṃ pabbajjāya ukkaṭṭha’’nti pucchitvā ‘‘kesamassuluñcanādīnī’’ti vutto ekakesampi luñcāpeti, ukkuṭikappadhānādīni vā vattāni ādiyati, morapiñchādīni vā nivāseti, tesaṃ liṅgaṃ gaṇhāti, ‘‘ayaṃ pabbajjā seṭṭhā’’ti seṭṭhabhāvaṃ vā upagacchati, na muccati, titthiyapakkantako hoti. Sace pana ‘‘sobhati nu kho me titthiyapabbajjā, nanu kho sobhatī’’ti vīmaṃsanatthaṃ kusacīrādīni vā nivāseti, jaṭaṃ vā bandhati, khārikājaṃ vā ādiyati, yāva na sampaṭicchati laddhiṃ, tāva rakkhati, sampaṭicchitamatte titthiyapakkantako hoti. Acchinnacīvaro pana kusacīrādīni nivāsento rājabhayādīhi vā titthiyaliṅgaṃ gaṇhanto laddhiyā abhāvena neva titthiyapakkantako hoti. ‘‘Ayañca titthiyapakkantako nāma upasampannabhikkhunā kathito, tasmā sāmaṇero saliṅgena titthiyāyatanaṃ gatopi puna pabbajjañca upasampadañca labhatī’’ti kurundiyaṃ vuttaṃ. Purimo pana theyyasaṃvāsako anupasampannena kathito, tasmā upasampanno kūṭavassaṃ gaṇentopi assamaṇo na hoti. Liṅge saussāho pārājikaṃ āpajjitvā bhikkhuvassādīni gaṇhantopi theyyasaṃvāsako na hoti.

140.Tiracchānagatoti nāgo vā hotu supaṇṇamāṇavakādīnaṃ vā aññataro antamaso sakkaṃ devarājānaṃ upādāya yo koci amanussajātiyo, sabbova imasmiṃ atthe ‘‘tiracchānagato’’ti veditabbo. So ca neva upasampādetabbo na pabbājetabbo, upasampannopi nāsetabbo.

141.Mātughātakādīsu pana yena manussitthibhūtā janikā mātā sayampi manussajātikeneva sabhā sañcicca jīvitā voropitā, ayaṃ ānantariyena mātughātakakammena mātughātako. Etassa pabbajjā ca upasampadā ca paṭikkhittā. Yena pana manussitthibhūtāpi ajanikā posāvanikā mātā vā cūḷamātā vā janikāpi vā na manussitthibhūtā mātā ghātitā, tassa pabbajjā na vāritā, na ca ānantariko hoti. Yena sayaṃ tiracchānabhūtena manussitthibhūtā mātā ghātitā, sopi ānantariko na hoti, tiracchānagatattā panassa pabbajjā paṭikkhittā. Pitughātakepi eseva nayo. Sacepi hi vesiyā putto hoti, ‘‘ayaṃ me pitā’’ti na jānāti, yassa sambhavena nibbatto, so ce anena ghātito, pitughātakotveva saṅkhyaṃ gacchati, ānantariyañca phusati.

Arahantaghātakopi manussaarahantavaseneva veditabbo. Manussajātiyañhi antamaso apabbajitampi khīṇāsavaṃ dārakaṃ vā dārikaṃ vā sañcicca jīvitā voropento arahantaghātakova hoti, ānantariyañca phusati, pabbajjā cassa vāritā. Amanussajātikaṃ pana arahantaṃ manussajātikaṃ vā avasesaṃ ariyapuggalaṃ ghātetvā ānantariko na hoti, pabbajjāpissa na vāritā, kammaṃ pana balavaṃ hoti. Tiracchāno manussaarahantampi ghātetvā ānantariko na hoti, kammaṃ pana bhāriyanti ayamettha vinicchayo.

Yo pana devadatto viya duṭṭhacittena vadhakacittena tathāgatassa jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeti, ayaṃ lohituppādako nāma. Etassa pabbajjā ca upasampadā ca vāritā. Yo pana rogavūpasamatthaṃ jīvako viya satthena phāletvā pūtimaṃsalohitaṃ haritvā phāsukaṃ karoti, bahuṃ so puññaṃ pasavatīti.

Yo devadatto viya sāsanaṃ uddhammaṃ ubbinayaṃ katvā catunnaṃ kammānaṃ aññataravasena saṅghaṃ bhindati, ayaṃ saṅghabhedako nāma. Etassa pabbajjā ca upasampadā ca vāritā.

