28. Catupaccayabhājanīyavinicchayakathā

194.Catupaccayabhājananti cīvarādīnaṃ catunnaṃ paccayānaṃ bhājanaṃ. Tattha cīvarabhājane tāva cīvarapaṭiggāhako veditabbo, cīvaranidahako veditabbo, bhaṇḍāgāriko veditabbo, bhaṇḍāgāraṃ veditabbaṃ, cīvarabhājako veditabbo, cīvarabhājanaṃ veditabbaṃ.

Tattha (mahāva. aṭṭha. 340-342) ‘‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannituṃ, yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyyā’’ti (mahāva. 342) vacanato imehi pañcahaṅgehi samannāgato cīvarapaṭiggāhako sammannitabbo. Tattha pacchā āgatānampi attano ñātakādīnaṃ paṭhamataraṃ paṭiggaṇhanto vā ekaccasmiṃ pemaṃ dassetvā gaṇhanto vā lobhapakatitāya attano pariṇāmento vā chandāgatiṃ gacchati nāma. Paṭhamataraṃ āgatassapi kodhavasena pacchā gaṇhanto vā duggatamanussesu avamaññaṃ katvā gaṇhanto vā ‘‘kiṃ vo ghare ṭhapanokāso natthi, tumhākaṃ santakaṃ gahetvā gacchathā’’ti evaṃ saṅghassa lābhantarāyaṃ karonto vā dosāgatiṃ gacchati nāma. Yo pana muṭṭhassati asampajāno, ayaṃ mohāgatiṃ gacchati nāma. Pacchā āgatānampi issarānaṃ bhayena paṭhamataraṃ paṭiggaṇhanto vā ‘‘cīvarapaṭiggāhakaṭṭhānaṃ nāmetaṃ bhāriya’’nti santasanto vā bhayāgatiṃ gacchati nāma. ‘‘Mayā idañcidañca gahitaṃ, idañcidañca na gahita’’nti evaṃ jānanto gahitāgahitaṃ jānāti nāma. Tasmā yo chandāgatiādivasena na gacchati, ñātakaaññātakaaḍḍhaduggatesu visesaṃ akatvā āgatapaṭipāṭiyā gaṇhāti, sīlācārapaṭipattiyutto hoti satimā medhāvī bahussuto, sakkoti dāyakānaṃ vissaṭṭhāya vācāya parimaṇḍalehi padabyañjanehi anumodanaṃ karonto pasādaṃ janetuṃ, evarūpo sammannitabbo.

Evañca pana sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammanneyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannati, yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Sammato saṅghena itthannāmo bhikkhu cīvarapaṭiggāhako, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 342) –

Iti imāya kammavācāya vā apalokanena vā antovihāre sabbasaṅghamajjhepi khaṇḍasīmāyampi sammannituṃ vaṭṭatiyeva. Evaṃ sammatena ca vihārapaccante vā padhānaghare vā na acchitabbaṃ. Yattha pana āgatāgatā manussā sukhaṃ passanti, tādise dhuravihāraṭṭhāne bījaniṃ passe ṭhapetvā sunivatthena supārutena nisīditabbaṃ.

195.Cīvaranidahakopi ‘‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvaranidahakaṃ sammannituṃ, yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, nihitānihitañca jāneyyā’’ti vacanato pañcaṅgasamannāgato bhikkhu –

‘‘Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammanneyya, esā ñatti.

‘‘Suṇātu me bhante saṅgho, saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammannati, yassāyasmato khamati itthannāmassa bhikkhuno cīvaranidahakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Sammato saṅghena itthannāmo bhikkhu cīvaranidahako, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 342) –

Iti imāya kammavācāya vā apalokanena vā vuttanayeneva sammannitabbo.

196.Bhaṇḍāgārikopi ‘‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ bhaṇḍāgārikaṃ sammannituṃ, yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, guttāguttañca jāneyyā’’ti (mahāva. 343) vacanato pañcaṅgasamannāgato bhikkhu ‘‘suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammanneyyā’’tiādinā (mahāva. 343) nayena kammavācāya vā apalokanena vā sammannitabbo.

Ettha (mahāva. aṭṭha. 343) ca yattha chadanādīsu koci doso natthi, taṃ guttaṃ. Yattha pana chadanatiṇaṃ vā chadaniṭṭhakā vā yattha katthaci patitā, yena ovassati vā, mūsikādīnaṃ vā paveso hoti, bhittiādīsu vā katthaci chiddaṃ hoti, upacikā vā uṭṭhahanti, taṃ sabbaṃ aguttaṃ nāma. Taṃ sallakkhetvā bhaṇḍāgārikena paṭisaṅkharitabbaṃ. Sītasamaye dvārañca vātapānañca supihitaṃ kātabbaṃ. Sītena hi cīvarāni kaṇṇakitāni honti. Uṇhasamaye antarantarā vātappavesanatthaṃ vivaritabbaṃ. Evaṃ karonto hi guttāguttaṃ jānāti nāma.

197. ‘‘Anujānāmi, bhikkhave, bhaṇḍāgāraṃ sammannituṃ, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā’’ti (mahāva. 343) vacanato bhaṇḍāgāraṃ sammannitvā ṭhapetabbaṃ. Ettha ca yo ārāmamajjhe ārāmikasāmaṇerādīhi avivitto sabbesaṃ samosaraṇaṭṭhāne vihāro vā aḍḍhayogo vā hoti, so sammannitabbo. Paccantasenāsanaṃ pana na sammannitabbaṃ. Imaṃ pana bhaṇḍāgāraṃ khaṇḍasīmaṃ gantvā khaṇḍasīmāya nisinnehi sammannituṃ na vaṭṭati. Vihāramajjheyeva ‘‘suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammanneyyā’’tiādinā (mahāva. 343) nayena kammavācāya vā apalokanena vā sammannitabbaṃ.

Cīvarapaṭiggāhakādīhi pana tīhipi attano vattaṃ jānitabbaṃ. Tattha cīvarapaṭiggāhakena tāva yaṃ yaṃ manussā ‘‘kālacīvara’’nti vā ‘‘akālacīvara’’nti vā ‘‘accekacīvara’’nti vā ‘‘vassikasāṭika’’nti vā ‘‘nisīdana’’nti vā ‘‘paccattharaṇa’’nti vā ‘‘mukhapuñchanacoḷa’’nti vā denti, taṃ sabbaṃ ekarāsiṃ katvā missetvā na gaṇhitabbaṃ, visuṃ visuṃ katvāva gaṇhitvā cīvaranidahakassa tatheva ācikkhitvā dātabbaṃ. Cīvaranidahakenapi bhaṇḍāgārikassa dadamānena ‘‘idaṃ kālacīvaraṃ…pe… idaṃ mukhapuñchanacoḷa’’nti ācikkhitvāva dātabbaṃ. Bhaṇḍāgārikenapi tatheva visuṃ visuṃ saññāṇaṃ katvā ṭhapetabbaṃ. Tato saṅghena ‘‘kālacīvaraṃ āharā’’ti vutte kālacīvarameva dātabbaṃ…pe… ‘‘mukhapuñchanacoḷaṃ āharā’’ti vutte tadeva dātabbaṃ. Iti bhagavatā cīvarapaṭiggāhako anuññāto, cīvaranidahako anuññāto, bhaṇḍāgāriko anuññāto, bhaṇḍāgāraṃ anuññātaṃ, na bāhulikatāya, na asantuṭṭhitāya, apica kho saṅghānuggahāya. Sace hi āhaṭāhaṭaṃ gahetvā bhikkhū bhājeyyuṃ, neva āhaṭaṃ, na anāhaṭaṃ, na dinnaṃ, na adinnaṃ, na laddhaṃ, na aladdhaṃ jāneyyuṃ, āhaṭāhaṭaṃ therāsane vā dadeyyuṃ, khaṇḍākhaṇḍaṃ vā chinditvā gaṇheyyuṃ, evaṃ sati ayuttaparibhogo ca hoti, na ca sabbesaṃ saṅgaho kato hoti. Bhaṇḍāgāre pana cīvaraṃ ṭhapetvā ussannakāle ekekassa bhikkhuno ticīvaraṃ vā dve dve vā ekekaṃ vā cīvaraṃ dassanti, laddhāladdhaṃ jānissanti, aladdhabhāvaṃ ñatvā saṅgahaṃ kātuṃ maññissantīti.

198.Cīvarabhājakovi ‘‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarabhājakaṃ sammannituṃ, yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, bhājitābhājitañca jāneyyā’’ti (mahāva. 343) vacanato pañcahaṅgehi samannāgatoyeva ‘‘suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvarabhājakaṃ sammanneyyā’’ti(mahāva. 343) ādinā nayena kammavācāya vā apalokanena vā sammannitvā ṭhapetabbo.

Ettha sabhāgānaṃ bhikkhūnaṃ apāpuṇantampi mahagghacīvaraṃ dento chandāgatiṃ gacchati nāma. Aññesaṃ vuḍḍhatarānaṃ pāpuṇantampi mahagghacīvaraṃ adatvā appagghaṃ dento dosāgatiṃ gacchati nāma. Mohamūḷho cīvaradānavattaṃ ajānanto mohāgatiṃ gacchati nāma. Mukharānaṃ navakānampi bhayena apāpuṇantaṃ eva mahagghaṃ cīvaraṃ dento bhayāgatiṃ gacchati nāma. Yo evaṃ na gacchati, sabbesaṃ tulābhūto pamāṇabhūto majjhatto, so sammannitabbo. Tenapi cīvaraṃ bhājentena paṭhamaṃ ‘‘idaṃ thūlaṃ, idaṃ saṇhaṃ, idaṃ ghanaṃ, idaṃ tanukaṃ, idaṃ paribhuttaṃ, idaṃ aparibhuttaṃ, idaṃ dīghato ettakaṃ, puthulato ettaka’’nti evaṃ vatthāni vicinitvā ‘‘idaṃ ettakaṃ agghati, idaṃ ettaka’’nti evaṃ agghaparicchedaṃ katvā sace sabbesaṃ ekekameva dasadasaagghanakaṃ pāpuṇāti, iccetaṃ kusalaṃ. No ce pāpuṇāti, yaṃ nava vā aṭṭha vā agghati, taṃ aññena ekaagghanakena ca dviagghanakena ca saddhiṃ bandhitvā etena upāyena same paṭivīse ṭhapetvā kuso pātetabbo. Sace ekekassa dīyamāne cīvare divaso nappahoti, dasa dasa bhikkhū gaṇetvā dasa dasa cīvarapaṭivīse ekato bandhitvā bhaṇḍikaṃ katvā eko cīvarapaṭivīso ṭhapetabbo . Evaṃ ṭhapitesu cīvarapaṭivīsesu kuso pātetabbo. Tehipi bhikkhūhi puna kusapātaṃ katvā bhājetabbaṃ.

‘‘Anujānāmi, bhikkhave, sāmaṇerānaṃ upaḍḍhapaṭivīsaṃ dātu’’nti (mahāva. 343) vacanato ye sāmaṇerā attissarā bhikkhusaṅghassa kattabbakammaṃ na karonti, uddesaparipucchāsu yuttā ācariyupajjhāyānaṃyeva vattapaṭivattaṃ karonti, aññesaṃ na karonti, etesaṃyeva upaḍḍhabhāgo dātabbo. Ye pana purebhattañca pacchābhattañca bhikkhusaṅghasseva kattabbakiccaṃ karonti, tesaṃ samako dātabbo. Idañca piṭṭhisamaye uppannena bhaṇḍāgāre ṭhapitena akālacīvareneva kathitaṃ, kālacīvaraṃ pana samakaṃyeva dātabbaṃ. Tatruppādavassāvāsikaṃ sammuñjanībandhanādi saṅghassa phātikammaṃ katvā gahetabbaṃ. Etañhettha sabbesaṃ vattaṃ. Bhaṇḍāgāracīvarepi sace sāmaṇerā āgantvā ‘‘bhante, mayaṃ yāguṃ pacāma, bhattaṃ pacāma, khajjakaṃ pacāma, appaharitaṃ karoma, dantakaṭṭhaṃ āharāma, raṅgachalliṃ kappiyaṃ katvā dema, kiṃ amhehi na kataṃ nāmā’’ti ukkuṭṭhiṃ karonti, samabhāgova dātabbo. Etaṃyeva virajjhitvā karonti, yesañca karaṇabhāvo na paññāyati, te sandhāya vuttaṃ ‘‘anujānāmi, bhikkhave, sāmaṇerānaṃ upaḍḍhapaṭivīsaṃ dātu’’nti. Kurundiyaṃ pana ‘‘sace sāmaṇerā ‘kasmā mayaṃ, bhante, saṅghakammaṃ na karoma, karissāmā’ti yācanti, samapaṭivīso dātabbo’’ti vuttaṃ.

Sace koci bhikkhu sakaṃ bhāgaṃ gahetvā satthaṃ labhitvā nadiṃ vā kantāraṃ vā uttaritvā disāpakkamitukāmo hoti, tassa ‘‘anujānāmi, bhikkhave, uttarantassa sakaṃ bhāgaṃ dātu’’nti (mahāva. 343) vacanato cīvaresu bhaṇḍāgārato bahi nīhaṭesu ghaṇṭiṃ paharitvā bhikkhusaṅghe sannipatite cīvarabhājakena ‘‘imassa bhikkhuno koṭṭhāsena ettakena bhavitabba’’nti takketvā nayaggāhena samabhāgena cīvaraṃ dātabbaṃ. Tulāya tulitamiva hi samasamaṃ dātuṃ na sakkā, tasmā ūnaṃ vā hotu adhikaṃ vā, evaṃ takkena nayena dinnaṃ sudinnaṃ. Neva ūnakaṃ puna dātabbaṃ, nātirittaṃ paṭiggaṇhitabbaṃ. Sace dasa bhikkhū honti, sāṭakāpi daseva, tesu eko dvādasa agghati, sesā dasagghanakā. Sabbesu dasagghanakavasena kuse pātite yassa bhikkhuno dvādasagghanako kuso pātito, tena yattakaṃ tasmiṃ paṭivīse adhikaṃ, tattakaṃ agghanakaṃ yaṃ kiñci attano santakaṃ kappiyabhaṇḍaṃ datvā so atirekabhāgo gahetabbo. Sace sabbesaṃ pañca pañca vatthāni pattāni, sesānipi atthi, ekekaṃ pana na pāpuṇāti, chinditvā dātabbāni.

Chindantena ca aḍḍhamaṇḍalādīnaṃ vā upāhanatthavikādīnaṃ vā pahonakāni khaṇḍāni katvā dātabbāni. Heṭṭhimaparicchedena caturaṅgulavitthārampi anuvātappahonakāyāmaṃ khaṇḍaṃ katvā dātuṃ vaṭṭati, aparibhogaṃ pana na kātabbaṃ. Sacepi ekassa bhikkhuno koṭṭhāse ekaṃ vā dve vā vatthāni nappahonti, tattha aññaṃ sāmaṇakaṃ parikkhāraṃ ṭhapetvā yo tena tussati, tassa taṃ bhāgaṃ katvā pacchā kusapāto kātabbo. Sace dasa dasa bhikkhū gaṇetvā vaggaṃ karontānaṃ eko vaggo na pūrati, aṭṭha vā nava vā honti, tesaṃ aṭṭha vā nava vā koṭṭhāsā ‘‘tumhe ime gahetvā visuṃ bhājethā’’ti dātabbā. Evaṃ datvā pacchā kusapāto kātabbo.

199. Idāni ‘‘aṭṭhimā, bhikkhave, mātikā cīvarassa uppādāya, sīmāya deti, katikāya deti, bhikkhāpaññattiyā deti, saṅghassa deti, ubhatosaṅghassa deti, vassaṃvuṭṭhasaṅghassa deti, ādissa deti, puggalassa detī’’ti (mahāva. 379) cīvarānaṃ paṭilābhakhettadassanatthaṃ yā tā aṭṭha mātikā vuttā, tāsaṃ vasena vinicchayo veditabbo.

Tattha ‘‘sīmāya dammī’’ti evaṃ sīmaṃ parāmasitvā dento sīmāya deti nāma. Evaṃ sīmāya dinnaṃ yāvatikā bhikkhū antosīmāgatā, tehi bhājetabbaṃ. Sīmā ca nāmesā khaṇḍasīmā upacārasīmā samānasaṃvāsasīmā avippavāsasīmā lābhasīmā gāmasīmā nigamasīmā nagarasīmā abbhantarasīmā udakukkhepasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā cakkavāḷasīmāti pannarasavidhā hoti. Tattha khaṇḍasīmā sīmākathāyaṃ vuttāva. Upacārasīmā nāma parikkhittassa vihārassa parikkhepena, aparikkhittassa parikkhepārahaṭṭhānena paricchinnā hoti. Apica bhikkhūnaṃ dhuvasannipātaṭṭhānato pariyante ṭhitabhojanasālato vā nibaddhavasanaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ leḍḍupātānaṃ anto upacārasīmāti veditabbā. Sā pana āvāsesu vaḍḍhantesu vaḍḍhati, parihāyantesu parihāyati. Mahāpaccariyaṃ pana ‘‘bhikkhūsupi vaḍḍhantesu vaḍḍhatī’’ti vuttaṃ. Tasmā sace vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā yojanasatampi pūretvā nisīdanti, yojanasatampi upacārasīmāva hoti, sabbesaṃ lābho pāpuṇāti. Samānasaṃvāsaavippavāsasīmādvayampi vuttameva. Lābhasīmā nāma neva sammāsambuddhena anuññātā, na dhammasaṅgāhakattherehi ṭhapitā, apica kho rājarājamahāmattā vihāraṃ kāretvā gāvutaṃ vā aḍḍhayojanaṃ vā yojanaṃ vā samantato paricchinditvā ‘‘ayaṃ amhākaṃ vihārassa lābhasīmā’’ti nāmalikhitake thambhe nikhaṇitvā ‘‘yaṃ etthantare uppajjati, sabbaṃ amhākaṃ vihārassa demā’’ti sīmā ṭhapenti, ayaṃ lābhasīmā nāma. Gāmanigamanagaraabbhantaraudakukkhepasīmāpi vuttā eva.

Janapadasīmā nāma kāsikosalaraṭṭhādīnaṃ anto bahū janapadā honti, tattha ekeko janapadaparicchedo janapadasīmā. Raṭṭhasīmā nāma kāsikosalādiraṭṭhaparicchedo. Rajjasīmā nāma ‘‘coḷabhogo keraḷabhogo’’ti evaṃ ekekassa rañño āṇāpavattiṭṭhānaṃ. Dīpasīmā nāma samuddantena paricchinnamahādīpā ca antaradīpā ca. Cakkavāḷasīmā cakkavāḷapabbateneva paricchinnā. Evametāsu sīmāsu khaṇḍasīmāya kenaci kammena sannipatitaṃ saṅghaṃ disvā ‘‘ettheva sīmāya saṅghassa demī’’ti vutte yāvatikā bhikkhū antokhaṇḍasīmāgatā, tehi bhājetabbaṃ. Tesaṃyeva hi taṃ pāpuṇāti, aññesaṃ sīmantarikāya vā upacārasīmāya vā ṭhitānampi na pāpuṇāti. Khaṇḍasīmāya ṭhite pana rukkhe vā pabbate vā ṭhitassa heṭṭhā vā pathavīvemajjhagatassa pāpuṇātiyeva. ‘‘Imissā upacārasīmāya saṅghassa dammī’’ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānampi pāpuṇāti. ‘‘Samānasaṃvāsasīmāya dammī’’ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānaṃ na pāpuṇāti. Avippavāsasīmālābhasīmāsu dinnaṃ tāsu sīmāsu antogatānaṃ pāpuṇāti. Gāmasīmādīsu dinnaṃ tāsaṃ sīmānaṃ abbhantare baddhasīmāya ṭhitānampi pāpuṇāti. Abbhantarasīmāudakukkhepasīmāsu dinnaṃ tattha antogatānaṃyeva pāpuṇāti. Janapadaraṭṭharajjadīpacakkavāḷasīmāsupi gāmasīmādīsu vuttasadisoyeva vinicchayo.

