27. Upajjhāyādivattavinicchayakathā

183.Vattanti ettha pana vattaṃ nāmetaṃ upajjhāyavattaṃ ācariyavattaṃ āgantukavattaṃ āvāsikavattaṃ gamikavattaṃ bhattaggavattaṃ piṇḍacārikavattaṃ āraññikavattaṃ senāsanavattaṃ jantāgharavattaṃ vaccakuṭivattanti bahuvidhaṃ. Tattha upajjhāyavattaṃ tāva evaṃ veditabbaṃ – saddhivihārikena kālasseva uṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā upajjhāyassa dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ. Tattha dantakaṭṭhaṃ dentena mahantaṃ majjhimaṃ khuddakanti tīṇi dantakaṭṭhāni upanetvā ito yaṃ tīṇi divasāni gaṇhāti, catutthadivasato paṭṭhāya tādisameva dātabbaṃ. Sace aniyamaṃ katvā yaṃ vā taṃ vā gaṇhāti, atha yādisaṃ labhati, tādisaṃ dātabbaṃ. Mukhodakaṃ dentenapi sītañca uṇhañca udakaṃ upanetvā tato yaṃ tīṇi divasāni vaḷañjeti. Catutthadivasato paṭṭhāya tādisameva mukhadhovanodakaṃ dātabbaṃ. Sace duvidhampi vaḷañjeti, duvidhampi upanetabbaṃ. Udakaṃ mukhadhovanaṭṭhāne ṭhapetvā vaccakuṭito paṭṭhāya sammajjitabbaṃ. There vaccakuṭigate pariveṇaṃ sammajjitabbaṃ, evaṃ pariveṇaṃ asuññaṃ hoti. There vaccakuṭito anikkhanteyeva āsanaṃ paññapetabbaṃ. Sarīrakiccaṃ katvā āgantvā tasmiṃ nisinnassa sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā, yāguṃ pivitassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā paṭisāmetabbaṃ. Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti kenaci kacavarena saṃkiṇṇo, so deso sammajjitabbo. Sace pana añño kacavaro natthi, udakaphusitāneva honti, hatthena pamajjitabbo.

Sace upajjhāyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṅghāṭiyo dātabbā, dhovitvā patto saudako dātabbo. Sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa pacchāsamaṇena hotabbaṃ, nātidūre gantabbaṃ, nāccāsanne gantabbaṃ. Ettha pana sace upajjhāyaṃ nivattitvā olokentaṃ ekena vā dvīhi vā padavītihārehi sampāpuṇāti, ettāvatā nātidūre nāccāsanne gato hotīti veditabbaṃ. Sace upajjhāyena bhikkhācāre yāguyā vā bhatte vā laddhe patto uṇho vā bhāriko vā hoti, attano pattaṃ tassa datvā so patto gahetabbo, na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. Ito paṭṭhāya pana yattha yattha na-kārena paṭisedho karīyati, sabbattha dukkaṭāpatti veditabbā. Upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo. Nivārentena ca ‘‘bhante, īdisaṃ nāma vattuṃ vaṭṭati, āpatti na hotī’’ti evaṃ pucchantena viya vāretabbo, ‘‘vāressāmī’’ti pana katvā ‘‘mahallaka, mā evaṃ bhaṇā’’ti na vattabbo.

Sace āsanne gāmo hoti, vihāre vā gilāno bhikkhu hoti, gāmato paṭhamataraṃ āgantabbaṃ. Sace dūre gāmo hoti, upajjhāyena saddhiṃ āgacchantopi natthi, teneva saddhiṃ gāmato nikkhamitvā cīvarena pattaṃ veṭhetvā antarāmaggato paṭhamataraṃ āgantabbaṃ. Evaṃ paṭhamataraṃ āgatena āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sedaggahitaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ, cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena ca caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṅgharitabbaṃ. Kiṃkāraṇā? Mā majjhe bhaṅgo ahosīti. Samaṃ katvā saṅgharitassa hi majjhe bhaṅgo hoti, tato niccaṃ bhijjamānaṃ dubbalaṃ hoti, taṃ nivāraṇatthametaṃ vuttaṃ. Tasmā yathā ajja bhaṅgaṭṭhāneyeva sve na bhijjissati, tathā divase divase caturaṅgulaṃ ussāretvā saṅgharitabbaṃ, obhoge kāyabandhanaṃ kātabbaṃ.

Sace piṇḍapāto hoti, upajjhāyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo, upajjhāyo pānīyena pucchitabbo. Pucchantena ca tikkhattuṃ ‘‘pānīyaṃ, bhante, āharīyatū’’ti pānīyena pucchitabbo. Sace kālo atthi, upajjhāye bhutte sayaṃ bhuñjitabbaṃ. Sace upakaṭṭho kālo, pānīyaṃ upajjhāyassa santike ṭhapetvā sayampi bhuñjitabbaṃ. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo, pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca taṭṭikacammakhaṇḍādīhi anantarahitāya bhūmiyā patto nikkhipitabbo. Sace pana kāḷavaṇṇakatā vā sudhābaddhā vā bhūmi hoti nirajamattikā, tathārūpāya bhūmiyā ṭhapetuṃ vaṭṭati, dhotavālikāyapi ṭhapetuṃ vaṭṭati, paṃsurajasakkharādīsu na vaṭṭati. Tatra pana paṇṇaṃ vā ādhārakaṃ vā ṭhapetvā tatra nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. Idañca cīvaravaṃsādīnaṃ heṭṭhā hatthaṃ pavesetvā abhimukhena hatthena saṇikaṃ nikkhipanatthaṃ vuttaṃ. Ante pana gahetvā bhogena cīvaravaṃsādīnaṃ upari khipantassa bhittiyaṃ bhogo paṭihaññati, tasmā tathā na kātabbaṃ. Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

Sace upajjhāyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.