Yo pana pakatattaṃ bhikkhuniṃ tiṇṇaṃ maggānaṃ aññatarasmiṃ dūseti, ayaṃ bhikkhunīdūsako nāma. Etassa pabbajjā ca upasampadā ca vāritā. Yo pana kāyasaṃsaggena sīlavināsaṃ pāpeti, tassa pabbajjā ca upasampadā ca na vāritā. Balakkārena odātavatthavasanaṃ katvā anicchamānaṃyeva dūsentopi bhikkhunīdūsakoyeva, balakkārena pana odātavatthavasanaṃ katvā icchamānaṃ dūsento bhikkhunīdūsako na hoti. Kasmā? Yasmā gihibhāve sampaṭicchi tamatteyeva sā abhikkhunī hoti. Sakiṃsīlavipannaṃ pacchā dūsento sikkhamānasāmaṇerīsu ca vippaṭipajjanto neva bhikkhunīdūsako hoti, pabbajjampi upasampadampi labhati. Iti ime ekādasa abhabbapuggalā veditabbā.

142.Ūnavīsativassassa pana upasampadāyeva paṭikkhittā, na pabbajjā, tasmā paṭisandhiggahaṇato paṭṭhāya paripuṇṇavīsativasso upasampādetabbo. Gabbhavīsopi hi paripuṇṇavīsativassotveva saṅkhyaṃ gacchati. Yathāha bhagavā –

‘‘Yaṃ, bhikkhave, mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ, paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadupādāya sāvassa jāti. Anujānāmi, bhikkhave, gabbhavīsaṃ upasampādetu’’nti (mahāva. 124).

Tattha (pāci. aṭṭha. 404) yo dvādasa māse mātukucchismiṃ vasitvā mahāpavāraṇāya jāto, so tato paṭṭhāya yāva ekūnavīsatime vasse mahāpavāraṇā, taṃ atikkamitvā pāṭipade upasampādetabbo. Etenupāyena hāyanavaḍḍhanaṃ veditabbaṃ. Porāṇakattherā pana ekūnavīsativassaṃ sāmaṇeraṃ nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipadadivase upasampādenti. Kasmā? Ekasmiṃ vasse cha cātuddasikauposathā honti, iti vīsatiyā vassesu cattāro māsā parihāyanti, rājāno tatiye tatiye gasse vassaṃ ukkaḍḍhanti, iti aṭṭhārasavassesu cha māsā vaḍḍhanti, tato uposathavasena parihīne cattāro māse apanetvā dve māsā avasesā honti, te dve māse gahetvā vīsati vassāni paripuṇṇāni hontīti nikkaṅkhā hutvā nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipade upasampādenti.

Ettha pana yo pavāretvā vīsativasso bhavissati, taṃ sandhāya ‘‘ekūnavīsativassa’’nti vuttaṃ. Tasmā yo mātukucchismiṃ dvādasa māse vasi, so ekavīsativasso hoti. Yo satta māse vasi, so sattamāsādhikavīsativasso. Chamāsajāto pana na jīvati, ūnavīsativassaṃ pana ‘‘paripuṇṇavīsativasso’’ti saññāya upasampādentassa anāpatti, puggalo pana anupasampannova hoti. Sace pana so dasavassaccayena aññaṃ upasampādeti, tañce muñcitvā gaṇo pūrati, sūpasampanno. Sopi ca yāva na jānāti, tāvassa neva saggantarāyo na mokkhantarāyo, ñatvā pana puna upasampajjitabbaṃ.

143. Iti imehi pabbajjādosehi virahitopi ‘‘na, bhikkhave, ananuññāto mātāpitūhi putto pabbājetabbo’’ti (mahāva. 105) vacanato mātāpitūhi ananuññāto na pabbājetabbo. Tattha (mahāva. aṭṭha. 105) mātāpitūhīti janake sandhāya vuttaṃ. Sace dvepi atthi, dvepi āpucchitabbā. Sace pitā mato hoti mātā vā, yo jīvati, so āpucchi tabbo, pabbajitāpi āpucchitabbāva. Āpucchantena sayaṃ vā gantvā āpucchitabbaṃ, añño vā pesetabbo. So eva vā pesetabbo ‘‘gaccha mātāpitaro āpucchitvā ehī’’ti. Sace ‘‘anuññātomhī’’ti vadati, saddahantena pabbājetabbo. Pitā sayaṃ pabbajito puttampi pabbājetukāmo hoti, mātaraṃ āpucchitvā pabbājetu. Mātā vā dhītaraṃ pabbājetukāmā pitaraṃ āpucchitvāva pabbājetu. Pitā puttadārena anatthiko palāyi, mātā ‘‘imaṃ pabbajethā’’ti puttaṃ bhikkhūnaṃ deti, ‘‘pitāssa kuhi’’nti vutte ‘‘cittakeḷiṃ kīḷituṃ palāto’’ti vadati, taṃ pabbājetuṃ vaṭṭati. Mātā kenaci purisena saddhiṃ palātā hoti, pitā pana ‘‘pabbājethā’’ti vadati, etthāpi eseva nayo. Pitā vippavuttho hoti, mātā puttaṃ ‘‘pabbājethā’’ti anujānāti, ‘‘pitāssa kuhi’’nti vutte ‘‘kiṃ tumhākaṃ pitarā, ahaṃ jānissāmī’’ti vadati, pabbājetuṃ vaṭṭatīti kurundiyaṃ vuttaṃ.