Sace pana jambudīpe ṭhito ‘‘tambavaṇṇidīpe saṅghassa dammī’’ti vadati, tambapaṇṇidīpato ekopi āgantvā sabbesaṃ gaṇhituṃ labhati. Sacepi tatreva eko sabhāgabhikkhu sabhāgānaṃ bhāgaṃ gaṇhāti, na vāretabbo. Evaṃ tāva yo sīmaṃ parāmasitvā deti, tassa dāne vinicchayo veditabbo. Yo pana ‘‘asukasīmāya’’nti vattuṃ na jānāti, kevalaṃ ‘‘sīmā’’ti vacanamattameva jānanto vihāraṃ āgantvā ‘‘sīmāya dammī’’ti vā ‘‘sīmaṭṭhakasaṅghassa dammī’’ti vā bhaṇati, so pucchitabbo ‘‘sīmā nāma bahuvidhā, katarasīmaṃ sandhāya bhaṇasī’’ti. Sace vadati ‘‘ahaṃ ‘asukasīmā’ti na jānāmi, sīmaṭṭhakasaṅgho bhājetvā gaṇhatū’’ti, katarasīmāya bhājetabbaṃ? Mahāsīvatthero kirāha ‘‘avippavāsasīmāyā’’ti. Tato naṃ āhaṃsu ‘‘avippavāsasīmā nāma tiyojanāpi hoti, evaṃ sante tiyojane ṭhitā lābhaṃ gaṇhissanti, tiyojane ṭhatvā āgantukavattaṃ pūretvā ārāmaṃ pavisitabbaṃ bhavissati, gamiko tiyojanaṃ gantvā senāsanaṃ āpucchissati, nissayappaṭipannassa tiyojanātikkame nissayo paṭippassambhissati, pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ uṭṭhapetabbaṃ bhavissati, bhikkhuniyā tiyojane ṭhatvā ārāmappavesanaṃ āpucchitabbaṃ bhavissati, sabbampetaṃ upacārasīmāparicchedavaseneva kātuṃ vaṭṭati, tasmā upacārasīmāya bhājetabba’’nti.

200.Katikāyadetīti ettha pana katikā nāma samānalābhakatikā. Tatrevaṃ katikā kātabbā, ekasmiṃ vihāre sannipatitehi bhikkhūhi yaṃ vihāraṃ saṅgaṇhitukāmā samānalābhaṃ kātuṃ icchanti , tassa nāmaṃ gahetvā ‘‘asuko nāma vihāro porāṇako’’ti vā ‘‘buddhādhivuttho’’ti vā ‘‘appalābho’’ti vā ya kiñci kāraṇaṃ vatvā ‘‘taṃ vihāraṃ iminā vihārena saddhiṃ ekalābhaṃ kātuṃ saṅghassa ruccatī’’ti tikkhattuṃ sāvetabbaṃ. Ettāvatā tasmiṃ vihāre nisinnopi idha nisinnova hoti. Tasmiṃ vihārepi saṅghena evameva kātabbaṃ. Ettāvatā idha nisinnopi tasmiṃ nisinnova hoti. Ekasmiṃ vihāre lābhe bhājiyamāne itarasmiṃ ṭhitassa bhāgaṃ gahetuṃ vaṭṭati. Evaṃ ekena vihārena saddhiṃ bahūpi āvāsā ekalābhā kātabbā. Evañca kate ekasmiṃ āvāse dinne sabbattha dinnaṃ hoti.

201.Bhikkhāpaññatti nāma attano pariccāgapaññāpanaṭṭhānaṃ, yattha saṅghassa dhuvakārā karīyanti. Ettha ca yasmiṃ vihāre imassa cīvaradāyakassa santakaṃ saṅghassa pākavaṭṭaṃ vā vattati, yasmiṃ vihāre bhikkhū attano bhāraṃ katvā sadā gehe bhojeti, yattha vā tena āvāso kārito, salākabhattādīni vā nibaddhāni, ime dhuvakārā nāma. Yena pana sakalopi vihāro patiṭṭhāpito, tattha vattabbameva natthi, tasmā sace so ‘‘yattha mayhaṃ dhuvakārā karīyanti, tattha dammī’’ti vā ‘‘tattha dethā’’ti vā bhaṇati, bahūsu cepi ṭhānesu dhuvakārā honti, sabbattha dinnameva hoti. Sace pana ekasmiṃ vihāre bhikkhū bahutarā honti, tehi vattabbaṃ ‘‘tumhākaṃ dhuvakāre ekattha bhikkhū bahū, ekattha appakā’’ti. Sace ‘‘bhikkhugaṇanāya gaṇhathā’’ti bhaṇati, tathā bhājetvā gaṇhituṃ vaṭṭati. Ettha ca vatthabhesajjādi appakampi sukhena bhājīyati. Yadi pana mañco vā pīṭhaṃ vā ekameva hoti, taṃ pucchitvā yassa vihārassa, ekavihārepi vā yassa senāsanassa so vicāreti, tattha dātabbaṃ. Sacepi ‘‘asukabhikkhu gaṇhatū’’ti vadati, vaṭṭati. Atha ‘‘mayhaṃ dhuvakāre dethā’’ti vatvā avicāretvā gacchati, saṅghassapi vicāretuṃ vaṭṭati. Evaṃ pana vicāretabbaṃ, ‘‘saṅghattherassa vasanaṭṭhāne dethā’’ti vattabbaṃ. Sace tattha senāsanaṃ paripuṇṇaṃ hoti, yattha nappahoti, tattha dātabbaṃ. Sace eko bhikkhu ‘‘mayhaṃ vasanaṭṭhāne senāsanaparibhogabhaṇḍaṃ natthī’’ti vadati, tattha dātabbaṃ.

202.Saṅghassa detīti ettha pana sace vihāraṃ pavisitvā ‘‘imāni cīvarāni saṅghassa dammī’’ti deti, upacārasīmāya ṭhitena saṅghena ghaṇṭiṃ paharitvā kālaṃ ghosetvā bhājetabbāni, sīmaṭṭhakassa asampattassapi bhāgaṃ gaṇhanto na vāretabbo. Vihāro mahā hoti, therāsanato paṭṭhāya vatthesu dīyamānesu alasajātikā mahātherā pacchā āgacchanti, ‘‘bhante, vīsativassānaṃ dīyati, tumhākaṃ ṭhitikā atikkantā’’ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitibhāya dātabbaṃ. ‘‘Asukavihāre kira bahu cīvaraṃ uppanna’’nti sutvā yojanantarikavihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabbaṃ, asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbameva. ‘‘Bahiupacārasīmāya ṭhitānaṃ dethā’’ti vadanti, na dātabbaṃ. Sace pana upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā honti, parisavasena vaḍḍhitā nāma sīmā hoti, tasmā dātabbaṃ. Saṅghanavakassa dinnepi pacchā āgatānaṃ dātabbameva. Dutiyabhāge pana therāsanaṃ āruḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena dātabbaṃ.

Ekasmiṃ vihāre dasa bhikkhū honti, dasa vatthāni ‘‘saṅghassa demā’’ti denti, pāṭekkaṃ bhājetabbāni. Sace ‘‘sabbāneva amhākaṃ pāpuṇantī’’ti gahetvā gacchanti, duppāpitāni ceva duggahitāni ca, gatagataṭṭhāne saṅghikāneva honti. Ekaṃ pana uddharitvā ‘‘idaṃ tumhākaṃ pāpuṇātī’’ti saṅghattherassa pāpetvā ‘‘sesāni amhākaṃ pāpuṇantī’’ti gahetuṃ vaṭṭati. Ekameva vatthaṃ ‘‘saṅghassa demā’’ti āharanti, abhājetvāva ‘‘amhākaṃ pāpuṇātī’’ti gaṇhanti, duppāpitañceva duggahitañca. Satthakena vā haliddiādinā vā lekhaṃ katvā ekakoṭṭhāsaṃ ‘‘idaṃ ṭhānaṃ tumhākaṃ pāpuṇātī’’ti saṅghattherassa pāpetvā ‘‘sesaṃ amhākaṃ pāpuṇātī’’ti gahetuṃ vaṭṭati. Yaṃ pana vatthasseva pupphaṃ vā vali vā, tena paricchedaṃ kātuṃ na vaṭṭati. Sace ekaṃ tantaṃ uddharitvā ‘‘idaṃ ṭhānaṃ tumhākaṃ pāpuṇātī’’ti therassa datvā ‘‘sesaṃ amhākaṃ pāpuṇātī’’ti gaṇhanti, vaṭṭati. Khaṇḍaṃ khaṇḍaṃ chinditvā bhājiyamānaṃ vaṭṭatiyeva.

Ekabhikkhuke vihāre saṅghassa cīvaresu uppannesu sace pubbe vuttanayeneva so bhikkhu ‘‘sabbāni mayhaṃ pāpuṇantī’’ti gaṇhāti, suggahitāni , ṭhitikā pana na tiṭṭhati. Sace ekekaṃ uddharitvā ‘‘idaṃ mayhaṃ pāpuṇātī’’ti gaṇhāti, ṭhitikā tiṭṭhati. Tattha aṭṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace eko bhikkhu āgacchati, majjhe chinditvā dvīhipi gahetabbaṃ. Ṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace navakataro āgacchati, ṭhitikā heṭṭhā orohati. Sace vuḍḍhataro āgacchati, ṭhitikā uddhaṃ ārohati. Atha añño natthi, puna attano pāpetvā gahetabbaṃ. ‘‘Saṅghassa demā’’ti vā ‘‘bhikkhusaṅghassa demā’’ti vā yena kenaci ākārena saṅghaṃ āmasitvā dinnaṃ pana paṃsukūlikānaṃ na vaṭṭati ‘‘gahapaticīvaraṃ paṭikkhipāmi, paṃsukūlikaṅgaṃ samādiyāmī’’ti vuttattā, na pana akappiyattā. Bhikkhusaṅghena apaloketvā dinnampi na gahetabbaṃ. Yaṃ pana bhikkhu attano santakaṃ deti, taṃ bhikkhudattiyaṃ nāma vaṭṭati, paṃsukūlaṃ pana na hoti. Evaṃ santepi dhutaṅgaṃ na bhijjati. ‘‘Bhikkhūnaṃ dema, therānaṃ demā’’ti vutte pana paṃsukūlikānampi vaṭṭati, ‘‘idaṃ vatthaṃ saṅghassa dema, iminā upāhanatthavikapattatthavikaāyogaaṃsabaddhakādīni karontū’’ti dinnampi vaṭṭati. Pattatthavikādīnaṃ atthāya dinnāni bahūnipi honti, cīvaratthāyapi pahonti, tato cīvaraṃ katvā pārupituṃ vaṭṭati. Sace pana saṅgho bhājitātirittāni vatthāni chinditvā upāhanatthavikādīnaṃ atthāya bhājeti, tato gahetuṃ na vaṭṭati. Sāmikehi vicāritameva hi vaṭṭati, na itaraṃ. Paṃsukūlikaṃ ‘‘saṅghassa dhammakaraṇapaṭādīnaṃ atthāya demā’’ti vuttepi gahetuṃ vaṭṭati, parikkhāro nāma paṃsukūlikānampi icchitabbo. Yaṃ tattha atirekaṃ hoti, taṃ cīvarepi upanetuṃ vaṭṭati. Suttaṃ saṅghassa denti, paṃsukūlikehipi gahetabbaṃ. Ayaṃ tāva vihāraṃ pavisitvā ‘‘imāni cīvarāni saṅghassa dammī’’ti dinnesu vinicchayo. Sace pana bahiupacārasīmāya addhānamaggappaṭipanne bhikkhū disvā ‘‘saṅghassa dammī’’ti saṅghattherassa vā saṅghanavakassa vā āroceti, sacepi yojanaṃ pharitvā parisā ṭhitā hoti, ekābaddhā ce, sabbesaṃ pāpuṇāti. Ye pana dvādasahi hatthehi parisaṃ asampattā, tesaṃ na pāpuṇāti.

203.Ubhatosaṅghassa detīti ettha ‘‘ubhatosaṅghassa dammī’’ti vuttepi ‘‘dvidhā saṅghassa dammī’’ti, ‘‘dvinnaṃ saṅghānaṃ dammī’’ti, ‘‘bhikkhusaṅghassa ca bhikkhunīsaṅghassa ca dammī’’ti vuttepi ubhatosaṅghassa dinnameva hoti. Tattha sace bahukāpi bhikkhū honti, ekā bhikkhunī hoti, upaḍḍhaṃ dātabbaṃ, dve bhāge same katvā eko bhāgo dātabboti attho. Sace bahukāpi bhikkhuniyo honti, eko bhikkhu hoti, upaḍḍhaṃ dātabbaṃ. ‘‘Ubhatosaṅghassa ca tuyhañca dammī’’ti vutte sace dasa dasa bhikkhū ca bhikkhuniyo ca honti, ekavīsati paṭivīse katvā eko puggalassa dātabbo, dasa bhikkhusaṅghassa, dasa bhikkhunīsaṅghassa. Yena puggaliko laddho, so saṅghatopi attano vassaggena gahetuṃ labhati. Kasmā? Ubhatosaṅghaggahaṇena gahitattā. ‘‘Ubhatosaṅghassa ca cetiyassa ca dammī’’ti vuttepi eseva nayo. Idha pana cetiyassa saṅghato pāpuṇanakoṭṭhāso nāma natthi, ekapuggalassa pattakoṭṭhāsasamova koṭṭhāso hoti. ‘‘Ubhatosaṅghassa ca tuyhañca cetiyassa cā’’ti vutte pana dvāvīsati koṭṭhāse katvā dasa bhikkhūnaṃ, dasa bhikkhunīnaṃ, eko puggalassa, eko cetiyassa dātabbo. Tattha puggalo saṅghatopi attano vassaggena gahetuṃ labhati, cetiyassa ekoyeva.

‘‘Bhikkhusaṅghassa ca bhikkhunīnañca dammī’’ti vutte pana na majjhe bhinditvā dātabbaṃ, bhikkhū ca bhikkhuniyo ca gaṇetvā dātabbaṃ. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcā’’ti vutte pana puggalo visuṃ na labhati, pāpuṇanaṭṭhānato ekameva labhati. Kasmā? Bhikkhusaṅghaggahaṇena gahitattā. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyassa ekapuggalapaṭivīso labbhati, puggalassa visuṃ na labbhati, tasmā ekaṃ cetiyassa datvā avasesaṃ bhikkhū ca bhikkhuniyo ca gaṇetvā bhājetabbaṃ.

‘‘Bhikkhūnañca bhikkhunīnañca dammī’’ti vuttepi majjhe bhinditvā na dātabbaṃ, puggalagaṇanāya eva vibhajitabbaṃ. ‘‘Bhikkhūnañca bhikkhunīnañca tuyhañca, bhikkhūnañca bhikkhunīnañca cetiyassa ca, bhikkhūnañca bhikkhunīnañca tuyhañca cetiyassa cā’’ti evaṃ vuttepi cetiyassa ekapaṭivīso labbhati, puggalassa visuṃ natthi, bhikkhū ca bhikkhuniyo ca gaṇetvā eva bhājetabbaṃ. Yathā ca bhikkhusaṅghaṃ ādiṃ katvā nayo nīto, evaṃ bhikkhunīsaṅghaṃ ādiṃ katvāpi netabbo.

‘‘Bhikkhusaṅghassa ca tuyhañcā’’ti vutte puggalassa visuṃ na labbhati, vassaggeneva gahetabbaṃ. ‘‘Bhikkhusaṅghassa ca cetiyassa cā’’ti vutte pana cetiyassa visuṃ paṭivīso labbhati. ‘‘Bhikkhusaṅghassa ca tuyhañca cetiyassa cā’’ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. ‘‘Bhikkhūnañca tuyhañcā’’ti vuttepi visuṃ na labbhati, ‘‘bhikkhūnañca cetiyassa cā’’ti vutte pana cetiyassa labbhati. ‘‘Bhikkhūnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. Bhikkhunīsaṅghaṃ ādiṃ katvāpi evameva yojetabbaṃ.

Pubbe buddhappamukhassa ubhatosaṅghassa dānaṃ denti, bhagavā majjhe nisīdati, dakkhiṇato bhikkhū, vāmato bhikkhuniyo nisīdanti, bhagavā ubhinnaṃ saṅghatthero, tadā bhagavā attanā laddhapaccaye attanāpi paribhuñjati, bhikkhūnampi dāpeti. Etarahi pana paṇḍitamanussā sadhātukaṃ paṭimaṃ vā cetiyaṃ vā ṭhapetvā buddhappamukhassa ubhatosaṅghassa dānaṃ denti, paṭimāya vā cetiyassa vā purato ādhārake pattaṃ ṭhapetvā dakkhiṇodakaṃ datvā ‘‘buddhānaṃ demā’’ti, tattha paṭhamaṃ khādanīyabhojanīyaṃ denti, vihāraṃ vā āharitvā ‘‘idaṃ cetiyassa demā’’ti piṇḍapātañca mālāgandhādīni ca denti, tattha kathaṃ paṭipajjitabbanti? Mālāgandhādīni tāva cetiye āropetabbāni, vatthehi paṭākā, telena padīpā kātabbā. Piṇḍapātamadhuphāṇitādīni pana yo nibaddhacetiyajaggako hoti pabbajito vā gahaṭṭho vā, tassa dātabbāni. Nibaddhajaggake asati āhaṭabhattaṃ ṭhapetvā vattaṃ katvā paribhuñjituṃ vaṭṭati, upakaṭṭhe kāle bhuñjitvā pacchāpi vattaṃ kātuṃ vaṭṭatiyeva. Mālāgandhādīsu ca yaṃ kiñci ‘‘idaṃ haritvā cetiye pūjaṃ karothā’’ti vutte dūrampi haritvā pūjetabbaṃ, ‘‘bhikkhusaṅghassa harā’’ti vuttepi haritabbaṃ. Sace pana ‘‘ahaṃ piṇḍāya carāmi, āsanasālāya bhikkhū atthi, te harissantī’’ti vutte ‘‘bhante, tuyhameva dammī’’ti vadati, bhuñjituṃ vaṭṭati. Atha pana ‘‘bhikkhusaṅghassa dassāmī’’ti harantassa gacchato antarāva kālo upakaṭṭho hoti, attano pāpetvā bhuñjituṃ vaṭṭati.