Sace upajjhāyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā. Jantāgharapīṭhaṃ ādāya upajjhāyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamante niddhūmaṭṭhāne ṭhapetabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ, pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā, jantāghare upajjhāyassa parikammaṃ kātabbaṃ. Jantāghare parikammaṃ nāma aṅgāramattikāuṇhodakadānādikaṃ sabbakiccaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

Udakepi upajjhāyassa aṅgapaccaṅgaghaṃsanādikaṃ parikammaṃ kātabbaṃ, nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā , jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, upajjhāyo pānīyena pucchitabbo. Jantāghare hi uṇhasantāpena pipāsā hoti. Sace uddisāpetukāmo hoti, uddisitabbo. Sace paripucchitukāmo hoti, paripucchitabbo.

Yasmiṃ vihāre upajjhāyo viharati, sace so vihāro uklāpo hoti, sace ussahati, kenaci gelaññena anabhibhūto hoti, sodhetabbo. Agilānena hi saddhivihārikena saṭṭhivassenapi sabbaṃ upajjhāyavattaṃ kātabbaṃ, anādarena akarontassa vattabhede dukkaṭaṃ, na-kārapaṭisaṃyuttesu pana padesu gilānassapi paṭikkhittakiriyaṃ karontassa dukkaṭameva. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, mañco nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo, pīṭhaṃ nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā, kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo, apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhūmattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ, ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi, udakena paripphositvā paripphositvā sammajjitabbā ‘‘mā vihāro rajena uhaññī’’ti, saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

Bhūmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā abhiharitvā yathā paṭhamaṃ paññattaṃ ahosi, tatheva paññapetabbaṃ. Etadatthameva hi ‘‘yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabba’’nti vuttaṃ. Sace pana paṭhamaṃ ajānantena kenaci paññattaṃ ahosi, samantato bhittiṃ dvaṅgulamattena vā tivaṅgulamattena vā mocetvā paññapetabbaṃ. Idañhettha paññāpanavattaṃ – sace kaṭasārako hoti atimahanto ca, chinditvā koṭiṃ nivattetvā bandhitvā paññapetabbo. Sace koṭiṃ nivattetvā bandhituṃ na jānāti, na chinditabbo. Mañcapaṭipādakā otāpetvā pamajjitvā yathāṭhāne ṭhapetabbā, mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ atiharitvā yathāpaññattaṃ paññapetabbo, pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ atiharitvā yathāpaññattaṃ paññapetabbaṃ, bhisibimbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ, nisīdanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ, kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo, apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ. Pattacīvaraṃ nikkhipitabbaṃ, pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ, orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā, uttarā, dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā thaketabbā, rattiṃ vivaritabbā.

Sace uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ, koṭṭhako sammajjitabbo, upaṭṭhānasālā sammajjitabbā, aggisālā sammajjitabbā, vaccakuṭi sammajjitabbā, pānīyaṃ paribhojanīyaṃ upaṭṭhapetabbaṃ, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.

Sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena aññattha netabbo, añño vā bhikkhu vattabbo ‘‘theraṃ gahetvā aññattha gacchā’’ti, dhammakathā vāssa kātabbā. Sace upajjhāyassa kukkuccaṃ uppannaṃ hoti, saddhivihārikena vinodetabbaṃ, aññena vā vinodāpetabbaṃ dhammakathā vāssa kātabbā. Sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti, saddhivihārikena vissajjetabbaṃ, añño vā vattabbo ‘‘theraṃ diṭṭhigataṃ vissajjāpehī’’ti, dhammakathā vāssa kātabbā. Sace upajjhāyo garudhammaṃ ajjhāpanno hoti parivāsāraho, saddhivihārikena ussukkaṃ kātabbaṃ, parivāsadānatthaṃ so so bhikkhu upasaṅkamitvā yācitabbo. Sace attanā paṭibalo hoti, attanāva dātabbo. No ce paṭibalo hoti, aññena dāpetabbo. Sace upajjhāyo mūlāyapaṭikassanāraho hoti mānattāraho abbhānāraho vā, vuttanayeneva ussukkaṃ kātabbaṃ. Sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ ‘‘kena nu kho upāyena saṅgho upajjhāyassa kammaṃ na kareyya, lahukāya vā pariṇāmeyyā’’ti. Saddhivihārikena hi ‘‘upajjhāyassa ukkhepanīyakammaṃ kattukāmo saṅgho’’ti ñatvā ekamekaṃ bhikkhuṃ upasaṅkamitvā ‘‘mā, bhante, amhākaṃ upajjhāyassa kammaṃ karitthā’’ti yācitabbā. Sace karontiyeva, ‘‘tajjanīyaṃ vā niyassaṃ vā lahukakammaṃ karothā’’ti yācitabbā. Sace karontiyeva, atha upajjhāyo ‘‘sammā vattatha, bhante’’ti yācitabbo. Iti taṃ sammā vattāpetvā ‘‘paṭippassambhetha, bhante, kamma’’nti bhikkhū yācitabbā.

Sace upajjhāyassa cīvaraṃ dhovitabbaṃ hoti, saddhivihārikena dhovitabbaṃ, ussukkaṃ vā kātabbaṃ ‘‘kinti nu kho upajjhāyassa cīvaraṃ dhoviyethā’’ti. Sace upajjhāyassa cīvaraṃ kātabbaṃ hoti, rajanaṃ vā pacitabbaṃ, cīvaraṃ vā rajetabbaṃ hoti, saddhivihārikena sabbaṃ kātabbaṃ, ussakkaṃ vā kātabbaṃ ‘‘kinti nu kho upajjhāyassa cīvaraṃ rajiyethā’’ti. Cīvaraṃ rajantena sādhukaṃ saṃparivattetvā rajetabbaṃ, na ca acchinne theve pakkamitabbaṃ.