Mātāpitaro matā, dārako cūḷamātādīnaṃ santike saṃvaddho, tasmiṃ pabbājiyamāne ñātakā kalahaṃ vā karonti khiyyanti vā, tasmā vivādupacchedanatthaṃ āpucchitvā pabbājetabbo, anāpucchitvā pabbājentassa pana āpatti natthi. Daharakāle gahetvā posakā mātāpitaro nāma honti, tesupi eseva nayo. Putto attānaṃ nissāya jīvati, na mātāpitaro. Sacepi rājā hoti, āpucchitvāva pabbājetabbo. Mātāpitūhi anuññāto pabbajitvā puna vibbhamati, sacepi satakkhattuṃ pabbajitvā vibbhamati, āgatāgatakāle punappunaṃ āpucchitvāva pabbājetabbo. Sacepi evaṃ vadanti ‘‘ayaṃ vibbhamitvā gehaṃ āgato, amhākaṃ kammaṃ na karoti, pabbajitvā tumhākaṃ vattaṃ na pūreti, natthi imassa āpucchanakiccaṃ , āgatāgataṃ naṃ pabbājeyyāthā’’ti, evaṃ nissaṭṭhaṃ puna anāpucchāpi pabbājetuṃ vaṭṭati.

Yopi daharakāleyeva ‘‘ayaṃ tumhākaṃ dinno, yadā icchatha, tadā pabbājeyyāthā’’ti evaṃ dinno hoti, sopi āgatāgato puna anāpucchitvāva pabbājetabbo. Yaṃ pana daharakāleyeva ‘‘imaṃ, bhante, pabbājeyyāthā’’ti anujānitvā pacchā vuḍḍhippattakāle nānujānanti, ayaṃ na anāpucchā pabbājetabbo. Eko mātāpitūhi saddhiṃ bhaṇḍitvā ‘‘pabbājetha ma’’nti āgacchati, ‘‘āpucchitvā ehī’’ti ca vutto ‘‘nāhaṃ gacchāmi, sace maṃ na pabbājetha, vihāraṃ vā jhāpemi, satthena vā tumhe paharāmi, tumhākaṃ ñātakānaṃ vā upaṭṭhākānaṃ vā ārāmacchedanādīhi anatthaṃ uppādemi, rukkhā vā patitvā marāmi, coramajjhaṃ vā pavisāmi, desantaraṃ vā gacchāmī’’ti vadati, taṃ tasseva rakkhaṇatthāya pabbājetuṃ vaṭṭati. Sace panassa mātāpitaro āgantvā ‘‘kasmā amhākaṃ puttaṃ pabbājayitthā’’ti vadanti, tesaṃ tamatthaṃ ārocetvā ‘‘rakkhaṇatthāya naṃ pabbājayimha, paññāyatha tumhe puttenā’’ti vattabbā. ‘‘Rukkhā patissāmī’’ti abhiruhitvā pana hatthapāde muñcantaṃ pabbājetuṃ vaṭṭatiyeva.

Eko videsaṃ gantvā pabbajjaṃ yācati, āpucchitvā ce gato, pabbājetabbo. No ce, daharabhikkhuṃ pesetvā āpucchāpetvā pabbājetabbo. Atidūrañce hoti, pabbājetvāpi bhikkhūhi saddhiṃ pesetvā dassetuṃ vaṭṭati. Kurundiyaṃ pana vuttaṃ ‘‘sace dūraṃ hoti, maggo ca mahākantāro, ‘gantvā āpucchissāmī’ti pabbājetuṃ vaṭṭatī’’ti. Sace pana mātāpitūnaṃ bahū puttā honti, evañca vadanti ‘‘bhante, etesaṃ dārakānaṃ yaṃ icchatha, taṃ pabbājeyyāthā’’ti, dārake vīmaṃsitvā yaṃ icchati, so pabbājetabbo. Sacepi sakalena kulena vā gāmena vā anuññāto hoti ‘‘bhante, imasmiṃ kule vā gāme vā yaṃ icchatha, taṃ pabbājeyyāthā’’ti, yaṃ icchati, so pabbājetabboti.