204.Vassaṃvuṭṭhasaṅghassa detīti ettha pana sace vihāraṃ pavisitvā ‘‘imāni cīvarāni vassaṃvuṭṭhasaṅghassa dammī’’ti deti, yattakā bhikkhū tasmiṃ āvāse vassacchedaṃ akatvā purimavassaṃvuṭṭhā, tehi bhājetabbaṃ, aññesaṃ na pāpuṇāti. Disāpakkantassapi sati gāhake yāva kathinassubbhārā dātabbaṃ. ‘‘Anatthate pana kathine antohemante evañca vatvā dinnaṃ pacchimavassaṃvuṭṭhānampi pāpuṇātī’’ti lakkhaṇaññū vadanti. Aṭṭhakathāsu panetaṃ na vicāritaṃ. Sace pana bahiupacārasīmāyaṃ ṭhito ‘‘vassaṃvuṭṭhasaṅghassa dammī’’ti vadati, sampattānaṃ sabbesaṃ pāpuṇāti. Atha ‘‘asukavihāre vassaṃvuṭṭhasaṅghassā’’ti vadati, tatra vassaṃvuṭṭhānameva yāva kathinassubbhārā pāpuṇāti. Sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti. Kasmā? Piṭṭhisamaye uppannattā. Antovasseyeva ‘‘vassaṃ vasantānaṃ dammī’’ti vutte chinnavassā na labhanti, vassaṃ vasantāva labhanti. Cīvaramāse pana ‘‘vassaṃ vasantānaṃ dammī’’ti vutte pacchimikāya vassūpagatānaṃyeva pāpuṇāti, purimikāya vassūpagatānañca chinnavassānañca na pāpuṇāti.

Cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva ‘‘vassāvāsikaṃ demā’’ti vutte kathinaṃ atthataṃ vā hotu anatthataṃ vā, atītavassaṃvuṭṭhānameva pāpuṇāti. Gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā ‘‘atītapassāvāsassa pañca māsā atikkantā, anāgato cātumāsaccayena bhavissati, kataravassāvāsassa desī’’ti. Sace ‘‘atītavassaṃvuṭṭhānaṃ dammī’’ti vadati, taṃ antovassaṃvuṭṭhānameva pāpuṇāti, disāpakkantānampi sabhāgā gaṇhituṃ labhanti. Sace ‘‘anāgate vassāvāsikaṃ dammī’’ti vadati, taṃ ṭhapetvā vassūpanāyikadivase gahetabbaṃ. Atha ‘‘agutto vihāro, corabhayaṃ atthi, na sakkā ṭhapetuṃ gaṇhitvā vā āhiṇḍitu’’nti vutte ‘‘sampattānaṃ dammī’’ti vadati, bhājetvā gahetabbaṃ. Sace vadati ‘‘ito me, bhante, tatiye vasse vassāvāsikaṃ na dinnaṃ, taṃ dammī’’ti, tasmiṃ antovasse vuṭṭhabhikkhūnaṃ pāpuṇāti. Sace te disā pakkantā, añño vissāsiko gaṇhāti, dātabbaṃ. Athekoyeva avasiṭṭho, sesā kālakatā, sabbaṃ ekasseva pāpuṇāti. Sace ekopi natthi, saṅghikaṃ hoti, sammukhībhūtehi bhājetabbaṃ.

205.Ādissa detīti ettha pana yāguyā vā bhatte vā khādanīye vā cīvare vā senāsane vā bhesajje vā ādisitvā paricchinditvā dento ādissa deti nāma. Tatrāyaṃ vinicchayo – bhikkhū ajjatanāya vā svātanāya vā yāguyā nimantetvā tesaṃ gharaṃ paviṭṭhānaṃ yāguṃ deti, yāguṃ datvā pītāya yāguyā ‘‘imāni cīvarāni yehi mayhaṃ yāgu pītā, tesaṃ dammī’’ti deti, yehi nimantitehi yāgu pītā, tesaṃyeva pāpuṇāti. Yehi pana bhikkhācāravattena gharadvārena gacchantehi vā gharaṃ paviṭṭhehi vā yāgu laddhā, yesaṃ vā āsanasālato pattaṃ āharitvā manussehi nītā, yesaṃ vā therehi pesitā, tesaṃ na pāpuṇāti. Sace pana nimantihabhikkhūhi saddhiṃ aññepi bahū āgantvā antogehañca bahigehañca pūretvā nisinnā, dāyako ca evaṃ vadati ‘‘nimantitā vā hontu animantitā vā, yesaṃ mayā yāgu dinnā, sabbesaṃ imāni vatthāni hontū’’ti, sabbesaṃ pāpuṇāti. Yehi pana therānaṃ hatthato yāgu laddhā, tesaṃ na pāpuṇāti. Atha so ‘‘yehi mayhaṃ yāgu pītā, sabbesaṃ hotū’’ti vadati, sabbesaṃ pāpuṇāti. Bhattakhādanīyesupi eseva nayo. Cīvare pana pubbepi tena vassaṃ vāsetvā bhikkhūnaṃ cīvaraṃ dinnapubbaṃ hoti, so ce bhikkhū bhojetvā vadati ‘‘yesaṃ mayā pubbe cīvaraṃ dinnaṃ, tesaṃyeva imaṃ cīvaraṃ vā suttaṃ vā sappimadhuphāṇitādīni vā hontū’’ti, sabbaṃ tesaṃyeva pāpuṇāti. Senāsanepi ‘‘yo mayā kārite vihāre vā pariveṇe vā vasati, tassidaṃ hotū’’ti vutte tasseva hoti. Bhesajjepi ‘‘mayaṃ kālena kālaṃ therānaṃ sappiādīni bhesajjāni dema, yehi tāni laddhāni, tesaṃyevidaṃ hotū’’ti vutte tesaṃyeva hoti.

206.Puggalassa detīti ettha pana ‘‘imaṃ cīvaraṃ itthannāmassa dammī’’ti evaṃ parammukhā vā, pādamūle ṭhapetvā ‘‘idaṃ, bhante, tumhākaṃ dammī’’ti evaṃ sammukhā vā deti, taṃ tasseva hoti. Sace pana ‘‘idaṃ tumhākañca tumhākaṃ antevāsikānañca dammī’’ti evaṃ vadati, therassa ca antevāsikānañca pāpuṇāti. Uddesaṃ gahetuṃ āgato gahetvā gacchanto ca atthi, tassapi pāpuṇāti. ‘‘Tumhehi saddhiṃ nibaddhacārikabhikkhūnaṃ dammī’’ti vutte uddesantevāsikānaṃ vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇāti. Ayaṃ ‘‘puggalassa detī’’ti imasmiṃ pade vinicchayo.

Sace koci bhikkhu ekova vassaṃ vasati, tattha manussā ‘‘saṅghassa demā’’ti cīvarāni denti, tattha kiṃ kātabbanti? ‘‘Anujānāmi, bhikkhave, tasseva tāni cīvarāni yāva kathinassa ubbhārā’’ti (mahāva. 363) vacanato sace (mahāva. aṭṭha. 363) gaṇapūrake bhikkhū labhitvā kathinaṃ atthataṃ hoti, pañca māse, no ce atthataṃ hoti, ekaṃ cīvaramāsaṃ aññattha gahetvā nītānipi tasseva tāni cīvarāni, na tesaṃ añño koci issaro. Yaṃ yañhi ‘‘saṅghassa demā’’ti vā ‘‘saṅghaṃ uddissa demā’’ti vā ‘‘vassaṃvuṭṭhasaṅghassa demā’’ti vā ‘‘vassāvāsikaṃ demā’’ti vā denti, sacepi matakacīvaraṃ avibhajitvā taṃ vihāraṃ pavisati, taṃ sabbaṃ tasseva bhikkhuno hoti. Yampi so vassāvāsatthāya vaḍḍhiṃ payojetvā ṭhapitaupanikkhepato vā tatruppādato vā vassāvāsikaṃ gaṇhāti, sabbaṃ suggahitameva hoti. Idañhettha lakkhaṇaṃ – yena tenākārena saṅghassa uppannavatthaṃ atthatakathinassa pañca māse, anatthatakathinassa ekaṃ cīvaramāsaṃ pāpuṇāti. Sace pana koci bhikkhu vassānato aññasmiṃ utukāle ekako vasati, tattha manussā ‘‘saṅghassa demā’’ti cīvarāni denti, tena bhikkhunā adhiṭṭhātabbaṃ ‘‘mayhimāni cīvarānī’’ti. Adhiṭṭhahantena pana vattaṃ jānitabbaṃ. Tena hi bhikkhunā ghaṇṭiṃ vā paharitvā kālaṃ vā ghosetvā thokaṃ āgametvā sace ghaṇṭisaññāya vā kālasaññāya vā bhikkhū āgacchanti, tehi saddhiṃ bhājetabbāni. Tehi ce bhikkhūhi tasmiṃ cīvare bhājiyamāne apātite kuse añño bhikkhu āgacchati, samako dātabbo bhāgo, pātite kuse añño bhikkhu āgacchati, na akāmā dātabbo bhāgo. Ekakoṭṭhāsepi hi kusadaṇḍake pātitamatte sacepi bhikkhusahassaṃ hoti, gahitameva nāma cīvaraṃ, tasmā na akāmā bhāgo dātabbo. Sace pana attano ruciyā dātukāmā honti, dentu. Anubhāgepi eseva nayo.

Atha ghaṇṭisaññāya vā kālasaññāya vā aññe bhikkhū na āgacchanti, ‘‘mayhimāni cīvarāni pāpuṇantī’’ti adhiṭṭhātabbāni. Evaṃ adhiṭṭhite sabbāni tasseva honti, ṭhitikā pana na tiṭṭhati. Sace ekekaṃ uddharitvā ‘‘ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti, ayaṃ dutiyabhāgo’’ti evaṃ gaṇhāti, gahitāni ca suggahitāni honti, ṭhitikā ca tiṭṭhati, evaṃ pāpetvā gaṇhantenapi adhiṭṭhitameva hoti. Sace pana ghaṇṭiṃ paharitvā vā appaharitvā vā kālampi ghosetvā vā aghosetvā vā ‘‘ahamevettha , mayhameva imāni cīvarānī’’ti gaṇhāti , duggahitāni honti. Atha ‘‘añño koci idha natthi, mayhaṃ etāni pāpuṇantī’’ti gaṇhāti, suggahitāni. Atha anadhiṭṭhahitvāva tāni cīvarāni gahetvā aññaṃ vihāraṃ uddissa gacchati ‘‘tattha bhikkhūhi saddhiṃ bhājessāmī’’ti, tāni cīvarāni gatagataṭṭhāne saṅghikāneva honti. Bhikkhūhi diṭṭhamattamevettha pamāṇaṃ. Tasmā sace keci paṭipathaṃ āgacchantā ‘‘kuhiṃ, āvuso, gacchasī’’ti pucchitvā tamatthaṃ sutvā ‘‘kiṃ, āvuso, mayaṃ saṅgho na homā’’ti tattheva bhājetvā gaṇhanti, suggahitāni. Sacepi esa maggā okkamitvā kañci vihāraṃ vā āsanasālaṃ vā piṇḍāya caranto ekagehameva vā pavisati, tatra ca naṃ bhikkhū disvā tamatthaṃ pucchitvā bhājetvā gaṇhanti, suggahitāneva.

‘‘Na, bhikkhave, aññatra vassaṃvuṭṭhena aññatra cīvarabhāgo sāditabbo, yo sādiyeyya, āpatti dukkaṭassā’’ti (mahāva. 364) vacanato aññatra vassaṃvuṭṭho aññatra bhāgaṃ gaṇhāti, dukkaṭaṃ. Ettha pana kiñcāpi lahukā āpatti, atha kho gahitāni cīvarāni gahitaṭṭhāne dātabbāni. Sacepi naṭṭhāni vā jiṇṇāni vā honti, tasseva gīvā. ‘‘Dehī’’ti vutte adento dhuranikkhepe bhaṇḍagghena kāretabbo.

Eko bhikkhu dvīsu āvāsesu vassaṃ vasati ‘‘evaṃ me bahu cīvaraṃ uppajjissatī’’ti, ekaṃ puggalapaṭivīsaṃyeva labhati. Tasmā sace ekekasmiṃ vihāre ekāhamekāhaṃ vā sattāhaṃ vā vasati, ekekasmiṃ vihāre yaṃ eko puggalo labhati, tato tato upaḍḍhaṃ upaḍḍhaṃ dātabbaṃ. Evañhi ekapuggalapaṭivīso dinno hoti. Sace pana ekasmiṃ vihāre vasanto itarasmiṃ sattāhavārena aruṇameva uṭṭhāpeti, bahutaraṃ vasitavihārato tassa paṭivīso dātabbo. Evampi ekapuggalapaṭivīsoyeva dinno hoti. Idañca nānālābhehi nānūpacārehi ekasīmāvihārehi kathitaṃ, nānāsīmāvihāre pana senāsanaggāho paṭippassambhati. Tasmā tattha cīvarapaṭivīso na pāpuṇāti, sesaṃ pana āmisabhesajjādi sabbaṃ sabbattha antosīmāgatassa pāpuṇāti.

207. ‘‘Bhikkhussa, bhikkhave, kālakate saṅgho sāmī pattacīvare, apica gilānupaṭṭhākā bahūpakārā, anujānāmi, bhikkhave, saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ, yaṃ tattha lahubhaṇḍaṃ lahuparikkhāraṃ, taṃ sammukhībhūtena saṅghena bhājetuṃ, yaṃ tattha garubhaṇḍaṃ garuparikkhāraṃ, taṃ āgatānāgatacātuddisassa saṅghassa avissajjikaṃ avebhaṅgika’’nti (mahāva. 369) vacanato bhikkhusmiṃ kālakate apaloketvā vā –

‘‘Suṇātu me, bhante, saṅgho, itthannāmo bhikkhu kālakato, idaṃ tassa ticīvarañca patto ca, yadi saṅghassa pattakallaṃ, saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, itthannāmo bhikkhu kālakato, idaṃ tassa ticīvarañca patto ca, saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ deti, yassāyasmato khamati imassa ticīvarassa ca pattassa ca gilānupaṭṭhākānaṃ dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Dinnaṃ idaṃ saṅghena ticīvarañca patto ca gilānupaṭṭhākānaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 367) –

Evaṃ kammavācaṃ vā sāvetvā gilānupaṭṭhākānaṃ pattacīvaraṃ datvā sesaṃ lahuparikkhāraṃ sammukhībhūtena saṅghena bhājetvā gahetabbaṃ.

208. Gilānupaṭṭhākānaṃ lābhe pana ayaṃ vinicchayo – sace sakale bhikkhusaṅghe upaṭṭhahante kālaṃ karoti, sabbepi sāmikā. Atha ekaccehi vāre kate ekaccehi akateyeva kālaṃ karoti, tatra ekacce ācariyā vadanti ‘‘sabbepi attano vāre sampatte kareyyuṃ, tasmā sabbepi sāmino’’ti. Ekacce vadanti ‘‘yehi jaggito, te eva labhanti, itare na labhantī’’ti. Sāmaṇerepi kālakate sace cīvaraṃ atthi, gilānupaṭṭhākānaṃ dātabbaṃ. No ce atthi, yaṃ atthi, taṃ dātabbaṃ. Aññasmiṃ parikkhāre sati cīvarabhāgaṃ katvā dātabbaṃ. Bhikkhu ca sāmaṇero ca sace samaṃ upaṭṭhahiṃsu, samako bhāgo dātabbo. Atha sāmaṇerova upaṭṭhahati, bhikkhussa saṃvidahanamattameva hoti, sāmaṇerassa jeṭṭhakoṭṭhāso dātabbo. Sace sāmaṇero bhikkhunā ānītaudakena yāguṃ pacitvā paṭiggahāpanamattameva karoti, bhikkhu upaṭṭhahati, bhikkhussa jeṭṭhabhāgo dātabbo. Bahū bhikkhū sabbe samaggā hutvā upaṭṭhahanti, sabbesaṃ samako bhāgo dātabbo. Yo panettha visesena upaṭṭhahati, tassa viseso kātabbo.

Yena pana ekadivasampi gilānupaṭṭhākavasena yāgubhattaṃ vā pacitvā dinnaṃ, nhānaṃ vā paṭisāditaṃ, sopi gilānupaṭṭhākova. Yo pana samīpaṃ anāgantvā bhesajjataṇḍulādīni peseti, ayaṃ gilānupaṭṭhāko na hoti. Yo pariyesitvā gāhetvā āgacchati, ayaṃ gilānupaṭṭhākova . Eko vattasīsena jaggati, eko paccāsāya, matakāle ubhopi paccāsīsanti, ubhinnampi dātabbaṃ. Eko upaṭṭhahitvā gilānassa vā kammena attano vā kammena katthaci gato ‘‘puna āgantvā jaggissāmī’’ti, etassapi dātabbaṃ. Eko ciraṃ upaṭṭhahitvā ‘‘idāni na sakkomī’’ti dhuraṃ nikkhipitvā gacchati, sacepi taṃ divasameva gilāno kālaṃ karoti, upaṭṭhākabhāgo na dātabbo. Gilānupaṭṭhāko nāma gihī vā hotu pabbajito vā antamaso mātugāmopi, sabbe bhāgaṃ labhanti. Sace tassa bhikkhuno pattacīvaramattameva hoti, aññaṃ natthi, sabbaṃ gilānupaṭṭhākānaṃyeva dātabbaṃ. Sacepi sahassaṃ agghati, aññaṃ pana bahumpi parikkhāraṃ te na labhanti, saṅghasseva hoti. Avasesaṃ bhaṇḍaṃ bahu ceva mahagghañca, ticīvaraṃ appagghaṃ, tato gahetvā ticīvaraparikkhāro dātabbo, sabbañcetaṃ saṅghikatova labbhati. Sace pana so jīvamānoyeva sabbaṃ attano parikkhāraṃ nissajjitvā kassaci adāsi, koci vā vissāsaṃ aggahesi, yassa dinnaṃ, yena ca gahitaṃ, tasseva hoti, tassa ruciyā eva gilānupaṭṭhākā labhanti. Aññesaṃ adatvā dūre ṭhapitaparikkhārāpi tattha tattha saṅghasseva honti. Dvinnaṃ santakaṃ hoti avibhattaṃ, ekasmiṃ kālakate itaro sāmī. Bahūnampi santake eseva nayo. Sabbesu matesu saṅghikaṃ hoti. Sacepi avibhajitvā saddhivihārikādīnaṃ denti, adinnameva hoti, vibhajitvā dinnaṃ pana sudinnaṃ. Taṃ tesu matesupi saddhivihārikādīnaṃyeva hoti, na saṅghassa.

Sace vassaṃvuṭṭho bhikkhu anuppanne vā uppanne vā cīvare abhājite vā pakkamati, ummattako khittacitto vedanāṭṭo ukkhittako vā hoti, sante patirūpe gāhake bhāgo dātabbo. Sace pana vibbhamati vā kālaṃ vā karoti sāmaṇero vā paṭijānāti, sikkhaṃ paccakkhātako, antimavatthuṃ ajjhāpannako, paṇḍako, theyyasaṃvāsako, titthiyapakkantako, tiracchānagato, mātughātako, pitughātako, arahantaghātako, bhikkhunīdūsako, saṅghabhedako, lohituppādako, ubhatobyañjanako vā paṭijānāti, saṅgho sāmī, bhāgo na dātabbo.

Sace vassaṃvuṭṭhānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati, kosambakabhikkhū viya dve koṭṭhāsā honti, tattha manussā ekasmiṃ pakkhe dakkhiṇodakañca gandhādīni ca denti, ekasmiṃ cīvarāni denti ‘‘saṅghassa demā’’ti, yattha vā udakaṃ dinnaṃ, yasmiṃyeva pakkhe cīvarāni denti ‘‘saṅghassa demā’’ti, saṅghasseva tāni cīvarāni, dvinnampi koṭṭhāsānaṃ pāpuṇanti, ghaṇṭiṃ paharitvā dvīhipi pakkhehi ekato bhājetabbāni. Sace pana manussā ekasmiṃ pakkhe dakkhiṇodakaṃ gandhādīni ca denti, ekasmiṃ pakkhe cīvarāni denti ‘‘pakkhassa demā’’ti, pakkhasseva tāni cīvarāni. Evañhi dinne yassa koṭṭhāsassa udakaṃ dinnaṃ, tassa udakameva hoti. Yassa cīvaraṃ dinnaṃ, tasseva cīvaraṃ. Yasmiṃ padese dakkhiṇodakaṃ pamāṇaṃ hoti, tattha eko pakkho dakkhiṇodakassa laddhattā cīvarāni labhati, eko cīvarānameva laddhattāti ubhohi ekato hutvā yathāvuḍḍhaṃ bhājetabbaṃ. ‘‘Idaṃ kira parasamudde lakkhaṇa’’nti mahāaṭṭhakathāyaṃ vuttaṃ. Sace yasmiṃ pakkhe udakaṃ dinnaṃ, tasmiṃyeva pakkhe cīvarāni denti ‘‘pakkhassa demā’’ti, pakkhasseva tāni cīvarāni, itaro pakkho anissaroyeva. Sace pana vassaṃvuṭṭhānaṃ bhikkhūnaṃ uppanne cīvare abhājite saṅgho bhijjati, sabbesaṃ samakaṃ bhājetabbaṃ.

Sace sambahulesu bhikkhūsu addhānamaggappaṭipannesu keci bhikkhū paṃsukūlatthāya susānaṃ okkamanti, keci anāgamentā pakkamanti, anāgamentānaṃ na akāmā bhāgo dātabbo, āgamentānaṃ pana akāmāpi dātabbo bhāgo. Yadi pana manussā ‘‘idhāgatā eva gaṇhantū’’ti denti, saññāṇaṃ vā katvā gacchanti ‘‘sampattā gaṇhantū’’ti, sampattānaṃ sabbesampi pāpuṇāti . Sace chaḍḍetvā gatā, yena gahitaṃ, so eva sāmī. Sace keci bhikkhū paṭhamaṃ susānaṃ okkamanti, keci pacchā, tattha paṭhamaṃ okkantā paṃsukūlaṃ labhanti, pacchā okkantā na labhanti. ‘‘Anujānāmi, bhikkhave, pacchā okkantānaṃ na akāmā bhāgaṃ dātu’’nti (mahāva. 341) vacanato pacchā okkantānaṃ akāmā bhāgo na dātabbo. Sace pana sabbepi samaṃ okkantā, keci labhanti, keci na labhanti. ‘‘Anujānāmi, bhikkhave, sadisānaṃ okkantānaṃ akāmāpi bhāgaṃ dātu’’nti (mahāva. 341) vacanato samaṃ okkantānaṃ akāmāpi bhāgo dātabbo. Sace pana ‘‘laddhaṃ paṃsukūlaṃ sabbe bhājetvā gaṇhissāmā’’ti bahimeva katikaṃ katvā susānaṃ okkantā keci labhanti, keci na labhanti, ‘‘anujānāmi, bhikkhave, katikaṃ katvā okkantānaṃ akāmā bhāgaṃ dātu’’nti (mahāva. 341) vacanato katikaṃ katvā okkantānampi akāmā bhāgo dātabbo. Ayaṃ tāva cīvarabhājanīyakathā.

209.Piṇḍapātabhājane pana ‘‘anujānāmi, bhikkhave, saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadika’’nti (cūḷava. 325) evaṃ anuññātesu saṅghabhattādīsu ayaṃ vinicchayo (cūḷava. aṭṭha. 325) –

Saṅghabhattaṃ nāma sakalassa saṅghassa dātabbaṃ bhattaṃ. Tasmā saṅghabhatte ṭhitikā nāma natthi, tatoyeva ca ‘‘amhākaṃ ajja dasa dvādasa divasā bhuñjantānaṃ, idāni aññato bhikkhū ānethā’’ti na evaṃ tattha vattabbaṃ, ‘‘purimadivasesu amhehi na laddhaṃ, idāni taṃ amhākaṃ gāhethā’’ti evampi vattuṃ na labhati. Tañhi āgatāgatānaṃ pāpuṇātiyeva.

Uddesabhattādīsu pana ayaṃ nayo – raññā vā rājamahāmattena vā ‘‘saṅghato uddisitvā ettake bhikkhū ānethā’’ti pahite kālaṃ ghosetvā ṭhitikā pucchitabbā. Sace atthi, tato paṭṭhāya gāhetabbaṃ. No ce, therāsanato paṭṭhāya gāhetabbaṃ. Uddesakena piṇḍapātikānampi na atikkāmetabbaṃ. Te pana dhutaṅgaṃ rakkhantā sayameva atikkamissanti. Evaṃ gāhiyamāne alasajātikā mahātherā pacchā āgacchanti, ‘‘bhante, vīsativassānaṃ gāhīyati, tumhākaṃ ṭhitikā atikkantā’’ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ gāhetvā pacchā ṭhitikāya gāhetabbaṃ. ‘‘Asukavihāre bahu uddesabhattaṃ uppanna’’nti sutvā yojanantarikavihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya gāhetabbaṃ, asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu gāhetabbameva. ‘‘Bahiupacārasīmāyaṃ ṭhitānaṃ gāhethā’’ti vadanti, na gāhetabbaṃ. Sace upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā honti, parisavasena vaḍḍhitā nāma sīmā hoti, tasmā gāhetabbaṃ. Saṅghanavakassa dinnepi pacchā āgatānaṃ gāhetabbameva. Dutiyabhāge pana therāsanaṃ āruḷhe puna āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena gāhetabbaṃ.

Ekasmiṃ vihāre ekaṃ bhattuddesaṭṭhānaṃ paricchinditvā gāvutappamāṇāyapi upacārasīmāya yattha katthaci ārocitaṃ uddesabhattaṃ tasmiṃyeva bhattuddesaṭṭhāne gāhetabbaṃ. Eko ekassa bhikkhuno pahiṇati ‘‘sve saṅghato uddisitvā dasa bhikkhū pahiṇathā’’ti, tena so attho bhattuddesakassa ārocetabbo. Sace taṃ divasaṃ pamussati, dutiyadivase pātova ārocetabbo, atha pamussitvāva piṇḍāya pavisanto sarati, yāva upacārasīmaṃ nātikkamati, tāva yā bhojanasālāya pakatiṭhitikā, tassāyeva vasena gāhetabbaṃ. Sacepi upacārasīmaṃ atikkanto, bhikkhū ca upacārasīmaṭṭhakehi ekābaddhā honti, aññamaññaṃ dvādasahatthantaraṃ avijahitvā gacchanti, pakatiṭhitikāya vasena gāhetabbaṃ. Bhikkhūnaṃ pana tādise ekābaddhe asati bahiupacārasīmāya yasmiṃ ṭhāne sarati, tattha navaṃ ṭhitikaṃ katvā gāhetabbaṃ. Antogāme āsanasālāya sarantena āsanasālāya ṭhitikāya gāhetabbaṃ. Yattha katthaci saritvā gāhetabbameva, agāhetuṃ na vaṭṭati. Na hi etaṃ dutiyadivase labbhatīti.

Sace sakavihārato aññaṃ vihāraṃ gacchante bhikkhū disvā koci uddesabhattaṃ uddisāpeti, yāva antoupacāre vā upacārasīmaṭṭhakehi saddhiṃ vuttanayena ekābaddhā vā honti, tāva sakavihāre ṭhitikāvasena gāhetabbaṃ. Bahiupacāre ṭhitānaṃ dinnaṃ pana ‘‘saṅghato, bhante, ettake nāma bhikkhū uddisathā’’ti vutte sampattasampattānaṃ gāhetabbaṃ. Tattha dvādasahatthantaraṃ avijahitvā ekābaddhanayena dūre ṭhitāpi sampattāyevāti veditabbā. Sace yaṃ vihāraṃ gacchanti, tattha paviṭṭhānaṃ ārocenti, tassa vihārassa ṭhitikāvasena gāhetabbaṃ. Sacepi gāmadvāre vā vīthiyaṃ vā catukke vā antaraghare vā bhikkhū disvā koci saṅghuddesaṃ āroceti, tasmiṃ tasmiṃ ṭhāne antoupacāragatānaṃ gāhetabbaṃ.

Gharūpacāro cettha ekagharaṃ ekūpacāraṃ, ekagharaṃ nānūpacāraṃ, nānāgharaṃ ekūpacāraṃ, nānāgharaṃ nānūpacāranti imesaṃ vasena veditabbo. Tattha yaṃ ekakulassa gharaṃ ekavaḷañjaṃ hoti, taṃ suppapātaparicchedassa anto ekūpacāraṃ nāma, tatthuppanno uddesalābho ekasmiṃ upacāre bhikkhācāravattenapi ṭhitānaṃ sabbesaṃ pāpuṇāti. Etaṃ ekagharaṃ ekūpacāraṃ nāma. Yaṃ pana ekagharaṃ dvinnaṃ bhariyānaṃ sukhavihāratthāya majjhe bhittiṃ uṭṭhapetvā nānādvāravaḷañjaṃ kataṃ, tatthuppanno uddesalābho bhittiantarikassa na pāpuṇāti, tasmiṃ tasmiṃ ṭhāne nisinnasseva pāpuṇāti. Etaṃ ekagharaṃ nānūpacāraṃ nāma. Yasmiṃ pana ghare bahū bhikkhū nimantetvā antogehato paṭṭhāya ekābaddhe katvā paṭivissakagharānipi pūretvā nisīdāpenti, tattha uppanno uddesalābho sabbesaṃ pāpuṇāti. Yampi nānākulassa nivesanaṃ majjhe bhittiṃ akatvā ekadvāreneva vaḷañjanti, tatrāpi eseva nayo. Etaṃ nānāgharaṃ ekūpacāraṃ nāma. Yo pana nānānivesanesu nisinnānaṃ bhikkhūnaṃ uddesalābho uppajjati, kiñcāpi bhitticchiddena bhikkhū dissanti, tasmiṃ tasmiṃ nivesane nisinnānaṃyeva pāpuṇāti. Etaṃ nānāgharaṃ nānūpacāraṃ nāma.

Yo pana gāmadvāravīthicatukkesu aññatarasmiṃ ṭhāne uddesabhattaṃ labhitvā aññasmiṃ bhikkhusmiṃ asati attanova pāpuṇāpetvā dutiyadivasepi tasmiṃyeva ṭhāne aññaṃ labhati, tena yaṃ aññaṃ navakaṃ vā vuḍḍhaṃ vā bhikkhuṃ passati, tassa gāhetabbaṃ. Sace koci natthi, attanova pāpetvā bhuñjitabbaṃ. Sace āsanasālāya nisīditvā kālaṃ paṭimānentesu bhikkhūsu koci āgantvā ‘‘saṅghuddesapattaṃ detha, uddesapattaṃ detha, saṅghato uddisitvā pattaṃ detha, saṅghikaṃ pattaṃ dethā’’ti vā vadati, uddesapattaṃ ṭhitikāya gāhetvā dātabbaṃ. ‘‘Saṅghuddesabhikkhuṃ detha, saṅghato uddisitvā bhikkhuṃ detha, saṅghikaṃ bhikkhuṃ dethā’’ti vuttepi eseva nayo.

Uddesako panettha pesalo lajjī medhāvī icchitabbo, tena tikkhattuṃ ṭhitikaṃ pucchitvā sace koci ṭhitikaṃ jānanto natthi, therāsanato gāhetabbaṃ. Sace pana ‘‘ahaṃ jānāmi, dasavassena laddha’’nti koci bhaṇati, ‘‘atthāvuso, dasavassā bhikkhū’’ti pucchitabbaṃ. Sace tassa sutvāva ‘‘dasavassamha dasavassamhā’’ti bahū āgacchanti, ‘‘tuyhaṃ pāpuṇāti, tuyhaṃ pāpuṇātī’’ti agatvā ‘‘sabbe appasaddā hothā’’ti vatvā paṭipāṭiyā ṭhapetabbā, ṭhapetvā ‘‘kati bhikkhū icchathā’’ti upāsako pucchitabbo, ‘‘ettake nāma, bhante’’ti vutte ‘‘tuyhaṃ pāpuṇāti, tuyhaṃ pāpuṇātī’’ti avatvā sabbanavakassa vassaggañca utu ca divasabhāgo ca chāyā ca pucchitabbā. Sace chāyāyapi pucchiyamānāya añño vuḍḍhataro āgacchati, tassa dātabbaṃ. Atha chāyaṃ pucchitvā ‘‘tuyhaṃ pāpuṇātī’’ti vutte vuḍḍhataro āgacchati, na labhati. Kathāpapañcena hi nisinnassapi niddāyantassapi gāhitaṃ suggāhitaṃ, atikkantaṃ suatikkantaṃ. Bhājanīyabhaṇḍañhi nāmetaṃ sampattasseva pāpuṇāti, tattha sampattabhāvo upacārena paricchinditabbo. Āsanasālāya ca antoparikkhepo upacāro, tasmiṃ ṭhitassa lābho pāpuṇāti.

Koci āsanasālato aṭṭha uddesapatte āharāpetvā satta patte paṇītabhojanānaṃ, ekaṃ udakassa pūretvā āsanasālaṃ pahiṇati, gahetvā āgatā kiñci avatvā bhikkhūnaṃ hatthesu patiṭṭhapetvā pakkamanti, yena yaṃ laddhaṃ, tasseva taṃ hoti. Yena pana udakaṃ laddhaṃ, tassa atikkantampi ṭhitikaṃ ṭhapetvā aññaṃ uddesabhattaṃ gāhetabbaṃ, tañca lūkhaṃ vā labhatu paṇītaṃ vā ticīvaraparivāraṃ vā, tasseva taṃ hoti. Īdiso hissa puññaviseso, udakaṃ pana yasmā āmisaṃ na hoti, tasmā aññaṃ uddesabhattaṃ labhati. Sace pana te gahetvā āgatā ‘‘idaṃ kira, bhante, sabbaṃ bhājetvā bhuñjathā’’ti vatvā gacchanti, sabbehi bhājetvā bhuñjitvā udakaṃ pātabbaṃ. ‘‘Saṅghato uddisitvā aṭṭha mahāthere detha, majjhime detha, navake detha, paripuṇṇavasse sāmaṇere detha, majjhimabhāṇakādayo detha, mayhaṃ ñātibhikkhū dethā’’ti vadantassa pana ‘‘upāsaka, tvaṃ evaṃ vadasi, ṭhitikāya pana tesaṃ na pāpuṇātī’’ti vatvā ṭhitikāvaseneva dātabbā. Daharasāmaṇerehi pana uddesabhattesu laddhesu sace dāyakānaṃ ghare maṅgalaṃ hoti, ‘‘tumhākaṃ ācariyupajjhāye pesethā’’ti vattabbaṃ. Yasmiṃ pana uddesabhatte paṭhamabhāgo sāmaṇerānaṃ pāpuṇāti, anubhāgo mahātherānaṃ, na tattha sāmaṇerā ‘‘mayaṃ paṭhamabhāgaṃ labhimhā’’ti purato gantuṃ labhanti, yathāpaṭipāṭiyā eva gantabbaṃ. ‘‘Saṅghato uddisitvā tumhe ethā’’ti vutte ‘‘mayhaṃ aññadāpi jānissasi, ṭhitikā pana evaṃ gacchatī’’ti ṭhitikāvaseneva gāhetabbaṃ. Atha ‘‘saṅghuddesapattaṃ dethā’’ti vatvā aggāhiteyeva patte yassa kassaci pattaṃ gahetvā pūretvā āharati, āhaṭampi ṭhitikāya eva gāhetabbaṃ.

Eko ‘‘saṅghuddesapattaṃ āharā’’ti pesito ‘‘bhante, ekaṃ pattaṃ detha, nimantanabhattaṃ āharissāmī’’ti vadati, so ce ‘‘uddesabhattagharato ayaṃ āgato’’ti ñatvā bhikkhūhi ‘‘nanu tvaṃ asukagharato āgato’’ti vutto ‘‘āma, bhante, na nimantanabhattaṃ, uddesabhatta’’nti bhaṇati, ṭhitikāya gāhetabbaṃ. Yo pana ‘‘ekaṃ pattaṃ āharā’’ti vutte ‘‘kinti vatvā āharāmī’’ti vatvā ‘‘yathā te ruccatī’’ti vutto āgacchati, ayaṃ vissaṭṭhadūto nāma. Uddesapattaṃ vā paṭipāṭipattaṃ vā puggalikapattaṃ vā yaṃ icchati, taṃ etassa dātabbaṃ. Eko bālo abyatto ‘‘uddesapattaṃ āharā’’ti pesito vattuṃ na jānāti, tuṇhībhūto tiṭṭhati, so ‘‘kassa santikaṃ āgatosī’’ti vā ‘‘kassa pattaṃ harissasī’’ti vā na vattabbo. Evañhi vutto pucchāsabhāgena ‘‘tumhākaṃ santikaṃ āgatomhī’’ti vā ‘‘tumhākaṃ pattaṃ harissāmī’’ti vā vadeyya. Tato taṃ bhikkhuṃ aññe bhikkhū jigucchantā na olokeyyuṃ, ‘‘kuhiṃ gacchasi, kiṃ karonto āhiṇḍasī’’ti pana vattabbo. Tassa ‘‘uddesapattatthāya āgatomhī’’ti vadantassa gāhetvā patto dātabbo.

Ekā kūṭaṭṭhitikā nāma hoti. Rañño vā rājamahāmattassa vā gehe atipaṇītāni aṭṭha uddesabhattāni niccaṃ dīyanti, tāni ekacārikabhattāni katvā bhikkhū visuṃ ṭhitikāya paribhuñjanti. Ekacce bhikkhū ‘‘sve dāni amhākaṃ pāpuṇissantī’’ti attano ṭhitikaṃ sallakkhetvā gatā. Tesu anāgatesuyeva aññe āgantukā bhikkhū āgantvā āsanasālāya nisīdanti. Taṅkhaṇaññeva rājapurisā āgantvā ‘‘paṇītabhattapatte dethā’’ti vadanti, āgantukā ṭhitikaṃ ajānantā gāhenti, taṅkhaṇaññeva ca ṭhitikaṃ jānanakabhikkhū āgantvā ‘‘kiṃ gāhethā’’ti vadanti . Rājagehe paṇītabhattanti. Kativassato paṭṭhāyāti. Ettakavassato nāmāti. ‘‘Mā gāhethā’’ti nivāretvā ṭhitikāya gāhetabbaṃ. Gāhite āgatehipi, pattadānakāle āgatehipi, dinnakāle āgatehipi, rājagehato patte pūretvā āhaṭakāle āgatehipi, rājā ‘‘ajja bhikkhūyeva āgacchantū’’ti pesetvā bhikkhūnaṃyeva hatthe piṇḍapātaṃ deti, evaṃ dinnaṃ piṇḍapātaṃ gahetvā āgatakāle āgatehipi ṭhitikaṃ jānanakabhikkhūhi ‘‘mā bhuñjitthā’’ti vāretvā ṭhitikāyameva gāhetabbaṃ.

Atha ne rājā bhojetvā pattepi nesaṃ pūretvā deti, yaṃ āhaṭaṃ, taṃ ṭhitikāya gāhetabbaṃ . Sace pana ‘‘mā tucchahatthā gacchantū’’ti thokameva pattesu pakkhittaṃ hoti, taṃ na gāhetabbaṃ. ‘‘Atha bhuñjitvā tucchapattāva āgacchanti, yaṃ tehi bhuttaṃ, taṃ nesaṃ gīvā hotī’’ti mahāsumatthero āha. Mahāpadumatthero panāha ‘‘gīvākiccaṃ ettha natthi, ṭhitikaṃ pana ajānantehi yāva jānanakā āgacchanti, tāva nisīditabbaṃ siyā, evaṃ santepi bhikkhūhi bhuttaṃ subhuttaṃ, idāni pattaṭṭhānena gāhetabba’’nti.