Na upajjhāyaṃ anāpucchā ekaccassa patto dātabbo, na ekaccassa patto paṭiggahetabbo, na ekaccassa cīvaraṃ dātabbaṃ, na ekaccassa cīvaraṃ paṭiggahetabbaṃ, na ekaccassa parikkhāro dātabbo, na ekaccassa parikkhāro paṭiggahetabbo, na ekaccassa kesā chedetabbā, na ekaccena kesā chedāpetabbā , na ekaccassa parikammaṃ kātabbaṃ, na ekaccena parikammaṃ kārāpetabbaṃ, na ekaccassa veyyāvacco kātabbo, na ekaccena veyyāvacco kārāpetabbo, na ekaccassa pacchāsamaṇena hotabbaṃ, na ekacco pacchāsamaṇo ādātabbo, na ekaccassa piṇḍapāto nīharitabbo, na ekaccena piṇḍapāto nīharāpetabbo, na upajjhāyaṃ anāpucchā gāmo pavisitabbo, piṇḍāya vā aññena vā karaṇīyena pavisitukāmena āpucchitvāva pavisitabbo. Sace upajjhāyo kālasseva vuṭṭhāya dūraṃ bhikkhācāraṃ gantukāmo hoti, ‘‘daharā piṇḍāya pavisantū’’ti vatvā gantabbaṃ. Avatvā gate pariveṇaṃ gantvā upajjhāyaṃ apassantena gāmaṃ pavisituṃ vaṭṭati. Sace gāmaṃ pavisantopi passati, diṭṭhaṭṭhānato paṭṭhāya āpucchituṃyeva vaṭṭati. Na upajjhāyaṃ anāpucchā vāsatthāya vā asubhadassanatthāya vā susānaṃ gantabbaṃ, na disā pakkamitabbā, pakkamitukāmena pana kammaṃ ācikkhitvā yāvatatiyaṃ yācitabbo. Sace anujānāti, sādhu, no ce anujānāti, taṃ nissāya vasato cassa uddeso vā paripucchā vā kammaṭṭhānaṃ vā na sampajjati, upajjhāyo bālo hoti abyatto, kevalaṃ attano santike vasāpetukāmatāya eva gantuṃ na deti, evarūpe nivārentepi gantuṃ vaṭṭati. Sace upajjhāyo gilāno hoti, yāvajīvaṃ upaṭṭhāpetabbo, vuṭṭhānamassa āgametabbaṃ, na katthaci gantabbaṃ. Sace añño bhikkhu upaṭṭhāko atthi, bhesajjaṃ pariyesitvā tassa hatthe datvā ‘‘bhante, ayaṃ upaṭṭhahissatī’’ti vatvā gantabbaṃ. Idaṃ tāva upajjhāyavattaṃ.

184. Idameva ca antevāsikena ācariyassa kattabbattā ācariyavattanti vuccati. Nāmamattameva hettha nānaṃ. Tattha yāva cīvararajanaṃ, tāva vatte akariyamāne upajjhāyassa ācariyassa ca parihāni hoti, tasmā taṃ akarontassa nissayamuttakassapi amuttakassapi āpattiyeva, ekaccassa pattadānato paṭṭhāya amuttanissayasseva āpatti. Upajjhāye ācariye vā vattaṃ sādiyante saddhivihārikā antevāsikā ca bahukāpi hontu, sabbesaṃ āpatti. Sace upajjhāyo ācariyo vā ‘‘mayhaṃ upaṭṭhāko atthi, tumhe attano sajjhāyamanasikārādīsu yogaṃ karothā’’ti vadati, saddhivihārikādīnaṃ anāpatti. Upajjhāyo vā ācariyo vā sace sādiyanaṃ vā asādiyanaṃ vā na jānāti, bālo hoti, saddhivihārikādayo bahū, tesu eko vattasampanno bhikkhu ‘‘upajjhāyassa vā ācariyassa vā kiccaṃ ahaṃ karissāmi, tumhe appossukkā viharathā’’ti evañce attano bhāraṃ katvā itare vissajjeti, tassa bhārakaraṇato paṭṭhāya tesaṃ anāpatti. Ettha antevāsikesu pana nissayantevāsikena yāva ācariyaṃ nissāya vasati, tāva sabbaṃ ācariyavattaṃ kātabbaṃ. Pabbajjaupasampadadhammantevāsikehi pana nissayamuttakehipi ādito paṭṭhāya yāva cīvararajanaṃ, tāva vattaṃ kātabbaṃ. Anāpucchitvā pattadānādimhi pana etesaṃ anāpatti.

Etesu pabbajjantevāsiko ca upasampadantevāsiko ca ācariyassa yāvajīvaṃ bhārā. Nissayantevāsiko ca dhammantevāsiko ca yāva samīpe vasanti, tāva ācariyupajjhāyehipi antevāsikasaddhivihārikā saṅgahetabbā anuggahetabbā uddesena paripucchāya ovādena anusāsaniyā. Sace antevāsikasaddhivihārikānaṃ patto vā cīvaraṃ vā añño vā koci parikkhāro natthi, attano atirekapattacīvaraṃ atirekaparikkhāro vā atthi, dātabbaṃ. No ce, dhammiyena nayena pariyesanatthāya ussukkaṃ kātabbaṃ. Sace antevāsikasaddhivihārikā gilānā honti, upajjhāyavatte vuttanayena dantakaṭṭhadānaṃ ādiṃ katvā ācamanakumbhiyā udakasiñcanapariyosānaṃ sabbaṃ vattaṃ kātabbameva, akarontānaṃ āpatti. Tasmā ācariyupajjhāyehipi antevāsikasaddhivihārikesu sammā vattitabbaṃ. Ācariyupajjhāyādīsu hi yo yo na sammā vattati, tassa tassa āpatti. Upajjhāyādivattakathā.

185. Idāni āgantukavattādīni veditabbāni. Āgantukena bhikkhunā upacārasīmāsamīpaṃ gantvā upāhanā omuñcitvā nīcaṃ katvā papphoṭetvā upāhanadaṇḍakena gahetvā chattaṃ upanāmetvā sīsaṃ vivaritvā sīse cīvaraṃ khandhe karitvā sādhukaṃ ataramānena ārāmo pavisitabbo, ārāmaṃ pavisantena sallakkhetabbaṃ ‘‘kattha āvāsikā bhikkhū sannipatantī’’ti. Yattha āvāsikā bhikkhū sannipatanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā, tattha gantvā ekamantaṃ patto nikkhipitabbo, ekamantaṃ cīvaraṃ nikkhipitabbaṃ, patirūpaṃ āsanaṃ gahetvā nisīditabbaṃ, pānīyaṃ pucchitabbaṃ, paribhojanīyaṃ pucchitabbaṃ ‘‘katamaṃ pānīyaṃ, katamaṃ paribhojanīya’’nti. Sace pānīyena attho hoti, pānīyaṃ gahetvā pātabbaṃ. Sace paribhojanīyena attho hoti, paribhojanīyaṃ gahetvā pādā dhovitabbā. Pāde dhovantena ekena hatthena udakaṃ āsiñcitabbaṃ, ekena hatthena pādā dhovitabbā, na teneva hatthena udakaṃ āsiñcitabbaṃ, na teneva hatthena pādā dhovitabbā, upāhanapuñchanacoḷakaṃ puñchitvā upāhanā puñchitabbā, upāhanā puñchantena paṭhamaṃ sukkhena coḷakena puñchitabbā, pacchā allena, upāhanapuñchanacoḷakaṃ dhovitvā ekamantaṃ pattharitabbaṃ.