144. Evaṃ (mahāva. aṭṭha. 34) pabbajjādosavirahitaṃ mātāpitūhi anuññātaṃ pabbājentenapi ca sace acchinnakeso hoti, ekasīmāyañca aññepi bhikkhū atthi, kesacchedanatthāya bhaṇḍukammaṃ āpucchitabbaṃ. Tatrāyaṃ āpucchanavidhi (mahāva. aṭṭha. 98) – sīmāpariyāpanne bhikkhū sannipātetvā pabbajjāpekkhaṃ tattha netvā ‘‘saṅghaṃ, bhante, imassa dārakassa bhaṇḍukammaṃ āpucchāmī’’ti tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā vattabbaṃ. Ettha ca ‘‘imassa dārakassa bhaṇḍukammaṃ āpucchāmī’’tipi ‘‘imassa samaṇakaraṇaṃ āpucchāmī’’tipi ‘‘ayaṃ samaṇo hotukāmo’’tipi ‘‘ayaṃ pabbajitukāmo’’tipi vattuṃ vaṭṭatiyeva. Sace sabhāgaṭṭhānaṃ hoti, dasa vā vīsati vā tiṃsaṃ vā bhikkhū vasantīti paricchedo paññāyati, tesaṃ ṭhitokāsaṃ vā nisinnokāsaṃ vā gantvāpi purimanayeneva āpucchitabbaṃ. Pabbajjāpekkhaṃ vināva daharabhikkhū vā sāmaṇere vā pesetvāpi ‘‘eko, bhante, pabbajjāpekkho atthi, tassa bhaṇḍukammaṃ āpucchāmā’’tiādinā nayena āpucchāpetuṃ vaṭṭati. Sace keci bhikkhū senāsanaṃ vā gumbādīni vā pavisitvā niddāyanti vā samaṇadhammaṃ vā karonti, āpucchakā ca pariyesantāpi adisvā ‘‘sabbe āpucchitā amhehī’’ti saññino honti, pabbajjā nāma lahukakammaṃ, tasmā pabbajito supabbajito, pabbājentassapi anāpatti.

Sace pana vihāro mahā hoti anekabhikkhusahassāvāso, sabbe bhikkhū sannipātāpetumpi dukkaraṃ, pageva paṭipāṭiyā āpucchituṃ, khaṇḍasīmāya vā ṭhatvā nadīsamuddādīni vā gantvā pabbājetabbo. Yo pana navamuṇḍo vā hoti vibbhantako vā nigaṇṭhādīsu aññataro vā dvaṅgulakeso vā ūnadvaṅgulakeso vā, tassa kesacchedanakiccaṃ natthi, tasmā bhaṇḍukammaṃ anāpucchitvāpi tādisaṃ pabbājetuṃ vaṭṭati. Dvaṅgulātirittakeso pana yo hoti antamaso ekasikhāmattadharopi, so bhaṇḍukammaṃ āpucchitvāva pabbājetabbo.

145. Evaṃ āpucchitvā pabbājentena ca paripuṇṇapattacīvarova pabbājetabbo. Sace tassa natthi, yācitakenapi pattacīvarena pabbājetuṃ vaṭṭati, sabhāgaṭṭhāne vissāsena gahetvāpi pabbājetuṃ vaṭṭati. Sace (mahāva. aṭṭha. 118) pana apakkaṃ pattaṃ cīvarūpagāni ca vatthāni gahetvā āgato hoti, yāva patto paccati, cīvarāni ca karīyanti, tāva vihāre vasantassa anāmaṭṭhapiṇḍapātaṃ dātuṃ vaṭṭati, thālakesu bhuñjituṃ vaṭṭati. Purebhattaṃ sāmaṇerabhāgasamako āmisabhāgo dātuṃ vaṭṭati, senāsanaggāho pana salākabhattauddesabhattanimantanādīni ca na vaṭṭanti. Pacchābhattampi sāmaṇerabhāgasamo telataṇḍulamadhuphāṇitādibhesajjabhāgo vaṭṭati. Sace gilāno hoti, bhesajjamassa kātuṃ vaṭṭati, sāmaṇerassa viya sabbaṃ paṭijagganakammaṃ. Upasampadāpekkhaṃ pana yācitakena pattacīvarena upasampādetuṃ na vaṭṭati. ‘‘Na, bhikkhave, yācitakena pattacīvarena upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā’’ti (mahāva. 118) vuttaṃ. Tasmā so paripuṇṇapattacīvaroyeva upasampādetabbo. Sace tassa natthi, ācariyupajjhāyā cassa dātukāmā honti, aññe vā bhikkhū nirapekkhehi nissajjitvā adhiṭṭhānupagaṃ pattacīvaraṃ dātabbaṃ. Yācitakena pana pattena vā cīvarena vā upasampādentasseva āpatti hoti, kammaṃ pana na kuppati.

146. Paripuṇṇapattacīvaraṃ (mahāva. aṭṭha. 34) pabbājentenapi sace okāso hoti, sayaṃ pabbājetabbo. Sace uddesaparipucchādīhi byāvaṭo hoti, okāsaṃ na labhati, eko daharabhikkhu vattabbo ‘‘etaṃ pabbājehī’’ti. Avuttopi ce daharabhikkhu upajjhāyaṃ uddissa pabbājeti, vaṭṭati. Sace daharabhikkhu natthi, sāmaṇeropi vattabbo ‘‘etaṃ khaṇḍasīmaṃ netvā pabbājetvā kāsāyāni acchādetvā ehī’’ti. Saraṇāni pana sayaṃ dātabbāni. Evaṃ bhikkhunāva pabbājito hoti. Purisañhi bhikkhuto añño pabbājetuṃ na labhati, mātugāmaṃ bhikkhunīto añño, sāmaṇero pana sāmaṇerī vā āṇattiyā kāsāyāni dātuṃ labhanti, kesoropanaṃ yena kenaci kataṃ sukataṃ.