Eko ticīvaraparivāro satagghanako piṇḍapāto avassikassa bhikkhuno patto, vihāre ca ‘‘evarūpo piṇḍapāto avassikassa patto’’ti likhitvā ṭhapesuṃ. Atha saṭṭhivassaccayena añño tathārūpo piṇḍapāto uppanno, ayaṃ kiṃ avassikaṭhitikāya gāhetabbo, udāhu saṭṭhivassaṭhitikāyāti? Saṭṭhivassaṭhitikāyāti vuttaṃ. Ayañhi bhikkhuṭhitikaṃ gahetvāyeva vaḍḍhitoti. Eko uddesabhattaṃ bhuñjitvā sāmaṇero jāto, puna taṃ bhattaṃ sāmaṇeraṭhitikāya pattaṃ gaṇhituṃ labhati. Ayaṃ kira antarābhaṭṭhako nāma. Yo pana paripuṇṇavasso sāmaṇero ‘‘sve uddesabhattaṃ labhissatī’’ti ajjeva upasampajjati, atikkantā tassa ṭhitikā. Ekassa bhikkhuno uddesabhattaṃ pattaṃ, patto cassa na tuccho hoti, so aññassa samīpe nisinnassa pattaṃ dāpeti, taṃ ce theyyāya haranti, gīvā hoti. Sace pana so bhikkhu ‘‘mayhaṃ pattaṃ dammī’’ti sayameva deti, assa gīvā na hoti. Athāpi tena bhattena anatthiko hutvā ‘‘alaṃ mayhaṃ, tavetaṃ bhattaṃ dammi, pattaṃ pesetvā āharāpehī’’ti aññaṃ vadati, yaṃ tato āharīyati, sabbaṃ pattasāmikassa hoti. Pattaṃ ce theyyāya haranti, suhaṭo, bhattassa dinnattā gīvā na hoti.

Vihāre dasa bhikkhū honti, tesu nava piṇḍapātikā, eko sādiyanako, ‘‘dasa uddesapatte dethā’’ti vutte piṇḍapātikā gahetuṃ na icchanti. Itaro bhikkhu ‘‘sabbāni mayhaṃ pāpuṇantī’’ti gaṇhāti, ṭhitikā na hoti. Ekekaṃ ce pāpetvā gaṇhāti, ṭhitikā tiṭṭhati. Evaṃ gāhetvā dasahipi pattehi āharāpetvā ‘‘bhante, mayhaṃ saṅgahaṃ karothā’’ti nava patte piṇḍapātikānaṃ deti, bhikkhudattiyaṃ nāmetaṃ, gahetuṃ vaṭṭati. Sace so upāsako ‘‘bhante, gharaṃ āgantabba’’nti vadati, so ca bhikkhu te bhikkhū ‘‘etha, bhante, mayhaṃ sahāyā hothā’’ti tassa gharaṃ gacchati, yaṃ tattha labhati, sabbaṃ tasseva hoti, itare tena dinnaṃ labhanti. Atha nesaṃ ghareyeva nisīdāpetvā dakkhiṇodakaṃ datvā yāgukhajjakādīni denti ‘‘bhante, yaṃ manussā denti, taṃ gaṇhathā’’ti, tassa bhikkhuno vacaneneva itaresaṃ vaṭṭati. Bhuttāvīnaṃ patte pūretvā gaṇhitvā gamanatthāya denti, sabbaṃ tasseva bhikkhuno hoti, tena dinnaṃ itaresaṃ vaṭṭati. Yadi pana te vihāreyeva tena bhikkhunā ‘‘bhante, mayhaṃ bhikkhaṃ gaṇhatha, manussānaṃ vacanaṃ kātuṃ vaṭṭatī’’ti vuttā gacchanti, tattha yaṃ bhuñjanti ceva nīharanti ca, sabbaṃ taṃ tesaṃyeva santakaṃ. Athāpi ‘‘mayhaṃ bhikkhaṃ gaṇhathā’’ti avuttā ‘‘manussānaṃ vacanaṃ kātuṃ vaṭṭatī’’ti gacchanti, tatra ce ekassa madhurena sarena anumodanaṃ karontassa sutvā therānañca upasame pasīditvā bahuṃ samaṇaparikkhāraṃ denti, ayaṃ theresu pasādena uppanno akatabhāgo nāma, tasmā sabbesaṃ pāpuṇāti.

Eko saṅghato uddisāpetvā ṭhitikāya gāhitapattaṃ haritvā paṇītassa khādanīyabhojanīyassa pūretvā āharitvā ‘‘imaṃ, bhante, sabbo saṅgho paribhuñjatū’’ti deti, sabbehi bhājetvā paribhuñjitabbaṃ. Pattasāmikassa pana atikkantampi ṭhitikaṃ ṭhapetvā aññaṃ uddesabhattaṃ dātabbaṃ. Atha paṭhamaṃyeva ‘‘sabbaṃ saṅghikapattaṃ dethā’’ti vadati, ekassa lajjibhikkhuno santako patto dātabbo. Āharitvā ca ‘‘sabbo saṅgho paribhuñjatū’’ti vutte bhājetvā paribhuñjitabbaṃ. Eko pātiyā bhattaṃ āharitvā ‘‘saṅghuddesaṃ dammī’’ti vadati, ekekaṃ ālopaṃ adatvā ṭhitikāya ekassa yāpanamattaṃ katvā dātabbaṃ. Atha so bhattaṃ āharitvā kiñci vattuṃ ajānanto tuṇhībhūto acchati, ‘‘kassa te ānītaṃ, kassa dātukāmosī’’ti na vattabbaṃ. Pucchāsabhāgena hi ‘‘tumhākaṃ ānītaṃ, tumhākaṃ dātukāmomhī’’ti vadeyya, tato taṃ bhikkhuṃ aññe bhikkhū jigucchantā gīvaṃ parivattetvā oloketabbampi na maññeyyuṃ. Sace pana ‘‘kuhiṃ yāsi, kiṃ karonto āhiṇḍasī’’ti vutte ‘‘uddesabhattaṃ gahetvā āgatomhī’’ti vadati, ekena lajjibhikkhunā ṭhitikāya gāhetabbaṃ. Sace ābhataṃ bahu hoti, sabbesaṃ pahoti, ṭhitikākiccaṃ natthi. Therāsanato paṭṭhāya pattaṃ pūretvā dātabbaṃ.

‘‘Saṅghuddesapattaṃ dethā’’ti vutte ‘‘kiṃ āharissasī’’ti avatvā pakatiṭhitikāya eva gāhetabbaṃ. Yo pana pāyāso vā rasapiṇḍapāto vā niccaṃ labbhati, evarūpānaṃ paṇītabhojanānaṃ āveṇikā ṭhitikā kātabbā, tathā saparivārāya yāguyā mahagghānaṃ phalānaṃ paṇītānañca khajjakānaṃ. Pakatibhattayāguphalakhajjakānaṃ ekāva ṭhitikā kātabbā. ‘‘Sappiṃ āharissāmī’’ti vutte sabbasappīnaṃ ekāva ṭhitikā vaṭṭati, tathā sabbatelānaṃ. ‘‘Madhuṃ āharissāmī’’ti vutte pana madhuno ekāva ṭhitikā vaṭṭati, tathā phāṇitassa laṭṭhimadhukādīnañca bhesajjānaṃ. Sace pana gandhamālaṃ saṅghuddesaṃ denti, piṇḍapātikassa vaṭṭati, na vaṭṭatīti? Āmisasseva paṭikkhittattā vaṭṭati. ‘‘Saṅghaṃ uddissa dinnattā pana na gahetabba’’nti vadanti.

Uddesabhattakathā niṭṭhitā.

210.Nimantanaṃ puggalikaṃ ce, sayameva issaro. Saṅghikaṃ pana uddesabhatte vuttanayeneva gāhetabbaṃ. Sace panettha dūto byatto hoti, ‘‘bhante, rājagehe bhikkhusaṅghassa bhattaṃ gaṇhathā’’ti avatvā ‘‘bhikkhaṃ gaṇhathā’’ti vadati, piṇḍapātikānampi vaṭṭati. Atha dūto abyatto ‘‘bhattaṃ gaṇhathā’’ti vadati, bhattuddesako byatto ‘‘bhatta’’nti avatvā ‘‘bhante , tumhe yātha, tumhe yāthā’’ti vadati, evampi piṇḍapātikānampi vaṭṭati, ‘‘tumhākaṃ, bhante, paṭipāṭiyā bhattaṃ pāpuṇātī’’ti vutte pana na vaṭṭati. Sace nimantituṃ āgatamanusso āsanasālaṃ pavisitvā ‘‘aṭṭha bhikkhū dethā’’ti vā ‘‘aṭṭha patte dethā’’ti vā vadati, evampi piṇḍapātikānaṃ vaṭṭati, ‘‘tumhe ca tumhe ca gacchathā’’ti vattabbaṃ. Sace ‘‘aṭṭha bhikkhū detha, bhattaṃ gaṇhatha, aṭṭha patte detha, bhattaṃ gaṇhathā’’ti vā vadati, paṭipāṭiyā gāhetabbaṃ. Gāhentena pana vicchinditvā ‘‘bhatta’’nti avadantena ‘‘tumhe ca tumhe ca gacchathā’’ti vutte piṇḍapātikānaṃ vaṭṭati. ‘‘Bhante, tumhākaṃ pattaṃ detha, tumhe ethā’’ti vutte pana ‘‘sādhu upāsakā’’ti gantabbaṃ. ‘‘Saṅghato uddisitvā tumhe ethā’’ti vuttepi ṭhitikāya gāhetabbaṃ.

Nimantanabhattagharato pana pattatthāya āgatassa uddesabhatte vuttanayeneva ṭhitikāya patto dātabbo. Eko ‘‘saṅghato paṭipāṭiyā patta’’nti avatvā kevalaṃ ‘‘ekaṃ pattaṃ dethā’’ti vatvā aggāhiteyeva patte yassa kassaci pattaṃ gahetvā pūretvā āharati, taṃ pattasāmikasseva hoti. Uddesabhatte viya ṭhitikāya na gāhetabbaṃ. Idhāpi yo āgantvā tuṇhībhūto tiṭṭhati, so ‘‘kassa santikaṃ āgatosī’’ti vā ‘‘kassa pattaṃ harissasī’’ti vā na vattabbo. Pucchāsabhāgena hi ‘‘tumhākaṃ santikaṃ āgato, tumhākaṃ pattaṃ harissāmī’’ti vadeyya, tato so bhikkhu bhikkhūhi jigucchanīyo assa. ‘‘Kuhiṃ gacchasi, kiṃ karonto āhiṇḍasī’’ti pana vutte ‘‘tassa pattatthāya āgatomhī’’ti vadantassa paṭipāṭibhattaṭṭhitikāya gahetvā patto dātabbo. ‘‘Bhattaharaṇapattaṃ dethā’’ti vuttepi paṭipāṭibhattaṭṭhitikāya eva dātabbo. Sace āharitvā ‘‘sabbo saṅgho bhuñjatū’’ti vadati, bhājetvā bhuñjitabbaṃ. Pattasāmikassa atikkantampi ṭhitikaṃ ṭhapetvā aññaṃ paṭipāṭibhattaṃ gāhetabbaṃ.

Eko pātiyā bhattaṃ āharitvā ‘‘saṅghassa dammī’’ti vadati, ālopabhattaṭṭhitikato paṭṭhāya ālopasaṅkhepena bhājetabbaṃ. Sace pana tuṇhībhūto acchati, ‘‘kassa te ābhataṃ, kassa dātukāmosī’’ti na vattabbo. Sace pana ‘‘kuhiṃ gacchasi, kiṃ karonto āhiṇḍasī’’ti vutte pana ‘‘saṅghassa me bhattaṃ ābhataṃ, therānaṃ me bhattaṃ ābhata’’nti vadati, gahetvā ālopabhattaṭṭhitikāya bhājetabbaṃ. Sace pana evaṃ ābhataṃ bhattaṃ bahu hoti, sakalasaṅghassa pahoti, abhihaṭabhikkhā nāma, piṇḍapātikānampi vaṭṭati, ṭhitikāpucchanakiccaṃ natthi, therāsanato paṭṭhāya pattaṃ pūretvā dātabbaṃ.

Upāsako saṅghattherassa vā ganthadhutaṅgavasena abhiññātassa vā bhattuddesakassa vā pahiṇati ‘‘amhākaṃ bhattagahaṇatthāya aṭṭha bhikkhū gahetvā āgacchathā’’ti, sacepi ñātiupaṭṭhākehi pesitaṃ hoti, ime tayo janā pucchituṃ na labhanti, āruḷhāyeva mātikaṃ. Saṅghato aṭṭha bhikkhū uddisāpetvā attanavamehi gantabbaṃ. Kasmā? Bhikkhusaṅghassa hi ete bhikkhū nissāya lābho uppajjatīti. Ganthadhutaṅgādīhi pana anabhiññāto āvāsikabhikkhu āpucchituṃ labhati, tasmā tena ‘‘kiṃ saṅghato gaṇhāmi, udāhu ye jānāmi, tehi saddhiṃ āgacchāmī’’ti mātikaṃ āropetvā yathā dāyakā vadanti, tathā paṭipajjitabbaṃ. ‘‘Tumhākaṃ nissitake vā ye vā jānātha, te gahetvā ethā’’ti vutte pana ye icchanti, tehi saddhiṃ gantuṃ labhati. Sace ‘‘aṭṭha bhikkhū pahiṇathā’’ti pesenti, saṅghatova pesetabbā. Attanā sace aññasmiṃ gāme sakkā hoti bhikkhā labhituṃ, añño gāmo gantabbo. Na sakkā ce hoti labhituṃ, soyeva gāmo piṇḍāya pavisitabbo.

Nimantitabhikkhū āsanasālāya nisinnā honti, tatra ce manussā ‘‘patte dethā’’ti āgacchanti, animantitehi na dātabbā, ‘‘ete nimantitā bhikkhū’’ti vattabbaṃ, ‘‘tumhepi dethā’’ti vutte pana dātuṃ vaṭṭati. Ussavādīsu manussā sayameva pariveṇāni ca padhānagharāni ca gantvā tipiṭake ca dhammakathike ca bhikkhusatenapi saddhiṃ nimantenti, tadā tehi ye jānanti, te gahetvā gantuṃ vaṭṭati. Kasmā? Na hi mahābhikkhusaṅghena atthikā manussā pariveṇapadhānagharāni gacchanti, sannipātaṭṭhānatova yathāsatti yathābalaṃ bhikkhū gaṇhitvā gacchantīti.

Sace pana saṅghatthero vā ganthadhutaṅgavasena abhiññāto vā bhattuddesako vā aññatra vā vassaṃ vasitvā katthaci vā gantvā puna sakaṭṭhānaṃ āgacchati, manussā ca āgantukassa sakkāraṃ karonti, ekavāraṃ ye jānanti, te gahetvā gantabbaṃ. Paṭibaddhakālato paṭṭhāya dutiyavāre āraddhe saṅghatoyeva gahetvā gantabbaṃ. Abhinavaāgantukāva hutvā ‘‘ñātī vā upaṭṭhāke vā passissāmī’’ti gacchanti, tatra ce tesaṃ ñātī ca upaṭṭhākā ca sakkāraṃ karonti, ettha pana ye jānanti, te gahetvā gantumpi vaṭṭati. Yo pana atilābhī hoti, sakaṭṭhānañca āgantukaṭṭhānañca ekasadisaṃ, sabbattha manussā saṅghabhattaṃ sajjetvāva nisīdanti, tena saṅghatova gahetvā gantabbanti ayaṃ nimantane viseso. Avaseso sabbapañho uddesabhatte vuttanayeneva veditabbo. Kurundiyaṃ pana ‘‘aṭṭha mahāthere dethāti vutte aṭṭha mahātherāva dātabbā’’ti vuttaṃ. Esa nayo majjhimādīsu. Sace pana avisesetvā ‘‘aṭṭha bhikkhū dethā’’ti vadati, saṅghato dātabbāti.

Nimantanabhattakathā niṭṭhitā.

211.Salākabhattaṃ pana ‘‘anujānāmi, bhikkhave, salākāya vā paṭṭikāya vā upanibandhitvā opuñjitvā bhattaṃ uddisitu’’nti (cūḷava. 326) vacanato rukkhasāramayāya salākāya vā veḷuvilīvatālapaṇṇādimayāya paṭṭikāya vā ‘‘asukassa nāma salākabhatta’’nti evaṃ akkharāni upanibandhitvā pacchiyaṃ vā cīvarabhoge vā katvā sabbasalākāyo opuñjitvā punappunaṃ heṭṭhupariyavasena āloḷetvā pañcaṅgasamannāgatena bhattuddesakena sace ṭhitikā atthi, ṭhitikato paṭṭhāya, no ce atthi, therāsanato paṭṭhāya salākā dātabbā. Pacchā āgatānampi ekābaddhavasena dūre ṭhitānampi uddesabhatte vuttanayeneva dātabbā.

Sace vihārassa samantato bahū gocaragāmā, bhikkhū pana na bahū, gāmavasenapi salākā pāpuṇanti. ‘‘Tumhākaṃ asukagāme salākabhattaṃ pāpuṇātī’’ti gāmavaseneva gāhetabbaṃ. Evaṃ gāhentena sacepi ekamekasmiṃ gāme nānappakārāni saṭṭhi salākabhattāni, sabbāni gahitāneva honti. Tassa pattagāmasamīpe aññānipi dve tīṇi salākabhattāni honti, tāni tasseva dātabbāni. Na hi sakkā tesaṃ kāraṇā aññaṃ bhikkhuṃ pahiṇitunti.

Sace ekaccesu gāmesu bahūni salākabhattāni sallakkhetvā sattannampi aṭṭhannampi bhikkhūnaṃ dātabbāni. Dentena pana catunnaṃ pañcannaṃ bhattānaṃ salākāyo ekato bandhitvā dātabbā. Sace taṃ gāmaṃ atikkamitvā añño gāmo hoti, tasmiñca ekameva salākabhattaṃ, taṃ pana pātova denti, tampi etesu bhikkhūsu ekassa niggahena datvā ‘‘pātova taṃ gahetvā pacchā orimagāme itarāni bhattāni gaṇhāhī’’ti vattabbo. Sace orimagāme salākabhattesu aggahitesveva gahitasaññāya gacchati, parabhāgagāme salākabhattaṃ gahetvā puna vihāraṃ āgantvā itarāni gahetvā orimagāmo gantabbo. Na hi bahisīmāya saṅghalābho gāhetuṃ labbhatīti ayaṃ nayo kurundiyaṃ vutto. Sace pana bhikkhū bahū honti, gāmavasena salākā na pāpuṇanti, vīthivasena vā vīthiyaṃ ekagehavasena vā ekakulavasena vā gāhetabbaṃ. Vīthiādīsu ca yattha bahūni bhattāni, tattha gāme vuttanayeneva bahūnaṃ bhikkhūnaṃ gāhetabbāni, salākāsu asati uddisitvāpi gāhetabbāni.