Sace āvāsiko bhikkhu vuḍḍho hoti, abhivādetabbo. Sace navako hoti, abhivādāpetabbo. Senāsanaṃ pucchitabbaṃ ‘‘katamaṃ me senāsanaṃ pāpuṇātī’’ti, ajjhāvuṭṭhaṃ vā anajjhāvuṭṭhaṃ vā pucchitabbaṃ, ‘‘gocaragāmo āsanne, udāhu dūre, kālasseva piṇḍāya caritabbaṃ, udāhu divā’’ti evaṃ bhikkhācāro pucchitabbo, agocaro pucchitabbo, gocaro pucchitabbo. Agocaro nāma micchādiṭṭhikānaṃ gāmo paricchinnabhikkho vā gāmo, yattha ekassa vā dvinnaṃ vā bhikkhā dīyati, sekkhasammahāni kulāni pucchitabbāni, vaccaṭṭhānaṃ pucchitabbaṃ, passāvaṭṭhānaṃ pucchitabbaṃ, ‘‘kiṃ imissā pokkharaṇiyā pānīyaṃyeva pivanti, nahānādiparibhogampi karontī’’ti evaṃ pānīyañceva paribhojanīyañca pucchitabbaṃ, kattaradaṇḍo pucchitabbo, saṅghassa katikasaṇṭhānaṃ pucchitabbaṃ, kesuci ṭhānesu vāḷamigā vā amanussā vā honti, tasmā ‘‘kaṃ kālaṃ pavisitabbaṃ, kaṃ kālaṃ nikkhamitabba’’nti pucchitabbaṃ. Sace vihāro anajjhāvuṭṭho hoti, kavāṭaṃ ākoṭetvā muhuttaṃ āgametvā ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā bahi ṭhitena nilloketabbo.

Sace so vihāro uklāpo hoti, mañce vā mañco āropito hoti, pīṭhe vā pīṭhaṃ āropitaṃ hoti, senāsanaṃ upari puñjīkataṃ hoti, sace sakkoti, sabbo vihāro sodhetabbo, asakkontena attano vasanokāso jaggitabbo. Sabbaṃ sodhetuṃ sakkontena pana upajjhāyavatte vuttanayena bhūmattharaṇamañcapīṭhādīni bahi nīharitvā vihāraṃ sodhetvā puna atiharitvā yathāṭhāne paññapetabbāni.

Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā, uttarā, dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā thaketabbā, rattiṃ vivaritabbā.

Sace uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ, koṭṭhako sammajjitabbo, upaṭṭhānasālā sammajjitabbā , aggisālā sammajjitabbā, vaccakuṭi sammajjitabbā, pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. Idaṃ āgantukavattaṃ.

186.Āvāsikavatte āvāsikena bhikkhunā āgantukaṃ bhikkhuṃ vuḍḍhataraṃ disvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, pānīyena pucchitabbo, pucchantena pana sakiṃ ānītaṃ pānīyaṃ sabbaṃ pivati, ‘‘puna ānemī’’ti pucchitabboyeva. Bījanenapi bījitabbo, bījantena sakiṃ pādapiṭṭhiyaṃ bījitvā sakiṃ majjhe, sakiṃ sīse bījitabbo, ‘‘alaṃ hotū’’ti vuttena mandataraṃ bījitabbaṃ, puna ‘‘ala’’nti vuttena tato mandataraṃ bījitabbaṃ, tatiyavāraṃ vuttena bījanī ṭhapetabbā, pādāpissa dhovitabbā. Sace attano telaṃ atthi, telena makkhetabbā. No ce atthi, tassa santakena makkhetabbā. Sace ussahati, upāhanā puñchitabbā. Upāhanā puñchantena paṭhamaṃ sukkhena coḷena puñchitabbā, pacchā allena, upāhanapuñchanacoḷakaṃ dhovitvā ekamantaṃ vissajjetabbaṃ.

Āgantuko bhikkhu abhivādetabbo, senāsanaṃ paññapetabbaṃ ‘‘etaṃ senāsanaṃ pāpuṇātī’’ti. Ajjhāvuṭṭhaṃ vā anajjhāvuṭṭhaṃ vā ācikkhitabbaṃ, gocaro ācikkhitabbo, agocaro ācikkhitabbo, sekkhasammatāni kulāni ācikkhitabbāni, vaccaṭṭhānaṃ ācikkhitabbaṃ, passāvaṭṭhānaṃ ācikkhitabbaṃ, pānīyaṃ ācikkhitabbaṃ, paribhojanīyaṃ ācikkhitabbaṃ, kattaradaṇḍo ācikkhitabbo, saṅghassa katikasaṇṭhānaṃ ācikkhitabbaṃ ‘‘imaṃ kālaṃ pavisitabbaṃ, imaṃ kālaṃ nikkhamitabba’’nti.

Sace āgantuko navako hoti, nisinnakeneva ācikkhitabbaṃ ‘‘atra pattaṃ nikkhipāhi, atra cīvaraṃ nikkhipāhi, idaṃ āsanaṃ, nisīdāhī’’ti. Pānīyaṃ ācikkhitabbaṃ, paribhojanīyaṃ ācikkhitabbaṃ, upāhanapuñchanacoḷakaṃ ācikkhitabbaṃ, āgantuko bhikkhu abhivādāpetabbo, senāsanādīnipi nisinneneva ācikkhitabbāni. Vuḍḍhatare pana āgate āsanaṃ paññapetabbanti evamādi sabbaṃ cīvarakammaṃ vā navakammaṃ vā ṭhapetvāpi kātabbaṃ. Cetiyaṅgaṇaṃ sammajjantena sammuñjaniṃ nikkhipitvā tassa vattaṃ kātuṃ ārabhitabbaṃ. Paṇḍito hi āgantuko ‘‘sammajjāhi tāva cetiyaṅgaṇa’’nti vakkhati. Gilānassa bhesajjaṃ karontena pana sace nātiāturo gilāno hoti, bhesajjaṃ akatvā vattameva kātabbaṃ, mahāgilānassa pana bhesajjameva kātabbaṃ. Paṇḍito hi āgantuko ‘‘karohi tāva bhesajja’’nti vakkhati. Idaṃ āvāsikavattaṃ.