Sace pana bhabbarūpo hoti sahetuko ñāto yasassī kulaputto, okāsaṃ katvāpi sayameva pabbājetabbo, ‘‘mattikāmuṭṭhiṃ gahetvā nahāyitvā āgacchāhī’’ti ca na pana vissajjetabbo . Pabbajitukāmānañhi paṭhamaṃ balavaussāho hoti, pacchā pana kāsāyāni ca kesaharaṇasatthakañca disvā utrasanti, ettoyeva palāyanti, tasmā sayameva nahānatitthaṃ netvā sace nātidaharo, ‘‘nahāhī’’ti vattabbo, kesā panassa sayameva mattikaṃ gahetvā dhovitabbā . Daharakumārako pana sayaṃ udakaṃ otaritvā gomayamattikāhi ghaṃsitvā nahāpetabbo. Sacepissa kacchu vā piḷakā vā honti, yathā mātā puttaṃ na jigucchati, evamevaṃ ajigucchantena sādhukaṃ hatthapādato ca sīsato ca paṭṭhāya ghaṃsitvā ghaṃsitvā nahāpetabbo. Kasmā? Ettakena hi upakārena kulaputtā ācariyupajjhāyesu ca sāsane ca balavasinehā tibbagāravā anivattidhammā honti, uppannaṃ anabhiratiṃ vinodetvā therabhāvaṃ pāpuṇanti, kataññukatavedino honti.

Evaṃ nahāpanakāle pana kesamassuṃ oropanakāle vā ‘‘tvaṃ ñāto yasassī, idāni mayaṃ taṃ nissāya paccayehi na kilamissāmā’’ti na vattabbo, aññāpi aniyyānikakathā na vattabbā, atha khvassa ‘‘āvuso, suṭṭhu upadhārehi, satiṃ upaṭṭhāpehī’’ti vatvā tacapañcakakammaṭṭhānaṃ ācikkhitabbaṃ. Ācikkhantena ca vaṇṇasaṇṭhānagandhāsayokāsavasena asucijegucchapaṭikkūlabhāvaṃ nijjīvanissattabhāvaṃ vā pākaṭaṃ karontena ācikkhitabbaṃ. Sace hi so pubbe madditasaṅkhāro hoti bhāvitabhāvano kaṇṭakavedhāpekkho viya paripakkagaṇḍo sūriyuggamanāpekkhaṃ viya ca pariṇatapadumaṃ, athassa āraddhamatte kammaṭṭhānaṃ manasikāre indāsani viya pabbate kilesapabbate cuṇṇayamānaṃyeva ñāṇaṃ pavattati, khuraggeyeva arahattaṃ pāpuṇāti. Ye hi keci khuragge arahattaṃ pattā, sabbe te evarūpaṃ savanaṃ labhitvā kalyāṇamittena ācariyena dinnanayaṃ nissāya, no anissāya. Tasmāssa āditova evarūpī kathā kathetabbāti.

Kesesu pana oropitesu haliddicuṇṇena vā gandhacuṇṇena vā sīsañca sarīrañca ubbaṭṭetvā gihigandhaṃ apanetvā kāsāyāni tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā paṭiggāhāpetabbo. Athāpissa hatthe adatvā ācariyo vā upajjhāyo vā sayameva acchādeti, vaṭṭati. Sace aññaṃ daharaṃ vā sāmaṇeraṃ vā upāsakaṃ vā āṇāpeti ‘‘āvuso, etāni kāsāyāni gahetvā etaṃ acchādehī’’ti, taññeva vā āṇāpeti ‘‘etāni gahetvā acchādehī’’ti, sabbaṃ taṃ vaṭṭati, sabbaṃ tena bhikkhunāva dinnaṃ hoti. Yaṃ pana nivāsanaṃ vā pārupanaṃ vā anāṇattiyā nivāseti vā pārupati vā, taṃ apanetvā puna dātabbaṃ. Bhikkhunā hi sahatthena vā āṇattiyā vā dinnameva kāsāyaṃ vaṭṭati, adinnaṃ na vaṭṭati. Sacepi tasseva santakaṃ hoti, ko pana vādo upajjhāyamūlake.