212. Salākadāyakena pana vattaṃ jānitabbaṃ. Tena hi kālasseva vuṭṭhāya pattacīvaraṃ gahetvā bhojanasālaṃ gantvā asammaṭṭhaṭṭhānaṃ sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā ‘‘idāni bhikkhūhi vattaṃ kataṃ bhavissatī’’ti kālaṃ sallakkhetvā ghaṇṭiṃ paharitvā bhikkhūsu sannipatitesu paṭhamameva vāragāme salākabhattaṃ gāhetabbaṃ, ‘‘tuyhaṃ asukasmiṃ nāma vāragāme salākā pāpuṇāti, tatra gacchā’’ti vattabbaṃ. Sace abhirekagāvute gāmo hoti, taṃ divasaṃ gacchantā kilamanti, ‘‘sve tuyhaṃ vāragāme pāpuṇātī’’ti ajjeva gāhetabbaṃ. Yo vāragāmaṃ pesiyamāno na gacchati, aññaṃ salākaṃ maggati, na dātabbā. Saddhānañhi manussānaṃ puññahāni ca saṅghassa ca lābhacchedo hoti, tasmā tassa dutiyepi tatiyepi divase aññā salākā na dātabbā, ‘‘attano pattaṭṭhānaṃ gantvā bhuñjāhī’’ti vattabbo, tīṇi pana divasāni agacchantassa vāragāmato orimavāragāme salākā gāhetabbā. Tañce na gaṇhāti, tato paṭṭhāya tassa aññaṃ salākaṃ dātuṃ na vaṭṭati, daṇḍakammaṃ daḷhaṃ kātabbaṃ . Saṭṭhito vā paṇṇāsato vā na parihāpetabbaṃ. Vāragāme gāhetvā vihāravāro gāhetabbo, ‘‘tuyhaṃ vihāravāro pāpuṇātī’’ti vattabbaṃ. Vihāravārikassa dve tisso yāgusalākāyo tisso catasso bhattasalākāyo ca dātabbā, nibaddhaṃ katvā pana na dātabbā. Yāgubhattadāyakā hi ‘‘amhākaṃ yāgubhattaṃ vihāragopakāvabhuñjantī’’ti aññathattaṃ āpajjeyyuṃ, tasmā aññesu kulesu dātabbā.

Sace vihāravārikānaṃ sabhāgā āharitvā denti, iccetaṃ kusalaṃ. No ce, vāraṃ gahetvā tesaṃ yāgubhattaṃ āharāpetabbaṃ, tāva nesaṃ salākā phātikammameva bhavanti. Vassaggena pattaṭṭhāne pana aññampi paṇītabhattasalākaṃ gaṇhituṃ labhantiyeva. Atirekauttaribhaṅgassa ekacārikabhattassa visuṃ ṭhitikaṃ katvā salākā dātabbā. Sace yena salākā laddhā, so taṃ divasaṃ taṃ bhattaṃ na labhati, puna divase gāhetabbaṃ. Bhattaññeva labhati, na uttaribhaṅgaṃ, evampi puna gāhetabbaṃ. Khīrabhattasalākāyapi eseva nayo. Sace pana khīrameva labhati, na bhattaṃ, khīralābhato paṭṭhāya puna na gāhetabbaṃ. Dve tīṇi ekacārikabhattāni ekasseva pāpuṇanti, dubbhikkhasamaye saṅghanavakena laddhakāle vijaṭetvā visuṃ gāhetabbāni. Pākatikasalākabhattaṃ aladdhassapi punadivase gāhetabbaṃ.

Sace khuddako vihāro hoti, sabbe bhikkhū ekasambhogā, ucchusalākaṃ gāhentena yassa kassaci sammukhībhūtassa pāpetvā mahātherādīnaṃ divā tacchetvā dātuṃ vaṭṭati. Rasasalākaṃ pāpetvā pacchābhattampi parissāvetvā phāṇitaṃ vā kāretvā piṇḍapātikādīnampi dātabbaṃ, āgantukānaṃ āgatānāgatabhāvaṃ ñatvā gāhetabbā. Mahāāvāse ṭhitikaṃ katvā gāhetabbā. Takkasalākampi sabhāgaṭṭhāne pāpetvā vā dhūmāpetvā pacāpetvā vā therānaṃ dātuṃ vaṭṭati. Mahāāvāse vuttanayeneva paṭipajjitabbaṃ. Phalasalākapūvasalākabhesajjagandhamālāsalākāyopi visuṃ ṭhitikāya gāhetabbā. Bhesajjādisalākāyo cettha kiñcāpi piṇḍapātikānampi vaṭṭanti, salākavasena pana gāhitattā na sāditabbā. Aggabhikkhāmattaṃ salākabhattaṃ denti, ṭhitikaṃ pucchitvā gāhetabbaṃ. Asatiyā ṭhitikāya therāsanato paṭṭhāya gāhetabbaṃ. Sace tādisāni bhattāni bahūni honti, ekekassa bhikkhuno dve tīṇi dātabbāni. No ce, ekekameva datvā paṭipāṭiyā gatāya puna therāsanato paṭṭhāya dātabbaṃ. Atha antarāva upacchijjati, ṭhitikā sallakkhetabbā. Yadi pana tādisaṃ bhattaṃ nibaddhameva hoti, yassa pāpuṇāti, so vattabbo ‘‘laddhā vā aladdhā vā svepi gaṇheyyāsī’’ti. Ekaṃ anibaddhaṃ hoti, labhanadivase pana yāvadatthaṃ labhati. Alabhanadivasā bahutarā honti, taṃ yassa pāpuṇāti, so alabhitvā ‘‘sve gaṇheyyāsī’’ti vattabbo.

Yo salākāsu gahitāsu pacchā āgacchati, tassa atikkantāva salākā na upaṭṭhāpetvā dātabbā. Salākaṃ nāma ghaṇṭiṃ paharaṇato paṭṭhāya āgantvā hatthaṃ pasārentova labhati, aññassa āgantvā samīpe ṭhitassapi atikkantā atikkantāva hoti. Sace panassa añño gaṇhanto atthi, sayaṃ anāgatopi labhati, sabhāgaṭṭhāne ‘‘asuko anāgato’’ti ñatvā ‘‘ayaṃ tassa salākā’’ti ṭhapetuṃ vaṭṭati. Sace ‘‘anāgatassa na dātabbā’’ti katikaṃ karonti, adhammikā hoti. Antoupacāre ṭhitassa hi bhājanīyabhaṇḍaṃ pāpuṇāti. Sace pana ‘‘anāgatassa dethā’’ti mahāsaddaṃ karonti, daṇḍakammaṃ ṭhapetabbaṃ, ‘‘āgantvā gaṇhantū’’ti vattabbaṃ. Cha pañcasalākā naṭṭhā honti, bhattuddesako dāyakānaṃ nāmaṃ na sarati, so ce naṭṭhasalākā mahātherassa vā attano vā pāpetvā bhikkhū vadeyya ‘‘mayā asukagāme salākabhattaṃ mayhaṃ pāpitaṃ, tumhe tattha laddhasalākabhattaṃ bhuñjeyyāthā’’ti, vaṭṭati, vihāre apāpitaṃ pana āsanasālāya taṃ bhattaṃ labhitvā tattheva pāpetvā bhuñjituṃ na vaṭṭati. ‘‘Ajja paṭṭhāya mayhaṃ salākabhattaṃ gaṇhathā’’ti vutte tatra āsanasālāya gāhetuṃ na vaṭṭati, vihāraṃ ānetvā gāhetabbaṃ. ‘‘Sve paṭṭhāyā’’ti vutte pana bhattuddesakassa ācikkhitabbaṃ ‘‘sve paṭṭhāya asukakulaṃ nāma salākabhattaṃ deti, salākaggāhaṇakāle sareyyāsī’’ti. Dubbhikkhe salākabhattaṃ pacchinditvā subhikkhe jāte kañci bhikkhuṃ disvā ‘‘ajja paṭṭhāya amhākaṃ salākabhattaṃ gaṇhathā’’ti puna paṭṭhapenti, antogāme agāhetvā vihāraṃ ānetvā gāhetabbaṃ. Idañhi salākabhattaṃ nāma uddesabhattasadisaṃ na hoti, vihārameva sandhāya dīyati, tasmā bahiupacāre gāhetuṃ na vaṭṭati, ‘‘sve paṭṭhāyā’’ti vutte pana vihāre gāhetabbameva.

Gamiko bhikkhu yaṃ disābhāgaṃ gantukāmo, tattha aññena vāragāmasalākā laddhā hoti, taṃ gahetvā itaraṃ bhikkhuṃ ‘‘mayhaṃ pattasalākaṃ tvaṃ gaṇhāhī’’ti vatvā gantuṃ vaṭṭati. Tena pana upacārasīmaṃ anatikkanteyeva tasmiṃ tassa salākā gāhetabbā. Chaḍḍitavihāre vasitvā manussā ‘‘bodhicetiyādīni jaggitvā bhuñjantū’’ti salākabhattaṃ paṭṭhapenti, bhikkhū sabhāgaṭṭhānesu vasitvā kālasseva gantvā tattha vattaṃ karitvā taṃ bhattaṃ bhuñjanti, vaṭṭati. Sace tesu svātanāya attano pāpetvā gatesu āgantuko bhikkhu chaḍḍitavihāre vasitvā kālasseva vattaṃ katvā ghaṇṭiṃ paharitvā salākabhattaṃ attano pāpetvā āsanasālaṃ gacchati, sova tassa bhattassa issaro. Yo pana bhikkhūsu vattaṃ karontesuyeva bhūmiyaṃ dve tayo sammuñjanīpahāre datvā ghaṇṭiṃ paharitvā ‘‘dhuragāme salākabhattaṃ mayhaṃ pāpuṇātī’’ti gacchati, tassa taṃ corikāya gahitattā na pāpuṇāti, vattaṃ katvā pāpetvā pacchāgatabhikkhūnaṃyeva hoti.

Eko gāmo atidūre hoti, bhikkhū niccaṃ gantuṃ na icchanti, manussā ‘‘mayaṃ puññena paribāhirā homā’’ti vadanti, ye tassa gāmassa āsannavihāre sabhāgabhikkhū, te vattabbā ‘‘imesaṃ bhikkhūnaṃ anāgatadivase tumhe bhuñjathā’’ti, salākā pana devasikaṃ pāpetabbā. Tā ca kho pana ghaṇṭipaharaṇamattena vā pacchicālanamattena vā pāpitā na honti, pacchiṃ pana gahetvā salākā pīṭhake ākiritabbā, pacchi pana mukhavaṭṭiyaṃ na gahetabbā. Sace hi tattha ahi vā vicchiko vā bhaveyya, dukkhaṃ uppādeyya, tasmā heṭṭhā gahetvā pacchiṃ parammukhaṃ katvā salākā ākiritabbā ‘‘sacepi sappo bhavissati, ettova palāyissatī’’ti. Evaṃ salākā ākiritvā gāmādivasena pubbe vuttanayeneva gāhetabbā.

Apica ekaṃ mahātherassa pāpetvā ‘‘avasesā mayhaṃ pāpuṇantī’’ti attano pāpetvā vattaṃ katvā cetiyaṃ vanditvā vitakkamāḷake ṭhitehi bhikkhūhi ‘‘pāpitā, āvuso, salākā’’ti vutte ‘‘āma, bhante, tumhe gatagatagāme salākabhattaṃ gaṇhathā’’ti vattabbaṃ. Evañhi pāpitāpi supāpitāva honti. Bhikkhū sabbarattiṃ dhammassavanatthaṃ aññaṃ vihāraṃ gacchantā ‘‘mayaṃ tattha dānaṃ aggahetvāva amhākaṃ gocaragāme piṇḍāya caritvā āgamissāmā’’ti salākā aggahetvāva gatā vihāre therassa pattaṃ salākabhattaṃ bhuñjituṃ āgacchanti, vaṭṭati. Atha mahātheropi ‘‘ahaṃ idha kiṃ karomī’’ti tehiyeva saddhiṃ gacchati, tehi gatavihāre abhuñjitvāva gocaragāmaṃ anuppattehi ‘‘detha, bhante, patte, salākayāguādīni āharissāmā’’ti vutte pattā na dātabbā. Kasmā, bhante, na dethāti. Vihāraṭṭhakaṃ bhattaṃ vihāre vutthānaṃ pāpuṇāti, mayaṃ aññavihāre vutthāti. ‘‘Detha, bhante, na mayaṃ vihāre pālikāya dema, tumhākaṃ dema, gaṇhatha amhākaṃ bhikkha’’nti vutte pana vaṭṭati.

Salākabhattakathā niṭṭhitā.

213.Pakkhikādīsu pana yaṃ abhilakkhitesu cātuddasī pañcadasī pañcamī aṭṭhamīti imesu pakkhesu kammappasutehi uposathaṃ kātuṃ satikaraṇatthāya dīyati, taṃ pakkhikaṃ nāma. Taṃ salākabhattagatikameva hoti, gāhetvā bhuñjitabbaṃ. Sace salākabhattampi pakkhikabhattampi bahuṃ sabbesaṃ vinivijjhitvā gacchati, dvepi bhattāni visuṃ visuṃ gāhetabbāni. Sace bhikkhusaṅgho mahā, pakkhikaṃ gāhetvā tassa ṭhitikāya salākabhattaṃ gāhetabbaṃ, salākabhattaṃ vā gāhāpetvā tassa ṭhitikāya pakkhikaṃ gāhetabbaṃ. Yesaṃ na pāpuṇāti, te piṇḍāya carissanti. Sace dvepi bhattāni bahūni, bhikkhū mandā, salākabhattaṃ nāma devasikaṃ labbhati, tasmā taṃ ṭhapetvā ‘‘pakkhikaṃ, āvuso, bhuñjathā’’ti pakkhikameva dātabbaṃ. Pakkhikaṃ paṇītaṃ denti, visuṃ ṭhitikā kātabbā, ‘‘sve pakkho’’ti ajja pakkhikaṃ na gāhetabbaṃ. Sace pana dāyakā vadanti ‘‘svepi amhākaṃ ghare lūkhabhattaṃ bhavissati, ajjeva pakkhikabhattaṃ uddisathā’’ti, evaṃ vaṭṭati.

Uposathikaṃ nāma anvaḍḍhamāse uposathadivase uposathaṅgāni samādiyitvā yaṃ attanā bhuñjati, tadeva dīyati. Pāṭipadikaṃ nāma ‘‘uposathe bahū saddhā pasannā bhikkhūnaṃ sakkāraṃ karonti, pāṭipade pana bhikkhū kilamanti, pāṭipade dinnaṃ dubbhikkhadānasadisaṃ mahapphalaṃ hoti, uposathakammena vā parisuddhasīlānaṃ dutiyadivase dinnaṃ mahapphalaṃ hotī’’ti sallakkhetvā pāṭipade dīyamānakadānaṃ. Tampi ubhayaṃ salākabhattagatikameva. Iti imāni sattapi bhattāni piṇḍapātikānaṃ na vaṭṭanti, dhutaṅgabhedaṃ karontiyeva.

214. Aparānipi cīvarakkhandhake (mahāva. 350) visākhāya varaṃ yācitvā dinnāni āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattanti cattāri bhattāni pāḷiyaṃ āgatāneva. Tattha āgantukānaṃ dinnaṃ bhattaṃ āgantukabhattaṃ. Esa nayo sesesu. Sace panettha āgantukabhattānipi āgantukāpi bahū honti, sabbesaṃ ekekaṃ gāhetabbaṃ. Bhattesu appahontesu ṭhitikāya gāhetabbaṃ. Eko āgantuko paṭhamameva āgantvā sabbaṃ āgantukabhattaṃ attano gāhetvā nisīdati, sabbaṃ tasseva hoti. Pacchā āgatehi āgantukehi tena dinnāni paribhuñjitabbāni. Tenapi ekaṃ attano gahetvā sesāni dātabbāni. Ayaṃ uḷāratā. Sace pana paṭhamaṃ āgantvāpi attano aggahetvā tuṇhībhūto nisīdati, pacchā āgatehi saddhiṃ paṭipāṭiyā gaṇhitabbaṃ. Sace niccaṃ āgantukā āgacchanti, āgatadivaseyeva bhuñjitabbaṃ. Antarantarā ce āgacchanti, dve tīṇi divasāni bhuñjitabbaṃ. Mahāpaccariyaṃ pana ‘‘satta divasāni bhuñjituṃ vaṭṭatī’’ti vuttaṃ. Āvāsiko katthaci gantvā āgato, tenapi āgantukabhattaṃ bhuñjitabbaṃ. Sace pana taṃ vihāre nibandhāpitaṃ hoti, vihāre gāhetabbaṃ. Atha vihāro dūre hoti, āsanasālāya nibandhāpitaṃ, āsanasālāya gāhetabbaṃ. Sace pana dāyakā ‘‘āgantukesu asati āvāsikāpi bhuñjantū’’ti vadanti, vaṭṭati, avutte pana na vaṭṭati.

Gamikabhattepi ayameva kathāmaggo. Ayaṃ pana viseso – āgantuko āgantukabhattameva labhati, gamiko āgantukabhattampi gamikabhattampi. Āvāsikopi pakkamitukāmo gamiko hoti, gamikabhattaṃ labhati. Yathā pana āgantukabhattaṃ, evamidaṃ dve tīṇi vā satta vā divasāni na labhati. ‘‘Gamissāmī’’ti bhuttopi taṃ divasaṃ kenaci kāraṇena na gato, punadivasepi bhuñjituṃ vaṭṭati saussāhattā. ‘‘Gamissāmī’’ti bhuttassa corā vā panthaṃ rundhanti, udakaṃ vā devo vā vassati, sattho vā na gacchati, saussāhena bhuñjitabbaṃ. ‘‘Ete upaddave olokentena dve tayo divase bhuñjituṃ vaṭṭatī’’ti mahāpaccariyaṃ vuttaṃ. ‘‘Gamissāmi gamissāmī’’ti pana lesaṃ oḍḍetvā bhuñjituṃ na labhati.

Gilānabhattampi sace sabbesaṃ gilānānaṃ pahoti, taṃ sabbesaṃ dātabbaṃ. No ce, ṭhitikaṃ katvā gāhetabbaṃ. Eko gilāno arogarūpo sakkoti antogāmaṃ gantuṃ, eko na sakkoti, ayaṃ mahāgilāno nāma, etassa gilānabhattaṃ dātabbaṃ. Dve mahāgilānā, eko lābhī abhiññāto bahuṃ khādanīyabhojanīyaṃ labhati, eko anātho appalābhatāya antogāmaṃ pavisati, etassa gilānabhattaṃ dātabbaṃ. Gilānabhatte divasaparicchedo natthi, yāva rogo na vūpasammati, sappāyabhojanaṃ abhuñjanto na yāpeti, tāva bhuñjitabbaṃ. Yadā pana missakayāguṃ vā missakabhattaṃ vā bhuttassapi rogo na kuppati, tato paṭṭhāya na bhuñjitabbaṃ.

Gilānupaṭṭhākabhattampi yaṃ sabbesaṃ pahoti, taṃ sabbesaṃ dātabbaṃ. No ce pahoti, ṭhitikaṃ katvā gāhetabbaṃ. Idampi dvīsu gilānesu mahāgilānupaṭṭhākassa gāhetabbaṃ, dvīsu mahāgilānesu anāthagilānupaṭṭhākassa. Yaṃ kulaṃ gilānabhattampi deti gilānupaṭṭhākabhattampi, tattha yassa gilānassa gilānabhattaṃ pāpuṇāti, tadupaṭṭhākassapi tattheva gāhetabbaṃ. Gilānupaṭṭhākabhattepi divasaparicchedo natthi, yāva gilāno labhati, tāvassa upaṭṭhākopi labhatīti. Imāni cattāri bhattāni sace evaṃ dinnāni honti ‘‘āgantukagamikagilānagilānupaṭṭhākā mama bhikkhaṃ gaṇhantū’’ti, piṇḍapātikānampi vaṭṭati. Sace pana ‘‘āgantukādīnaṃ catunnaṃ bhattaṃ nibandhāpemi, mama bhattaṃ gaṇhantū’’ti evaṃ dinnāni honti, piṇḍapātikānaṃ na vaṭṭati.