187.Gamikavatte gamikena bhikkhunā mañcapīṭhādidārubhaṇḍaṃ mattikābhaṇḍampi rajanabhājanādi sabbaṃ aggisālāyaṃ vā aññasmiṃ vā guttaṭṭhāne paṭisāmetvā dvāravātapānaṃ thaketvā senāsanaṃ āpucchitvā pakkamitabbaṃ. Sace bhikkhu na hoti, sāmaṇero āpucchitabbo. Sace sāmaṇero na hoti, ārāmiko āpucchitabbo. Sace na hoti bhikkhu vā sāmaṇero vā ārāmiko vā, catūsu pāsāṇesu mañcaṃ paññapetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā pakkamitabbaṃ. Sace vihāro ovassati, sace ussahati, sabbo chādetabbo, ussukkaṃ vā kātabbaṃ ‘‘kinti nu kho vihāro chādiyethā’’ti, evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, yo deso anovassako hoti, tattha catūsu pāsāṇesu mañcaṃ paññapetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā pakkamitabbaṃ. Sace vihāro ovassati, sace ussahati, senāsanaṃ gāmaṃ atiharitabbaṃ, ussukkaṃ vā kātabbaṃ ‘‘kinti nu kho senāsanaṃ gāmaṃ atihariyethā’’ti, evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, ajjhokāse catūsu pāsāṇesu mañcaṃ paññapetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā tiṇena vā paṇṇena vā paṭicchādetvā pakkamitabbaṃ ‘‘appeva nāma aṅgānipi seseyyu’’nti. Idaṃ gamikavattaṃ.

188.Bhattaggavatte sace ārāme kālo ārocito hoti, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo.

Na okkamma therānaṃ bhikkhūnaṃ purato gantabbaṃ. Suppaṭicchannena, susaṃvutena, okkhittacakkhunā, appasaddena antaraghare gantabbaṃ, na ukkhittakāya, na ujjagghikāya antaraghare gantabbaṃ, na kāyappacālakaṃ, na bāhuppacālakaṃ, na sīsappacālakaṃ antaraghare gantabbaṃ, na khambhakatena, na oguṇṭhitena, na ukkuṭikāya antaraghare gantabbaṃ.

Suppaṭicchannena , susaṃvutena, okkhittacakkhunā, appasaddena antaraghare nisīditabbaṃ, na ukkhittakāya, na ujjagghikāya antaraghare nisīditabbaṃ, na kāyappacālakaṃ, na bāhuppacālakaṃ, na sīsappacālakaṃ antaraghare nisīditabbaṃ, na khambhakatena, na oguṇṭhitena, na pallatthikāya antaraghare nisīditabbaṃ, na there bhikkhū anupakhajja nisīditabbaṃ. Sace mahātherassa nisinnāsanena samakaṃ āsanaṃ hoti, bahūsu āsanesu sati ekaṃ dve āsanāni ṭhapetvā nisīditabbaṃ. Bhikkhū gaṇetvā paññattāsanesu anisīditvā mahātherena ‘‘nisīdā’’ti vuttena nisīditabbaṃ. No ce mahāthero vadati, ‘‘idaṃ, bhante, āsanaṃ ucca’’nti vattabbaṃ. ‘‘Nisīdā’’ti vuttena nisīditabbaṃ. Sace pana evaṃ āpucchitepi na vadati, nisīdantassa anāpatti, mahātherasseva āpatti. Navako hi evarūpe āsane anāpucchā nisīdanto āpajjati, thero āpucchite ananujānanto. Na navā bhikkhū āsanena paṭibāhitabbā, na saṅghāṭikaṃ ottharitvā antaraghare nisīditabbaṃ.

Pattadhovanodake dīyamāne ubhohi hatthehi pattaṃ paṭiggahetvā udakaṃ paṭiggahetabbaṃ, dakkhiṇodakaṃ pana purato ādhārake pattaṃ ṭhapetvā gahetabbaṃ, nīcaṃ katvā udakasaddaṃ akarontena apaṭighaṃsantena patto dhovitabbo. Sace udakapaṭiggāhako hoti, nīcaṃ katvā udakapaṭiggāhake udakaṃ āsiñcitabbaṃ ‘‘mā udakapaṭiggāhako udakena osiñci , mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcī’’ti. Sace udakapaṭiggāhako na hoti, nīcaṃ katvā chamāya udakaṃ āsiñcitabbaṃ ‘‘mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcī’’ti.

Odane dīyamāne ubhohi hatthehi pattaṃ paṭiggahetvā odano paṭiggahetabbo. Yathā sūpassa okāso hoti, evaṃ mattāya odano gaṇhitabbo. Sace hoti sappi vā telaṃ vā uttaribhaṅgaṃ vā, therena vattabbo ‘‘sabbesaṃ samakaṃ sampādehī’’ti. Idañca na kevalaṃ sappiādīsu, odanepi vattabbaṃ. Sappiādīsu pana yaṃ appaṃ hoti ekassa vā dvinnaṃ vā anurūpaṃ, taṃ sabbesaṃ samakaṃ sampādehīti vutte manussānaṃ vihesā hoti, tasmā tādisaṃ sakiṃ vā dvikkhattuṃ vā gahetvā sesaṃ na gahetabbaṃ. Sakkaccaṃ piṇḍapāto paṭiggahetabbo, pattasaññinā piṇḍapāto paṭiggahetabbo, samasūpako samatitthiko piṇḍapāto paṭiggahetabbo, na tāva therena bhuñjitabbaṃ, yāva na sabbesaṃ odano sampatto hoti. Idañca yaṃ paricchinnabhikkhukaṃ bhattaggaṃ, yattha manussā sabbesaṃ pāpetvā vanditukāmā honti, taṃ sandhāya vuttaṃ . Yaṃ pana mahābhattaggaṃ hoti, yattha ekasmiṃ padese bhuñjanti, ekasmiṃ padese udakaṃ dīyati, tattha yathāsukhaṃ bhuñjitabbaṃ.