147. Evaṃ pana dinnāni kāsāyāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā ye tattha sannipatitā bhikkhū, tesaṃ pāde vandāpetvā atha saraṇagahaṇatthaṃ ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā ‘‘evaṃ vadehī’’ti vattabbo, ‘‘yamahaṃ vadāmi, taṃ vadehī’’ti vattabbo. Athassa upajjhāyena vā ācariyena vā ‘‘buddhaṃ saraṇaṃ gacchāmī’’tiādinā nayena saraṇāni dātabbāni yathāvuttapaṭipāṭiyāva, na uppaṭipāṭiyā. Sace hi ekapadampi ekakkharampi uppaṭipāṭiyā deti, buddhaṃ saraṇaṃyeva vā tikkhattuṃ datvā puna itaresu ekekaṃ tikkhattuṃ deti, adinnāni honti saraṇāni.

Imañca pana saraṇagamanupasampadaṃ paṭikkhipitvā anuññātaupasampadā ekatosuddhiyā vaṭṭati, sāmaṇerapabbajjā pana ubhatosuddhiyāva vaṭṭati, no ekatosuddhiyā. Tasmā upasampadāya sace ācariyo ñattidosañceva kammavācādosañca vajjetvā kammaṃ karoti, sukataṃ hoti. Pabbajjāya pana imāni tīṇi saraṇāni bu-kāra dha-kārādīnaṃ byañjanānaṃ ṭhānakaraṇasampadaṃ ahāpentena ācariyenapi antevāsikenapi vattabbāni. Sace ācariyo vattuṃ sakkoti, antevāsiko na sakkoti, antevāsiko vā sakkoti, ācariyo na sakkoti, ubhopi vā na sakkonti, na vaṭṭati. Sace pana ubhopi sakkonti, vaṭṭati. Imāni ca pana dadamānena ‘‘buddhaṃ saraṇaṃ gacchāmī’’ti evaṃ ekasambandhāni anunāsikantāni vā katvā dātabbāni, ‘‘buddhama saraṇama gacchāmī’’ti evaṃ vicchinditvā makārantāni vā katvā dātabbāni. Andhakaṭṭhakathāyaṃ ‘‘nāmaṃ sāvetvā ‘ahaṃ, bhante, buddharakkhito yāvajīvaṃ buddhaṃ saraṇaṃ gacchāmī’’ti vuttaṃ, taṃ ekaṭṭhakathāyampi natthi, pāḷiyampi na vuttaṃ, tesaṃ rucimattameva, tasmā na gahetabbaṃ. Na hi tathā avadantassa saraṇaṃ kuppati. Ettāvatā ca sāmaṇerabhūmiyaṃ patiṭṭhito hoti.

148. Sace panesa gatimā hoti paṇḍitajātiko, athassa tasmiṃyeva ṭhāne sikkhāpadāni uddisitabbāni. Kathaṃ? Yathā bhagavatā uddiṭṭhāni. Vuttañhetaṃ –

‘‘Anujānāmi , bhikkhave, sāmaṇerānaṃ dasa sikkhāpadāni, tesu ca sāmaṇerehi sikkhituṃ. Pāṇātipātā veramaṇi, adinnādānā veramaṇi, abrahmacariyā veramaṇi, musāvādā veramaṇi, surāmerayamajjapamādaṭṭhānā veramaṇi, vikālabhojanā veramaṇi, naccagītavādita visūkadassanā veramaṇi, mālāgandha vilepana dhāraṇa maṇḍana vibhūsanaṭṭhānā veramaṇi, uccāsayanamahāsayanā veramaṇi, jātarūparajatapaṭiggahaṇā veramaṇī’’ti (mahāva. 106).

Andhakaṭṭhakathāyaṃ pana ‘‘ahaṃ, bhante, itthannāmo yāvajīvaṃ pāṇātipātā veramaṇisikkhāpadaṃ samādiyāmī’’ti evaṃ saraṇadānaṃ viya sikkhāpadadānampi vuttaṃ, taṃ neva pāḷiyaṃ, na aṭṭhakathāsu atthi, tasmā yathāpāḷiyāva uddisitabbāni. Pabbajjā hi saraṇagamaneheva siddhā, sikkhāpadāni pana kevalaṃ sikkhāpadapūraṇatthaṃ jānitabbāni, tasmā pāḷiyā āgatanayeneva uggahetuṃ asakkontassa yāya kāyaci bhāsāya atthavasenapi ācikkhituṃ vaṭṭati. Yāva pana attanā sikkhitabbasikkhāpadāni na jānāti, saṅghāṭipattacīvaradhāraṇaṭṭhānanisajjādīsu pānabhojanādividhimhi ca na kusalo hoti, tāva bhojanasālaṃ vā salākabhājanaṭṭhānaṃ vā aññaṃ vā tathārūpaṭṭhānaṃ na pesetabbo, santikāvacaroyeva kātabbo, bāladārako viya paṭipajjitabbo, sabbamassa kappiyākappiyaṃ ācikkhitabbaṃ, nivāsanapārupanādīsu abhisamācārikesu vinetabbo. Tenapi –

‘‘Anujānāmi, bhikkhave, dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetuṃ. Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, majjapāyī hoti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, micchādiṭṭhiko hoti, bhikkhunīdūsako hotī’’ti (mahāva. 108) –

Evaṃ vuttāni dasa nāsanaṅgāni ārakā parivajjetvā ābhisamācārikaṃ paripūrentena dasavidhe sīle sādhukaṃ sikkhitabbaṃ.