215. Aparānipi dhurabhattaṃ kuṭibhattaṃ vārakabhattanti tīṇi bhattāni. Tattha dhurabhattanti niccabhattaṃ vuccati, taṃ duvidhaṃ saṅghikañca puggalikañca. Tattha yaṃ ‘‘saṅghassa dhurabhattaṃ demā’’ti nibandhāpitaṃ, taṃ salākabhattagatikaṃ. ‘‘Mama nibaddhabhikkhaṃ gaṇhantū’’ti vatvā dinnaṃ pana piṇḍapātikānampi vaṭṭati. Puggalikepi ‘‘tumhākaṃ dhurabhattaṃ dammī’’ti vutte piṇḍapātiko ce, na vaṭṭati, ‘‘mama nibaddhabhikkhaṃ gaṇhathā’’ti vutte pana vaṭṭati, sāditabbaṃ. Sace pacchā katipāhe vītivatte ‘‘dhurabhattaṃ gaṇhathā’’ti vadati, mūle suṭṭhu sampaṭicchitattā vaṭṭati.

Kuṭibhattaṃ nāma yaṃ saṅghassa āvāsaṃ kāretvā ‘‘amhākaṃ senāsanavāsino amhākaṃyeva bhattaṃ gaṇhantū’’ti evaṃ nibandhāpitaṃ, taṃ salākabhattagatikameva hoti, gāhetvā bhuñjitabbaṃ. ‘‘Amhākaṃ senāsanavāsino amhākaṃyeva bhikkhaṃ gaṇhantū’’ti vutte pana piṇḍapātikānampi vaṭṭati. Yaṃ pana puggale pasīditvā tassa āvāsaṃ katvā ‘‘tumhākaṃ demā’’ti dinnaṃ, taṃ tasseva hoti, tasmiṃ katthaci gate nissitakehi bhuñjitabbaṃ.

Vārakabhattaṃ nāma dubbhikkhasamaye ‘‘vārena bhikkhū jaggissāmā’’ti dhuragehato paṭṭhāya dinnaṃ, tampi bhikkhāvacanena dinnaṃ piṇḍapātikānaṃ vaṭṭati, ‘‘vārakabhatta’’nti vutte pana salākabhattagatikaṃ hoti. Sace taṇḍulādīni pesenti ‘‘sāmaṇerā pacitvā dentū’’ti, piṇḍapātikānaṃ vaṭṭati. Iti imāni ca tīṇi, āgantukabhattādīni ca cattārīti satta, tāni saṅghabhattādīhi saha cuddasa bhattāni honti.

216. Aṭṭhakathāyaṃ pana vihārabhattaṃ aṭṭhakabhattaṃ catukkabhattaṃ guḷhakabhattanti aññānipi cattāri bhattāni vuttāni. Tattha vihārabhattaṃ nāma vihāre tatruppādabhattaṃ, taṃ saṅghabhattena saṅgahitaṃ. Taṃ pana tissamahāvihāracittalapabbatādīsu paṭisambhidāppattehi khīṇāsavehi yathā piṇḍapātikānampi sakkā honti paribhuñjituṃ, tathā paṭiggahitattā tādisesu ṭhānesu piṇḍapātikānampi vaṭṭati. ‘‘Aṭṭhannaṃ bhikkhūnaṃ dema, catunnaṃ demā’’ti evaṃ dinnaṃ pana aṭṭhakabhattañceva catukkabhattañca, tampi bhikkhāvacanena dinnaṃ piṇḍapātikānaṃ vaṭṭati. Mahābhisaṅkhārena atirasakapūvena pattaṃ thaketvā dinnaṃ guḷhakabhattaṃ nāma. Imāni tīṇi salākabhattagatikāneva. Aparampi guḷhakabhattaṃ nāma atthi, idhekacce manussā mahādhammassavanañca vihārapūjañca kāretvā ‘‘sakalasaṅghassa dātuṃ na sakkoma, dve tīṇi bhikkhusatāni amhākaṃ bhikkhaṃ gaṇhantū’’ti bhikkhuparicchedajānanatthaṃ guḷhake denti, idaṃ piṇḍapātikānampi vaṭṭati.

Piṇḍapātabhājanīyaṃ niṭṭhitaṃ.

217.Gilānapaccayabhājanīyaṃ pana evaṃ veditabbaṃ (cūḷava. aṭṭha. 325 pakkhikabhattādikathā) – sappiādīsu bhesajjesu rājarājamahāmattā sappissa tāva kumbhasatampi kumbhasahassampi vihāraṃ pesenti, ghaṇṭiṃ paharitvā therāsanato paṭṭhāya gahitabhājanaṃ pūretvā dātabbaṃ, piṇḍapātikānampi vaṭṭati. Sace alasajātikā mahātherā pacchā āgacchanti, ‘‘bhante, vīsativassānaṃ dīyati, tumhākaṃ ṭhitikā atikkantā’’ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ. ‘‘Asukavihāre bahu sappi uppanna’’nti sutvā yojanantaravihāratopi bhikkhū āgacchanti, sampattasampattānampi ṭhitaṭṭhānato paṭṭhāya dātabbaṃ. Asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbameva. ‘‘Bahiupacārasīmāya ṭhitānaṃ dethā’’ti vadanti, na dātabbaṃ. Sace pana upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre antovihāreyeva vā honti, parisavasena vaḍḍhitā nāma sīmā hoti, tasmā dātabbā. Saṅghanavakassa dinnepi pacchā āgatānaṃ dātabbameva. Dutiyabhāge pana therāsanaṃ āruḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena dātabbaṃ. Antoupacārasīmaṃ pavisitvā yattha katthaci dinnaṃ hoti, sabbaṃ sannipātaṭṭhāneyeva bhājetabbaṃ.

Yasmiṃ vihāre dasa bhikkhū, daseva ca sappikumbhā dīyanti, ekekakumbhavasena bhājetabbaṃ. Eko sappikumbho hoti, dasabhikkhūhi bhājetvā gahetabbaṃ. Sace ‘‘yathāṭhitaṃyeva amhākaṃ pāpuṇātī’’ti gaṇhanti, duggahitaṃ, taṃ gatagataṭṭhāne saṅghikameva hoti. Kumbhaṃ pana āvajjetvā thālake thokaṃ sappiṃ katvā ‘‘idaṃ mahātherassa pāpuṇāti, avasesaṃ amhākaṃ pāpuṇātī’’ti vatvā tampi kumbheyeva ākiritvā yathicchitaṃ gahetvā gantabbaṃ. Sace thinaṃ sappi hoti, lekhaṃ katvā ‘‘lekhato parabhāgo mahātherassa pāpuṇāti, avasesaṃ amhāka’’nti gahitampi suggahitaṃ. Vuttaparicchedato ūnādhikesu bhikkhūsu sappikumbhesu ca eteneva upāyena bhājetabbaṃ. Sace paneko bhikkhu, eko kumbho hoti, ghaṇṭiṃ paharitvā ‘‘ayaṃ mayhaṃ pāpuṇātī’’tipi gahetuṃ vaṭṭati. ‘‘Ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti, ayaṃ dutiyabhāgo’’ti evaṃ thokaṃ thokampi pāpetuṃ vaṭṭati. Esa nayo navanītādīsupi . Yasmiṃ pana vippasannatilatelādimhi lekhā na santiṭṭhati, taṃ uddharitvā bhājetabbaṃ. Siṅgiveramaricādibhesajjampi avasesapattathālakādisamaṇaparikkhāropi sabbo vuttānurūpeneva nayena suṭṭhu sallakkhetvā bhājetabboti. Ayaṃ gilānapaccayabhājanīyakathā.

218. Idāni senāsanaggāhe vinicchayo veditabbo (cūḷava. aṭṭha. 318) – ayaṃ senāsanaggāho nāma duvidho hoti utukāle ca vassāvāse ca. Tattha utukāle tāva keci āgantukā bhikkhū purebhattaṃ āgacchanti, keci pacchābhattaṃ paṭhamayāmaṃ majjhimayāmaṃ pacchimayāmaṃ vā. Ye yadā āgacchanti, tesaṃ tadāva bhikkhū uṭṭhāpetvā senāsanaṃ dātabbaṃ, akālo nāma natthi. Senāsanapaññāpakena pana paṇḍitena bhavitabbaṃ, ekaṃ vā dve vā mañcaṭṭhānāni ṭhapetabbāni. Sace vikāle eko vā dve vā therā āgacchanti, te vattabbā ‘‘bhante, ādito paṭṭhāya vuṭṭhāpiyamāne sabbepi bhikkhū ubbhaṇḍikā bhavissanti, tumhe amhākaṃ vasanaṭṭhāne vasathā’’ti.

Bahūsu pana āgatesu vuṭṭhāpetvā paṭipāṭiyā dātabbaṃ. Sace ekekaṃ pariveṇaṃ pahoti, ekekaṃ pariveṇaṃ dātabbaṃ. Tattha aggisālādīghasālāmaṇḍalamāḷādayo sabbepi tasseva pāpuṇanti. Evaṃ appahonte pāsādaggena dātabbaṃ, pāsādesu appahontesu ovarakaggena dātabbaṃ, ovarakesu appahontesu seyyaggena dātabbaṃ, seyyaggesu appahontesu mañcaṭṭhānena dātabbaṃ, mañcaṭṭhāne appahonte ekapīṭhakaṭṭhānavasena dātabbaṃ, bhikkhuno pana ṭhitokāsamattaṃ na gāhetabbaṃ. Etañhi senāsanaṃ nāma na hoti. Pīṭhakaṭṭhāne pana appahonte ekaṃ mañcaṭṭhānaṃ vā ekaṃ pīṭhaṭṭhānaṃ vā ‘‘vārena vārena, bhante, vissamathā’’ti tiṇṇaṃ janānaṃ dātabbaṃ. Na hi sakkā sītasamaye sabbarattiṃ ajjhokāseva vasituṃ. Mahātherena paṭhamayāmaṃ vissamitvā nikkhamitvā dutiyattherassa vattabbaṃ ‘‘āvuso idha pavisāhī’’ti. Sace mahāthero niddāgaruko hoti, kālaṃ na jānāti, ukkāsitvā dvāraṃ ākoṭetvā ‘‘bhante kālo jāto, sītaṃ anudahatī’’ti vattabbaṃ. Tena nikkhamitvā okāso dātabbo, adātuṃ na labhati. Dutiyattherenapi majjhimayāmaṃ vissamitvā purimanayeneva itarassa dātabbaṃ. Niddāgaruko vuttanayeneva vuṭṭhāpetabbo. Evaṃ ekarattiṃ ekamañcaṭṭhānaṃ tiṇṇaṃ dātabbaṃ. Jambudīpe pana ekacce bhikkhū ‘‘senāsanaṃ nāma mañcaṭṭhānaṃ vā pīṭhaṭṭhānaṃ vā kiñcideva kassaci sappāyaṃ hoti, kassaci asappāya’’nti āgantukā hontu vā mā vā, devasikaṃ senāsanaṃ gāhenti. Ayaṃ utukāle senāsanaggāho nāma.

219.Vassāvāse pana atthi āgantukavattaṃ, atthi āvāsikavattaṃ. Āgantukena tāva sakaṭṭhānaṃ muñcitvā aññattha gantvā vasitukāmena vassūpanāyikadivasameva tattha na gantabbaṃ. Vasanaṭṭhānaṃ vā hi tatra sambādhaṃ bhaveyya, bhikkhācāro vā na sampajjeyya, tena na phāsukaṃ vihareyya, tasmā ‘‘idāni māsamattena vassūpanāyikā bhavissatī’’ti taṃ vihāraṃ pavisitabbaṃ. Tattha māsamattaṃ vasanto sace uddesatthiko, uddesasampattiṃ sallakkhetvā, sace kammaṭṭhāniko, kammaṭṭhānasappāyataṃ sallakkhetvā, sace paccayatthiko, paccayalābhaṃ sallakkhetvā antovasse sukhaṃ vasissati. Sakaṭṭhānato ca tattha gacchantena na gocaragāmo ghaṭṭetabbo. Na tattha manussā vattabbā ‘‘tumhe nissāya salākabhattādīni vā yāgukhajjakādīni vā vassāvāsikaṃ vā natthi, ayaṃ cetiyassa parikkhāro, ayaṃ uposathāgārassa, idaṃ tāḷañceva sūci ca, sampaṭicchatha tumhākaṃ vihāra’’nti. Senāsanaṃ pana jaggitvā dārubhaṇḍamattikābhaṇḍāni paṭisāmetvā gamikavattaṃ pūretvā gantabbaṃ.

Evaṃ gacchantenapi daharehi pattacīvarabhaṇḍikāyo ukkhipāpetvā telanāḷikattaradaṇḍādīni gāhetvā chattaṃ paggayha attānaṃ dassentena gāmadvāreneva na gantabbaṃ, paṭicchannena aṭavimaggena gantabbaṃ. Aṭavimagge asati gumbādīni maddantena na gantabbaṃ, gamikavattaṃ pana pūretvā vitakkaṃ chinditvā suddhacittena gamanavatteneva gantabbaṃ. Sace pana gāmadvārena maggo hoti, gacchantañca naṃ saparivāraṃ disvā manussā ‘‘amhākaṃ thero viyā’’ti upadhāvitvā ‘‘kuhiṃ, bhante, sabbaparikkhāre gahetvā gacchathā’’ti vadanti, tesu ce eko evaṃ vadati ‘‘vassūpanāyikakālo nāmāyaṃ, yattha antovassenibaddhabhikkhācāro bhaṇḍapaṭicchādanañca labbhati, tattha bhikkhū gacchantī’’ti, tassa ce sutvā te manussā ‘‘bhante, imasmimpi gāme jano bhuñjati ceva nivāseti ca, mā aññattha gacchathā’’ti vatvā mittāmacce pakkositvā sabbe sammantayitvā vihāre nibaddhavattañca salākabhattādīni ca vassāvāsikañca ṭhapetvā ‘‘idheva, bhante, vasathā’’ti yācanti, sabbesaṃ sādituṃ vaṭṭati. Sabbañcetaṃ kappiyañceva anavajjañca. Kurundiyaṃ pana ‘‘kuhiṃ gacchathāti vutte ‘asukaṭṭhāna’nti vatvā ‘kasmā tattha gacchathā’ti vutte ‘kāraṇaṃ ācikkhitabba’’’nti vuttaṃ. Ubhayampi panetaṃ suddhacittattāva anavajjaṃ. Idaṃ āgantukavattaṃ nāma.

Idaṃ pana āvāsikavattaṃ. Paṭikacceva hi āvāsikehi vihāro jaggitabbo, khaṇḍaphullapaṭisaṅkharaṇaparibhaṇḍāni kātabbāni, rattiṭṭhānadivāṭṭhānavaccakuṭipassāvaṭṭhānāni padhānagharavihāramaggoti imāni sabbāni paṭijaggitabbāni. Cetiye sudhākammaṃ muṇḍavedikāya telamakkhanaṃ mañcapīṭhajaggananti idampi sabbaṃ kātabbaṃ ‘‘vassaṃ vasitukāmā āgantvā uddesaparipucchākammaṭṭhānānuyogādīni karontā sukhaṃ vasissantī’’ti. Kataparikammehi āsāḷhījuṇhapañcamito paṭṭhāya vassāvāsikaṃ pucchitabbaṃ. Kattha pucchitabbaṃ? Yato pakatiyā labbhati. Yehi pana na dinnapubbaṃ, te pucchituṃ na vaṭṭati. Kasmā pucchitabbaṃ? Kadāci hi manussā denti, kadāci dubbhikkhādīhi upaddutā na denti, tattha ye na dassanti, te apucchitvā vassāvāsike gāhite gāhitabhikkhūnaṃ lābhantarāyo hoti, tasmā pucchitvāva gāhetabbaṃ.

Pucchantena ‘‘tumhākaṃ vassāvāsikaṃ gāhaṇakālo upakaṭṭho’’ti vattabbaṃ. Sace vadanti ‘‘bhante, imaṃ saṃvaccharaṃ chātakādīhi upaddutamha, na sakkoma dātu’’nti vā ‘‘yaṃ pubbe dema, tato ūnataraṃ dassāmā’’ti vā ‘‘idāni kappāso sulabho, yaṃ pubbe dema, tato bahutaraṃ dassāmā’’ti vā, taṃ sallakkhetvā tadanurūpena nayena tesaṃ senāsane bhikkhūnaṃ vassāvāsikaṃ gāhetabbaṃ. Sace manussā vadanti ‘‘yassa amhākaṃ vassāvāsikaṃ pāpuṇāti, so temāsaṃ pānīyaṃ upaṭṭhāpetu, vihāramaggaṃ jaggatu, cetiyaṅgaṇabodhiyaṅgaṇāni jaggatu, bodhirukkhe udakaṃ āsiñcatū’’ti, yassa taṃ pāpuṇāti, tassa ācikkhitabbaṃ. Yo pana gāmo paṭikkamma yojanadviyojanantare hoti, tatra ce kulāni upanikkhepaṃ ṭhapetvā pahāre vassāvāsikaṃ dentiyeva, tāni kulāni āpucchitvāpi tesaṃ senāsane vattaṃ katvā vasantassa vassāvāsitaṃ gāhetabbaṃ. Sace pana tesaṃ senāsane paṃsukūliko vasati, āgatañca taṃ disvā ‘‘tumhākaṃ vassāvāsikaṃ demā’’ti vadanti, tena saṅghassa ācikkhitabbaṃ. Sace tāni kulāni saṅghassa dātuṃ na icchanti, ‘‘tumhākaṃyeva demā’’ti vadanti, sabhāgo bhikkhu ‘‘vattaṃ katvā gaṇhāhī’’ti vattabbo. Paṃsukūlikassa panetaṃ na vaṭṭati. Iti saddhādeyyadāyakamanussā pucchitabbā.

Tatruppāde pana kappiyakārakā pucchitabbā. Kathaṃ pucchitabbā? Kiṃ, āvuso, saṅghassa bhaṇḍapaṭicchādanaṃ bhavissatīti? Sace vadanti ‘‘bhavissati, bhante, ekekassa navahatthasāṭakaṃ dassāma, vassāvāsikaṃ gāhethā’’ti, gāhetabbaṃ. Sacepi vadanti ‘‘sāṭakā natthi, vatthu pana atthi, gāhetha, bhante’’ti, vatthumhi santepi gāhetuṃ vaṭṭatiyeva. Kappiyakārakānañhi hatthe ‘‘kappiyabhaṇḍaṃ paribhuñjathā’’ti dinnavatthuto yaṃ yaṃ kappiyaṃ, sabbaṃ paribhuñjituṃ anuññātaṃ. Yaṃ panettha piṇḍapātatthāya gilānapaccayatthāya ca uddissa dinnaṃ, taṃ cīvare upanāmentehi saṅghasuṭṭhutāya apaloketvā upanāmetabbaṃ, senāsanatthāya pana uddissa dinnaṃ garubhaṇḍaṃ hoti. Cīvaravaseneva pana catupaccayavasena vā dinnaṃ cīvare upanāmentānaṃ apalokanakammakiccaṃ natthi. Apalokanakammaṃ karontehi ca puggalavaseneva kātabbaṃ, saṅghavasena na kātabbaṃ. Jātarūparajatavasenapi āmakadhaññavasena vā apalokanakammaṃ na vaṭṭati, kappiyabhaṇḍavasena cīvarataṇḍulādivaseneva ca vaṭṭati. Taṃ pana evaṃ kattabbaṃ ‘‘idāni subhikkhaṃ sulabhapiṇḍaṃ, bhikkhū cīvarena kilamanti, ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccatī’’ti, ‘‘gilānapaccayo sulabho, gilāno vā natthi, ettakaṃ nāma taṇḍulabhāgaṃ bhikkhūnaṃ cīvaraṃ kātuṃ ruccatī’’ti.