Sakkaccaṃ piṇḍapāto bhuñjitabbo, pattasaññinā piṇḍapāto bhuñjitabbo, sapadāno piṇḍapāto bhuñjitabbo, samasūpako piṇḍapāto bhuñjitabbo, na thūpakato omadditvā piṇḍapāto bhuñjitabbo, na sūpaṃ vā byañjanaṃ vā odanena paṭicchādetabbaṃ bhiyyokamyataṃ upādāya, na sūpaṃ vā odanaṃ vā agilānena attano atthāya viññāpetvā bhuñjitabbaṃ, na ujjhānasaññinā paresaṃ patto oloketabbo, nātimahanto kabaḷo kātabbo, parimaṇḍalaṃ ālopo kātabbo, na anāhaṭe kabaḷe mukhadvāraṃ vivaritabbaṃ, na bhuñjamānena sabbo hattho mukhe pakkhipitabbo, na sakabaḷena mukhena byāharitabbaṃ, na piṇḍukkhepakaṃ bhuñjitabbaṃ, na kabaḷāvacchekaṃ, na avagaṇḍakārakaṃ, na hatthaniddhunakaṃ, na sitthāvakārakaṃ, na jivhānicchārakaṃ, na capucapukārakaṃ, na surusurukārakaṃ, na hatthanillehakaṃ, na pattanillehakaṃ, na oṭṭhanillehakaṃ bhuñjitabbaṃ.

Na sāmisena hatthena pānīyathālako paṭiggahetabbo, na tāva therena hatthadhovanaudakaṃ paṭiggahetabbaṃ, yāva na sabbe bhuttāvino honti. Sace manussā ‘‘dhovatha, bhante, pattañca hatthe cā’’ti vadanti, bhikkhū vā ‘‘tumhe udakaṃ gaṇhathā’’ti vadanti, vaṭṭati. Udake dīyamāne ubhohi hatthehi pattaṃ paṭiggahetvā udakaṃ paṭiggahetabbaṃ, nīcaṃ katvā udakasaddaṃ akarontena apaṭighaṃsantena patto dhovitabbo. Sace udakapaṭiggāhako hoti, nīcaṃ katvā udakapaṭiggāhake udakaṃ āsiñcitabbaṃ ‘‘mā udakapaṭiggāhako udakena osiñci, mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcī’’ti. Sace udakapaṭiggāhako na hoti, nīcaṃ katvā chamāya udakaṃ āsiñcitabbaṃ ‘‘mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcī’’ti, na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ.

Bhattaggato uṭṭhāya nivattantesu navakehi bhikkhūhi paṭhamataraṃ nivattitabbaṃ, pacchā therehi. Sambādhesu hi gharesu mahātherānaṃ nikkhamanokāso na hoti, tasmā evaṃ vuttaṃ. Evaṃ nivattantehi pana navakehi gehadvāre ṭhatvā theresu nikkhamantesu paṭipāṭiyā gantabbaṃ. Sace pana mahātherā dhure nisinnā honti, navakā antogehe, therāsanato paṭṭhāya paṭipāṭiyā eva nikkhamitabbaṃ , kāyena kāyaṃ asaṅghaṭṭentena yathā antarena manussā gantuṃ sakkonti, evaṃ viraḷāya pāḷiyā gantabbaṃ.

‘‘Anujānāmi, bhikkhave, therena bhikkhunā bhattagge anumoditu’’nti (cūḷava. 362) vacanato saṅghattherena bhattagge anumoditabbaṃ. Taṃ ekameva ohāya sesehi na gantabbaṃ.

‘‘Anujānāmi, bhikkhave, bhattagge catūhi pañcahi therānutherehi bhikkhūhi āgametu’’nti (cūḷava. 362) vacanato saṅghattherena anumodanatthāya nisinne heṭṭhā paṭipāṭiyā catūhi nisīditabbaṃ, anuthere nisinne mahātherena ca heṭṭhā ca tīhi nisīditabbaṃ, pañcame nisinne upari catūhi nisīditabbaṃ, saṅghattherena heṭṭhā daharabhikkhusmiṃ ajjhiṭṭhepi saṅghattherato paṭṭhāya catūhi nisīditabbameva. Sace pana anumodako bhikkhu ‘‘gacchatha, bhante, āgametabbakiccaṃ natthī’’ti vadati, gantuṃ vaṭṭati. Mahātherena ‘‘gacchāma, āvuso’’ti vutte ‘‘gacchathā’’ti vadati, evampi vaṭṭati, ‘‘bahigāme āgamissāmā’’ti ābhogaṃ katvāpi bahigāmaṃ gantvā attano nissitake ‘‘tumhe tassa āgamanaṃ āgamethā’’ti vatvāpi gantuṃ vaṭṭatiyeva. Sace pana manussā attano rucitena ekena anumodanaṃ kārenti, neva tassa anumodato āpatti, na mahātherassa bhāro hoti. Upanisinnakathāyameva hi manussesu kathāpentesu thero āpucchitabbo. Mahātherena ca anumodanāya ajjhiṭṭhova āgametabboti idamettha lakkhaṇaṃ. ‘‘Anujānāmi, bhikkhave, sati karaṇīye ānantarikaṃ bhikkhuṃ āpucchitvā gantu’’nti (cūḷava. 362) vacanato pana vaccādipīḷitena anantaraṃ bhikkhuṃ āpucchitvā gantabbanti. Idaṃ bhattaggavattaṃ.

189.Piṇḍacārikavatte pana piṇḍacārikena bhikkhunā ‘‘idāni gāmaṃ pavisissāmī’’ti timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo. Suppaṭicchannena antaraghare gantabbantiādi sabbaṃ bhattaggavatte vuttanayeneva idhāpi veditabbaṃ.