149. Yo pana (mahāva. aṭṭha. 108) pāṇātipātādīsu dasasu nāsanaṅgesu ekampi kammaṃ karoti, so liṅganāsanāya nāsetabbo. Tīsu hi nāsanāsu liṅganāsanāyeva idhādhippetā. Yathā ca bhikkhūnaṃ pāṇātipātādīsu tā tā āpattiyo honti, na tathā sāmaṇerānaṃ. Sāmaṇero hi kuntha kipillikampi māretvā maṅgulaṇḍakampi bhinditvā nāsetabbataṃyeva pāpuṇāti, tāvadevassa saraṇagamanāni ca upajjhāyaggahaṇañca senāsanaggāho ca paṭippassambhanti, saṅghalābhaṃ na labhati, liṅgamattameva ekaṃ avasiṭṭhaṃ hoti. So sace ākiṇṇadosova hoti, āyatiṃ saṃvare na tiṭṭhati, nikkaḍḍhitabbo. Atha sahasā virajjhitvā ‘‘duṭṭhu mayā kata’’nti puna saṃvare ṭhātukāmo hoti, liṅganāsanakiccaṃ natthi, yathānivatthapārutasseva saraṇāni dātabbāni, upajjhāyo dātabbo. Sikkhāpadāni pana saraṇagamaneneva ijjhanti. Sāmaṇerānañhi saraṇagamanaṃ bhikkhūnaṃ upasampadakammavācāsadisaṃ, tasmā bhikkhūnaṃ viya catupārisuddhisīlaṃ imināpi dasa sīlāni samādinnāneva honti, evaṃ santepi daḷhīkaraṇatthaṃ āyatiṃ saṃvare patiṭṭhāpanatthaṃ puna dātabbāni. Sace purimikāya puna saraṇāni gahitāni, pacchimikāya vassāvāsikaṃ lacchati. Sace pacchimikāya gahitāni, saṅghena apaloketvā lābho dātabbo. Adinnādāne tiṇasalākamattenapi vatthunā, abrahmacariye tīsu maggesu yattha katthaci vippaṭipattiyā, musāvāde hasādhippāyatāyapi musā bhaṇite assamaṇo hoti, nāsetabbataṃ āpajjati, majjapāne pana bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ. Sāmaṇero jānitvā pivantova sīlabhedaṃ āpajjati, na ajānitvā. Yāni panassa itarāni pañca sikkhāpadāni, etesu bhinnesu na nāsetabbo, daṇḍakammaṃ kātabbaṃ. Sikkhāpade pana puna dinnepi adinnepi vaṭṭati, daṇḍakammena pana pīḷetvā āyatiṃ saṃvare ṭhapanatthāya dātabbameva.

Avaṇṇabhāsane pana ‘‘arahaṃ sammāsambuddho’’tiādīnaṃ paṭipakkhavasena buddhassa vā ‘‘svākkhāto’’tiādīnaṃ paṭipakkhavasena dhammassa vā ‘‘suppaṭipanno’’tiādīnaṃ paṭipakkhavasena saṅghassa vā avaṇṇaṃ bhāsanto ratanattayaṃ nindanto garahanto ācariyupajjhāyādīhi ‘‘mā evaṃ avacā’’ti avaṇṇabhāsane ādīnavaṃ dassetvā nivāretabbo. ‘‘Sace yāvatatiyaṃ vuccamāno na oramati, kaṇṭakanāsanāya nāsetabbo’’ti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘sace evaṃ vuccamāno taṃ laddhiṃ nissajjati, daṇḍakammaṃ kāretvā accayaṃ desāpetabbo. Sace na nissajjati, tatheva ādāya paggayha tiṭṭhati, liṅganāsanāya nāsetabbo’’ti vuttaṃ, taṃ yuttaṃ. Ayameva hi nāsanā idhādhippetāti. Micchādiṭṭhikepi eseva nayo. Sassatucchedānañhi aññataradiṭṭhiko sace ācariyādīhi ovadiyamāno nissajjati, daṇḍakammaṃ kāretvā accayaṃ desāpetabbo, apaṭinissajjantova nāsetabbo. Bhikkhunīdūsako cettha kāmaṃ abrahmacāriggahaṇena gahitova, abrahmacāriṃ pana āyatiṃ saṃvare ṭhātukāmaṃ saraṇāni datvā upasampādetuṃ vaṭṭati. Bhikkhunīdūsako āyatiṃ saṃvare ṭhātukāmopi pabbajjampi na labhati, pageva upasampadanti etamatthaṃ dassetuṃ ‘‘bhikkhunīdūsako’’ti idaṃ visuṃ dasamaṃ aṅgaṃ vuttanti veditabbaṃ.

150. ‘‘Anujānāmi , bhikkhave, pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātuṃ. Bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhū akkosati, paribhāsati, bhikkhū bhikkhūhi bhedetī’’ti (mahāva. 107) ‘‘vacanato pana imāni pañca aṅgāni, sikkhāpadesu ca pacchimāni vikālabhojanādīni pañcāti dasa daṇḍakammavatthūni. Kiṃpanettha daṇḍakammaṃ kattabba’’nti? ‘‘Anujānāmi, bhikkhave, yattha vā vasati, yattha vā paṭikkamati, tattha āvaraṇaṃ kātu’’nti (mahāva. 107) vacanato yattha (mahāva. aṭṭha. 107) vasati vā pavisati vā, tattha āvaraṇaṃ kātabbaṃ ‘‘mā idha pavisā’’ti. Ubhayenapi attano pariveṇañca vassaggena pattasenāsanañca vuttaṃ. Tasmā na sabbo saṅghārāmo āvaraṇaṃ kātabbo, karonto ca dukkaṭaṃ āpajjati ‘‘na, bhikkhave, sabbo saṅghārāmo āvaraṇaṃ kātabbo, yo kareyya, āpatti dukkaṭassā’’ti vuttattā. Na ca mukhadvāriko āhāro āvaraṇaṃ kātabbo, karonto ca dukkaṭaṃ āpajjati ‘‘na, bhikkhave, mukhadvāriko āhāro āvaraṇaṃ kātabbo, yo kareyya, āpatti dukkaṭassā’’ti vuttattā. Tasmā ‘‘ajja mā khāda mā bhuñjā’’ti vadatopi ‘‘āhārampi nivāressāmī’’ti pattacīvaraṃ anto nikkhipatopi sabbapayogesu dukkaṭaṃ. Anācārassa pana dubbacasāmaṇerassa daṇḍakammaṃ katvā yāguṃ vā bhattaṃ vā pattacīvaraṃ vā dassetvā ‘‘ettake nāma daṇḍakamme āhaṭe idaṃ lacchasī’’ti vattuṃ vaṭṭati. Bhagavatā hi āvaraṇameva daṇḍakammaṃ vuttaṃ. Dhammasaṅgāhakattherehi pana ‘‘aparādhānurūpaṃ udakadāruvālikādīnaṃ āharāpanampi kātabba’’nti vuttaṃ, tasmā tampi kātabbaṃ, tañca kho ‘‘oramissati viramissatī’’ti anukampāya, na ‘‘nassissati vibbhamissatī’’tiādinayappavattena pāpajjhāsayena. ‘‘Daṇḍakammaṃ karomī’’ti ca uṇhapāsāṇe vā nipajjāpetuṃ pāsāṇiṭṭhakādīni vā sīse nikkhipāpetuṃ udakaṃ vā pavesetuṃ na vaṭṭati.

Upajjhāyaṃ anāpucchāpi daṇḍakammaṃ na kāretabbaṃ ‘‘na, bhikkhave, upajjhāyaṃ anāpucchā āvaraṇaṃ kātabbaṃ, yo kareyya, āpatti dukkaṭassā’’ti (mahāva. 108) vacanato. Ettha pana ‘‘tumhākaṃ sāmaṇerassa ayaṃ nāma aparādho, daṇḍakammamassa karothā’’ti tikkhattuṃ vutte sace so upajjhāyo daṇḍakammaṃ na karoti, sayaṃ kātuṃ vaṭṭati. Sacepi ādito upajjhāyo vadati ‘‘mayhaṃ sāmaṇerānaṃ dose sati tumhe daṇḍakammaṃ karothā’’ti, kātuṃ vaṭṭatiyeva. Yathā ca sāmaṇerānaṃ, evaṃ saddhivihārikantevāsikānampi daṇḍakammaṃ kātuṃ vaṭṭati, aññesaṃ pana parisā na apalāḷetabbā, apalāḷento dukkaṭaṃ āpajjati ‘‘na, bhikkhave, aññassa parisā apalāḷetabbā, yo apalāḷeyya, āpatti dukkaṭassā’’ti (mahāva. 108) vacanato . Tasmā ‘‘tumhākaṃ pattaṃ dema, cīvaraṃ demā’’ti attano upaṭṭhānakaraṇatthaṃ saṅgaṇhitvā sāmaṇerā vā hontu upasampannā vā, antamaso dussīlabhikkhussapi parassa parisabhūte bhinditvā gaṇhituṃ na vaṭṭati, ādīnavaṃ pana vattuṃ vaṭṭati ‘‘tayā nahāyituṃ āgatena gūthamakkhanaṃ viya kataṃ dussīlaṃ nissāya viharantenā’’ti. Sace so sayameva jānitvā upajjhaṃ vā nissayaṃ vā yācati, dātuṃ vaṭṭati.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Pabbajjāvinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app