Nivesanaṃ pavisantena sallakkhetabbaṃ ‘‘iminā pavisissāmi, iminā nikkhamissāmī’’ti, nātisahasā pavisitabbaṃ, nātidūre nāccāsanne ṭhātabbaṃ, nāticiraṃ ṭhātabbaṃ, nātilahukaṃ nivattitabbaṃ, ṭhitena sallakkhetabbaṃ ‘‘bhikkhaṃ dātukāmā vā adātukāmā vā’’ti . Sace kammaṃ vā nikkhipati, āsanā vā vuṭṭhāti, kaṭacchuṃ vā parāmasati, bhājanaṃ vā parāmasati, ṭhapeti vā, ‘‘dātukāmassā’’ti ṭhātabbaṃ. Bhikkhāya dīyamānāya vāmena hatthena saṅghāṭiṃ uccāretvā dakkhiṇena hatthena pattaṃ paṇāmetvā ubhohi hatthehi pattaṃ paṭiggahetvā bhikkhā paṭiggahetabbā, itthī vā hotu puriso vā, bhikkhādānasamaye mukhaṃ na oloketabbaṃ, sallakkhetabbaṃ ‘‘sūpaṃ dātukāmā vā adātukāmā vā’’ti. Sace kaṭacchuṃ vā parāmasati, bhājanaṃ vā parāmasati, ṭhapeti vā, ‘‘dātukāmassā’’ti ṭhātabbaṃ. Bhikkhāya dinnāya saṅghāṭiyā pattaṃ paṭicchādetvā sādhukaṃ ataramānena nivattitabbaṃ.

Yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, tena āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, avakkārapāti dhovitvā upaṭṭhāpetabbā, pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjitabbaṃ. No ce ākaṅkhati, appaharite vā chaḍḍetabbaṃ, appāṇake vā udake opilāpetabbaṃ, tena āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ, avakkārapāti dhovitvā paṭisāmetabbā, pānīyaṃ paribhojanīyaṃ paṭisāmetabbaṃ, bhattaggaṃ sammajjitabbaṃ. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ, tena upaṭṭhāpetabbaṃ. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpetabbaṃ, na ca tappaccayā vācā bhinditabbāti. Idaṃ piṇḍacārikavattaṃ.

190.Āraññikavatte āraññikena bhikkhunā kālasseva uṭṭhāya pattaṃ thavikāya pakkhipitvā aṃse laggetvā cīvaraṃ khandhe karitvā upāhanā ārohitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā vasanaṭṭhānato nikkhamitabbaṃ. ‘‘Idāni gāmaṃ pavisissāmā’’ti upāhanā omuñcitvā nīcaṃ katvā papphoṭetvā thavikāya pakkhipitvā aṃse laggetvā timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo. Suppaṭicchannena antaraghare gantabbantiādi sabbaṃ gamanavidhānaṃ idhāpi bhattaggavatte vuttanayeneva veditabbaṃ.

Nivesanaṃ pavisantena sallakkhetabbaṃ ‘‘iminā pavisissāmi, iminā nikkhamissāmī’’tiādi sabbaṃ bhikkhācāravidhānaṃ piṇḍacārikavatte vuttanayeneva veditabbaṃ. Āraññikena bhikkhunā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace bhājanāni nappahonti, pānīyameva paribhojanīyampi katvā upaṭṭhāpetabbaṃ. Bhājanaṃ alabhantena veḷunāḷikāyapi upaṭṭhāpetabbaṃ. Tampi alabhantassa yathā samīpe udakaāvāṭo hoti, evaṃ kātabbaṃ. Aggi upaṭṭhāpetabbo, araṇisahitaṃ upaṭṭhāpetabbaṃ, araṇisahite sati aggiṃ akātumpi vaṭṭati. Yathā ca āraññikassa, evaṃ kantārappaṭipannassapi araṇisahitaṃ icchitabbaṃ. Gaṇavāsino pana tena vināpi vaṭṭati. Kattaradaṇḍo upaṭṭhāpetabbo, nakkhattapadāni uggahetabbāni sakalāni vā ekadesāni vā, disākusalena bhavitabbaṃ. Idaṃ āraññikavattaṃ.

191.Senāsanavatte yasmiṃ vihāre viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, mañco nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo, pīṭhaṃ nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā, kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo, apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, bhūmattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ, ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi, udakena paripphositvā paripphositvā sammajjitabbā ‘‘mā vihāro rajena uhaññī’’ti, saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

Na bhikkhusāmantā senāsanaṃ papphoṭetabbaṃ, na vihārasāmantā senāsanaṃ papphoṭetabbaṃ, na pānīyasāmantā senāsanaṃ papphoṭetabbaṃ, na paribhojanīyasāmantā senāsanaṃ papphoṭetabbaṃ, na paṭivāte aṅgaṇe senāsanaṃ papphoṭetabbaṃ, adhovāte senāsanaṃ papphoṭetabbaṃ.

Bhūmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ, mañcapaṭipādakā ekamantaṃ otāpetvā pamajjitvā abhiharitvā yathāṭhāne ṭhapetabbā, mañco ekamantaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ atiharitvā yathāpaññattaṃ paññapetabbo, pīṭhaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ apaṭighaṃsantena asaṅghaṭṭentena kavāṭapīṭhaṃ atiharitvā yathāpaññattaṃ paññapetabbaṃ , bhisibimbohanaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ, nisīdanapaccattharaṇaṃ otāpetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ, kheḷamallako ekamantaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo, apassenaphalakaṃ ekamantaṃ otāpetvā pamajjitvā yathāṭhāne ṭhapetabbaṃ. Pattacīvaraṃ nikkhipitabbaṃ, pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ, orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā, uttarā, dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiṃ vivaritabbā.

Sace uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ, koṭṭhako sammajjitabbo, upaṭṭhānasālā sammajjitabbā, aggisālā sammajjitabbā, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.

Sace vuḍḍhena saddhiṃ ekavihāre viharati, na vuḍḍhaṃ anāpucchā uddeso dātabbo, na paripucchā dātabbā, na sajjhāyo kātabbo, na dhammo bhāsitabbo, na padīpo kātabbo, na padīpo vijjhāpetabbo, na vātapānā vivaritabbā, na vātapānā thaketabbā. Dvāraṃ nāma yasmā mahāvaḷañjaṃ, tasmā tattha āpucchanakiccaṃ natthi, sesāni pana uddesadānādīni āpucchitvāva kātabbāni, devasikampi āpucchituṃ vaṭṭati. Athāpi ‘‘bhante, āpucchitameva hotū’’ti vutte vuḍḍhataro ‘‘sādhū’’ti sampaṭicchati, sayameva vā ‘‘tvaṃ yathāsukhaṃ viharāhī’’ti vadati, evampi vaṭṭati. Sabhāgassa vissāsenapi vaṭṭatiyeva. Sace vuḍḍhena saddhiṃ ekacaṅkame caṅkamati, yena vuḍḍho, tena parivattetabbaṃ, na ca vuḍḍho saṅghāṭikaṇṇena ghaṭṭetabbo. Idaṃ senāsanavattaṃ.

192.Jantāgharavatte yo paṭhamaṃ jantāgharaṃ gacchati, sace chārikā ussannā hoti, chārikā chaḍḍetabbā. Sace uklāpaṃ hoti, jantāgharaṃ sammajjitabbaṃ, paribhaṇḍaṃ sammajjitabbaṃ, pariveṇaṃ sammajjitabbaṃ, koṭṭhako sammajjitabbo, jantāgharasālā sammajjitabbā, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, udakadoṇiyā udakaṃ āsiñcitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ, na there bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā. Sace ussahati, jantāghare therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. Sace ussahati, udakepi therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ, na therānaṃ bhikkhūnaṃ purato nahāyitabbaṃ, na uparito nahāyitabbaṃ, nahātena uttarantena otarantānaṃ maggo dātabbo. Yo pacchā jantāgharā nikkhamati, sace jantāgharaṃ cikkhallaṃ hoti, dhovitabbaṃ, mattikādoṇiṃ dhovitvā jantāgharapīṭhaṃ paṭisāmetvā aggiṃ vijjhāpetvā dvāraṃ thaketvā pakkamitabbaṃ. Idaṃ jantāgharavattaṃ.

193.Vaccakuṭivatte yo vaccakuṭiṃ gacchati, bahi ṭhitena ukkāsitabbaṃ, anto nisinnenapi ukkāsitabbaṃ, cīvaravaṃse vā cīvararajjuyā vā cīvaraṃ nikkhipitvā sādhukaṃ ataramānena vaccakuṭi pavisitabbā, nātisahasā pavisitabbā, na ubbhajitvā pavisitabbā, vaccapādukāya ṭhitena ubbhajitabbaṃ, na nitthunantena vacco kātabbo, na dantakaṭṭhaṃ khādantena vacco kātabbo, na bahiddhā vaccadoṇikāya vacco kātabbo, na bahiddhā passāvadoṇikāya passāvo kātabbo, na passāvadoṇikāya kheḷo kātabbo, phālitena vā kharena vā gaṇṭhikena vā kaṇṭakena vā susirena vā pūtinā vā kaṭṭhena na avalekhitabbaṃ, avalekhanakaṭṭhaṃ pana aggahetvā paviṭṭhassa āpatti natthi, na avalekhanakaṭṭhaṃ vaccakūpamhi pātetabbaṃ, vaccapādukāya ṭhitena paṭicchādetabbaṃ, nātisahasā nikkhamitabbaṃ, na ubbhajitvā nikkhamitabbaṃ, ācamanapādukāya ṭhitena ubbhajitabbaṃ, na capucapukārakaṃ ācametabbaṃ, na ācamanasarāvake udakaṃ sesetabbaṃ. Idañca sabbasādhāraṇaṭṭhānaṃ sandhāya vuttaṃ. Tatra hi aññe aññe āgacchanti, tasmā udakaṃ na sesetabbaṃ. Yaṃ pana saṅghikepi vihāre ekadese nibaddhagamanatthāya kataṃ ṭhānaṃ hoti puggalikaṭṭhānaṃ vā, tasmiṃ vaṭṭati. Virecanaṃ pivitvā punappunaṃ pavisantassapi vaṭṭatiyeva. Ācamanapādukāya ṭhitena paṭicchādetabbaṃ.

Sace vaccakuṭi uhatā hoti bahi vaccamakkhitā, udakaṃ āharitvā dhovitabbā. Udakaṃ atthi, bhājanaṃ natthi, asantaṃ nāma hoti. Bhājanaṃ atthi, udakaṃ natthi, etampi asantaṃ . Ubhayasmiṃ asati asantameva, kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ. Sace avalekhanapiṭako pūrito hoti, avalekhanakaṭṭhaṃ chaḍḍetabbaṃ. Sace kacavaraṃ atthi, vaccakuṭi sammajjitabbā, paribhaṇḍaṃ sammajjitabbaṃ, pariveṇaṃ sammajjitabbaṃ, koṭṭhako sammajjitabbo. Sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.

‘‘Na, bhikkhave, vaccaṃ katvā sati udake nācametabbaṃ, yo nācameyya, āpatti dukkaṭassā’’ti (cūḷava. 373) vacanato udake sati udakakiccaṃ akarontassa āpatti. Sace udakaṃ atthi, paṭicchannaṭṭhānaṃ pana natthi, bhājanena nīharitvā ācamitabbaṃ. Bhājane asati pattena nīharitabbaṃ, pattepi asati asantaṃ nāma hoti. ‘‘Idaṃ ativivaṭaṃ, purato aññaṃ udakaṃ bhavissatī’’ti gatassa udakaṃ alabhantasseva bhikkhācāravelā hoti, kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ, bhuñjitumpi anumoditumpi vaṭṭati. ‘‘Na, bhikkhave, vaccakuṭiyā yathāvuḍḍhaṃ vacco kātabbo, yo kareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, āgatapaṭipāṭiyā vaccaṃ kātu’’nti (cuḷava. 373) vacanato vaccakuṭiṃ pavisantena āgatapaṭipāṭiyā pavisitabbaṃ. Vaccakuṭiyaṃ passāvaṭṭhāne nahānatittheti tīsupi āgatapaṭipāṭiyeva pamāṇaṃ. Idaṃ vaccakuṭivattaṃ.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Upajjhāyādivattavinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app