Evaṃ cīvarapaccayaṃ sallakkhetvā senāsanassa kāle ghosite sannipatite saṅghe senāsanaggāhako sammannitabbo. Sammannantena ca dve sammannitabbāti vuttaṃ. Evañhi navako vuḍḍhassa, vuḍḍho ca navakassa gāhessatīti. Mahante pana mahāvihārasadise vihāre tayo cattāro janā sammannitabbā. Kurundiyaṃ pana ‘‘aṭṭhapi soḷasapi jane sammannituṃ vaṭṭatī’’ti vuttaṃ. Tesaṃ sammuti kammavācāyapi apalokanenapi vaṭṭatiyeva. Tehi sammatehi bhikkhūhi senāsanaṃ sallakkhetabbaṃ. Cetiyagharaṃ bodhigharaṃ āsanagharaṃ sammuñjaniaṭṭo dāruaṭṭo vaccakuṭi iṭṭhakasālā vaḍḍhakisālā dvārakoṭṭhako pānīyamāḷo maggo pokkharaṇīti etāni hi asenāsanāni, vihāro aḍḍhayogo pāsādo hammiyaṃ guhā maṇḍapo rukkhamūlaṃ veḷugumboti imāni senāsanāni, tāni gāhetabbāni.

220. Gāhentena ca ‘‘anujānāmi, bhikkhave, paṭhamaṃ bhikkhū gaṇetuṃ, bhikkhū gaṇetvā seyyā gaṇetuṃ, seyyā gaṇetvā seyyaggena gāhetu’’nti(cūḷava. 318) ādivacanato paṭhamaṃ vihāre bhikkhū gaṇetvā mañcaṭṭhānāni gaṇetabbāni, tato ekekaṃ mañcaṭṭhānaṃ ekekassa bhikkhuno gāhetabbaṃ. Sace mañcaṭṭhānāni atirekāni honti, vihāraggena gāhetabbaṃ. Sace vihārāpi atirekā honti, pariveṇaggena gāhetabbaṃ. Pariveṇesupi atirekesu puna aparopi bhāgo dātabbo. Atimandesu hi bhikkhūsu ekekassa bhikkhuno dve tīṇi pariveṇāni dātabbāni. Gahite pana dutiyabhāge añño bhikkhu āgacchati, na attano aruciyā so bhāgo tassa dātabbo. Sace pana yena gahito, so attano ruciyā taṃ dutiyabhāgaṃ vā paṭhamabhāgaṃ vā deti, vaṭṭati.

‘‘Na, bhikkhave, nissīme ṭhitassa senāsanaṃ gāhetabbaṃ, yo gāheyya, āpatti dukkaṭassā’’ti (cūḷava. 318) vacanato upacārasīdhato bahi ṭhitassa na gāhetabbaṃ, antoupacārasīmāya pana dūre ṭhitassapi labbhatiyeva.

‘‘Anujānāmi, bhikkhave, gilānassa patirūpaṃ seyyaṃ dātu’’nti (cūḷava. 316) vacanato yo (cūḷava. aṭṭha. 316) kāsasāsabhagandarātisārādīhi gilāno hoti, kheḷamallakavaccakapālādīni ṭhapetabbāni honti, kuṭṭhī vā hoti, senāsanaṃ dūseti, evarūpassa heṭṭhāpāsādapaṇṇasālādīsu aññataraṃ ekamantaṃ senāsanaṃ dātabbaṃ. Yasmiṃ vasante senāsanaṃ na dussati, tassa varaseyyāpi dātabbāva. Yopi sinehapānavirecananatthukammādīsu yaṃ kiñci bhesajjaṃ karoti, sabbo so gilānoyeva. Tassapi sallakkhetvā patirūpaṃ senāsanaṃ dātabbaṃ.

‘‘Na, bhikkhave, ekena dve paṭibāhetabbā, yo paṭibāheyya, āpatti dukkaṭassā’’ti (cūḷava. 319) vacanato ekena dve senāsanāni na gahetabbāni. Sacepi gaṇheyya, pacchimena gahaṇena purimaggahaṇaṃ paṭippassambhati. Gahaṇena hi gahaṇaṃ paṭippassambhati, gahaṇena ālayo paṭippassambhati, ālayena gahaṇaṃ paṭippassambhati, ālayena ālayo paṭippassambhati. Kathaṃ? Idhekacco (cūḷava. aṭṭha. 319) vassūpanāyikadivase ekasmiṃ vihāre senāsanaṃ gahetvā sāmantavihāraṃ gantvā tatrāpi gaṇhāti, tassa iminā gahaṇena purimaggahaṇaṃ paṭippassambhati. Aparo ‘‘idha vasissāmī’’ti ālayamattaṃ katvā sāmantavihāraṃ gantvā tattha senāsanaṃ gaṇhāti, tassa iminā gahaṇeneva purimo ālayo paṭippassambhati. Eko ‘‘idha vasissāmī’’ti senāsanaṃ vā gahetvā ālayaṃ vā katvā sāmantavihāraṃ gantvā ‘‘idheva dāni vasissāmī’’ti ālayaṃ karoti, iccassa ālayena vā gahaṇaṃ, ālayena vā ālayo paṭippassambhati, sabbattha pacchime gahaṇe vā ālaye vā tiṭṭhati. Yo pana ekasmiṃ vihāre senāsanaṃ gahetvā ‘‘aññasmiṃ vihāre vasissāmī’’ti gacchati, tassa upacārasīmātikkame senāsanaggāho paṭippassambhati. Yadi pana ‘‘tattha phāsu bhavissati, vasissāmi, no ce, āgamissāmī’’ti gantvā aphāsukabhāvaṃ ñatvā pacchā vā gacchati, vaṭṭati.

Senāsanaggāhakena ca senāsanaṃ gāhetvā vassāvāsikaṃ gāhetabbaṃ. Gāhentena sace saṅghiko ca saddhādeyyo cāti dve cīvarapaccayā honti, tesu yaṃ bhikkhū paṭhamaṃ gahituṃ icchanti, taṃ gahetvā tassa ṭhitikato paṭṭhāya itaro gāhetabbo. ‘‘Sace bhikkhūnaṃ appatāya pariveṇaggena senāsane gāhiyamāne ekaṃ pariveṇaṃ mahālābhaṃ hoti, dasa vā dvādasa vā cīvarāni labhanti, taṃ vijaṭetvā aññesu alābhakesu āvāsesu pakkhipitvā aññesampi bhikkhūnaṃ gāhetabba’’nti mahāsumatthero āha. Mahāpadumatthero panāha ‘‘na evaṃ kātabbaṃ. Manussā hi attano āvāsapaṭijagganatthāya paccayaṃ denti, tasmā aññehi bhikkhūhi tattha pavisitabba’’nti.

221. Sace panettha mahāthero paṭikkosati ‘‘mā, āvuso, evaṃ gāhetha, bhagavato anusiṭṭhiṃ karotha. Vuttañhetaṃ bhagavatā ‘‘anujānāmi, bhikkhave, pariveṇaggena gāhetu’’nti (cūḷava. 318). Tassa paṭikkosanāya aṭṭhatvā ‘‘bhante, bhikkhū bahū, paccayo mando, saṅgahaṃ kātuṃ vaṭṭatī’’ti saññāpetvā gāhetabbameva. Gāhentena ca sammatena bhikkhunā mahātherassa santikaṃ gantvā evaṃ vattabbaṃ ‘‘bhante, tumhākaṃ senāsanaṃ pāpuṇāti, paccayaṃ dhārethā’’ti. Asukakulassa paccayo asukasenāsanañca mayhaṃ pāpuṇāti, āvusoti. Pāpuṇāti bhante, gaṇhatha nanti. Gaṇhāmi, āvusoti. Gahitaṃ hoti. ‘‘Sace pana ‘gahitaṃ vo, bhante’ti vutte ‘gahitaṃ me’ti vā, ‘gaṇhissatha, bhante’ti vutte ‘gaṇhissāmī’ti vā vadati, aggahitaṃ hotī’’ti mahāsumatthero āha. Mahāpadumatthero panāha ‘‘atītānāgatavacanaṃ vā hotu vattamānavacanaṃ vā, satuppādamattaṃ ālayakaraṇamattameva cettha pamāṇaṃ, tasmā gahitameva hotī’’ti.

Yopi paṃsukūliko bhikkhu senāsanaṃ gahetvā paccayaṃ vissajjeti, ayampi na aññasmiṃ āvāse pakkhipitabbo, tasmiṃyeva pariveṇe aggisālāya vā dīghasālāya vā rukkhamūle vā aññassa gāhetuṃ vaṭṭati. Paṃsukūliko ‘‘vasāmī’’ti senāsanaṃ jaggissati, itaro ‘‘paccayaṃ gaṇhāmī’’ti evaṃ dvīhi kāraṇehi senāsanaṃ sujaggitataraṃ bhavissati. Mahāpaccariyaṃ pana vuttaṃ ‘‘paṃsukūlike vāsatthāya senāsanaṃ gaṇhante senāsanaggāhakena vattabbaṃ, ‘bhante idha paccayo atthi, so kiṃ kātabbo’ti. Tena ‘heṭṭhā aññaṃ gāhāpehī’ti vattabbo. Sace pana kiñci avatvāva vasati, vuṭṭhavassassa ca pādamūle ṭhapetvā sāṭakaṃ denti, vaṭṭati. Atha ‘vassāvāsikaṃ demā’ti vadanti, tasmiṃ senāsane vassaṃvuṭṭhabhikkhūnaṃ pāpuṇātī’’ti. Yesaṃ pana senāsanaṃ natthi, kevalaṃ paccayameva denti, tesaṃ paccayaṃ avassāvāsikasenāsane gāhetuṃ vaṭṭati. Manussā thūpaṃ katvā vassāvāsikaṃ gāhāpenti. Thūpo nāma asenāsanaṃ, tassa samīpe rukkhe vā maṇḍape vā upanibandhitvā gāhetabbaṃ. Tena bhikkhunā cetiyaṃ jaggitabbaṃ. Bodhirukkhabodhigharaāsanagharasammuñjaniaṭṭadāruaṭṭavaccakuṭidvārakoṭṭhakapānīyakuṭipānīyamāḷakadantakaṭṭhamāḷakesupi eseva nayo. Bhojanasālā pana senāsanameva, tasmā taṃ ekassa vā bahūnaṃ vā paricchinditvā gāhetuṃ vaṭṭatīti sabbamidaṃ vitthārena mahāpaccariyaṃ vuttaṃ.

Senāsanaggāhakena pana pāṭipadaaruṇato paṭṭhāya yāva puna aruṇaṃ na bhijjati, tāva gāhetabbaṃ. Idañhi senāsanaggāhassa khettaṃ. Sace pātova gābhite senāsane añño vitakkacāriko bhikkhu āgantvā senāsanaṃ yācati, ‘‘gahitaṃ, bhante, senāsanaṃ, vassūpagato saṅgho, ramaṇīyo vihāro, rukkhamūlādīsu yattha icchatha, tattha vasathā’’ti vattabbo. Pacchimavassūpanāyikadivase pana sace kālaṃ ghosetvā sannipatite saṅghe koci dasahatthaṃ vatthaṃ āharitvā vassāvāsikaṃ deti, āgantuko ce bhikkhu saṅghatthero hoti, tassa dātabbaṃ. Navako ce hoti, sammatena bhikkhunā saṅghatthero vattabbo ‘‘sace, bhante, icchatha, paṭhamabhāgaṃ muñcitvā idaṃ vatthaṃ gaṇhathā’’ti, amuñcantassa na dātabbaṃ. Sace pana pubbe gāhitaṃ muñcitvā gaṇhāti, dātabbaṃ. Eteneva upāyena dutiyattherato paṭṭhāya parivattetvā pattaṭṭhāneva āgantukassa dātabbaṃ. Sace pana paṭhamavassūpagatā dve tīṇi cattāri pañca vā vatthāni alatthuṃ, laddhaṃ laddhaṃ eteneva upāyena vissajjāpetvā yāva āgantukassa samakaṃ hoti, tāva dātabbaṃ. Tena samake laddhe avasiṭṭho anubhāgo therāsane dātabbo. Paccuppanne lābhe sati ṭhitikāya gāhetuṃ katikaṃ kātuṃ vaṭṭati.

Sace dubbhikkhaṃ hoti, dvīsupi vassūpanāyikāsu vassūpagatā bhikkhū bhikkhāya kilamantā ‘‘āvuso, idha vasantā sabbeva kilamāma, sādhu vata dve bhāgā homa, yesaṃ ñātipavāritaṭṭhānāni atthi, te tattha vasitvā pavāraṇāya āgantvā attano pattaṃ vassāvāsikaṃ gaṇhantū’’ti vadanti, tesu ye tattha vasitvā pavāraṇāya āgacchanti, tesaṃ apaloketvā vassāvāsikaṃ dātabbaṃ. Sādiyantāpi hi teneva vassāvāsikassa sāmino, khīyantāpi ca āvāsikā neva adātuṃ labhanti. Kurundiyaṃ pana vuttaṃ ‘‘katikavattaṃ kātabbaṃ ‘sabbesaṃ no idha yāgubhattaṃ nappahoti, sabhāgaṭṭhāne vasitvā āgacchatha, tumhākaṃ pattaṃ vassāvāsikaṃ labhissathā’ti. Tañce eko paṭibāhati, supaṭibāhitaṃ. No ce paṭibāhati, katikā sukatā. Pacchā tesaṃ tattha vasitvā āgatānaṃ apaloketvā dātabbaṃ, apalokanakāle paṭibāhituṃ na labbhatī’’ti. Punapi vuttaṃ ‘‘sace vassūpagatesu ekaccānaṃ vassāvāsike apāpuṇante bhikkhū katikaṃ karonti ‘chinnavassānaṃ vassāvāsikañca idāni uppajjanakavassāvāsikañca imesaṃ dātuṃ ruccatī’ti, evaṃ katikāya katāya gāhitasadisameva hoti, uppannuppannaṃ tesameva dātabba’’nti. Temāsaṃ pānīyaṃ upaṭṭhāpetvā vihāramaggacetiyaṅgaṇabodhiyaṅgaṇāni jaggitvā bodhirukkhe udakaṃ siñcitvā pakkantopi vibbhantopi vassāvāsikaṃ labhatiyeva. Bhatiniviṭṭhañhi tena kataṃ, saṅghikaṃ pana apalokanakammaṃ katvā gāhitaṃ antovasse vibbhantopi labhateva, paccayavasena gāhitaṃ pana na labhatīti vadanti.

Sace vuṭṭhavasso disaṃgamiko bhikkhu āvāsikassa hatthato kiñcideva kappiyabhaṇḍaṃ gahetvā ‘‘asukakule mayhaṃ vassāvāsikaṃ pattaṃ, taṃ gaṇhathā’’ti vatvā gataṭṭhāne vibbhamati, vassāvāsikaṃ saṅghikaṃ hoti. Sace pana manusse sammukhā sampaṭicchāpetvā gacchati, labhati. ‘‘Idaṃ vassāvāsikaṃ amhākaṃ senāsane vutthabhikkhuno demā’’ti vutte yassa gāhitaṃ, tasseva hoti. Sace pana senāsanasāmikassa piyakamyatāya puttadhītādayo bahūni vatthāni āharitvā ‘‘amhākaṃ senāsane demā’’ti denti, tattha vassūpagatassa ekameva vatthaṃ dātabbaṃ, sesāni saṅghikāni honti. Vassāvāsikaṭhitikāya gāhetabbāni, ṭhitikāya asati therāsanato paṭṭhāya gāhetabbāni. Senāsane vassūpagataṃ bhikkhuṃ nissāya uppannena cittappasādena bahūni vatthāni āharitvā ‘‘senāsanassa demā’’ti dinnesupi eseva nayo. Sace pana pādamūle ṭhapetvā ‘‘etassa bhikkhuno demā’’ti vadanti, tasseva honti.

Ekassa gehe dve vassāvāsikāni, paṭhamabhāgo sāmaṇerassa gāhito hoti, dutiyo therāsane. So ekaṃ dasahatthaṃ, ekaṃ aṭṭhahatthaṃ sāṭakaṃ peseti ‘‘vassāvāsikaṃ pattabhikkhūnaṃ dethā’’ti, vicinitvā varabhāgaṃ sāmaṇerassa datvā anubhāgo therāsane dātabbo . Sace pana ubhopi gharaṃ netvā bhojetvā sayameva pādamūle ṭhapeti, yaṃ yassa dinnaṃ, tadeva tassa hoti. Ito paraṃ mahāpaccariyaṃ āgatanayo hoti – ekassa ghare daharasāmaṇerassa vassāvāsikaṃ pāpuṇāti, so ce pucchati ‘‘amhākaṃ vassāvāsikaṃ kassa patta’’nti, ‘‘sāmaṇerassā’’ti avatvā ‘‘dānakāle jānissasī’’ti vatvā dānadivase ekaṃ mahātheraṃ pesetvā nīharāpetabbaṃ. Sace yassa vassāvāsikaṃ pattaṃ, so vibbhamati vā kālaṃ vā karoti, manussā ce pucchanti ‘‘kassa amhākaṃ vassāvāsikaṃ patta’’nti, tesaṃ yathābhūtaṃ ācikkhitabbaṃ. Sace te vadanti ‘‘tumhākaṃ demā’’ti, tassa bhikkhuno pāpuṇāti. Atha saṅghassa vā gaṇassa vā denti, saṅghassa vā gaṇassa vā pāpuṇāti. Sace vassūpagatā suddhapaṃsukūlikāyeva honti, ānetvā dinnaṃ vassāvāsikaṃ senāsanaparikkhāraṃ vā katvā ṭhapetabbaṃ, bimbohanādīni vā kātabbānīti.

Ayaṃ tāva antovasse vassūpanāyikadivasavasena

Senāsanaggāhakathā.

222. Ayamaparopi utukāle antarāmuttako nāma senāsanaggāho veditabbo. Divasavasena hi tividho senāsanaggāho purimako pacchimako antarāmuttakoti. Vuttañhetaṃ –

‘‘Tayome, bhikkhave, senāsanaggāhā, purimako pacchimako antarāmuttako. Aparajjugatāya āsāḷhiyā purimako gāhetabbo, māsagatāya āsāḷhiyā pacchimako gāhetabbo, aparajjugatāya pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo’’ti (mahāva. 318).

Etesu (cūḷava. aṭṭha. 318) tīsu senāsanaggāhesu purimako pacchimako cāti ime dve gāhā thāvarā, antarāmuttako pana senāsanapaṭijagganatthaṃ bhagavatā anuññāto. Tathā hi ekasmiṃ vihāre mahālābhaṃ senāsanaṃ hoti, senāsanasāmikā vassūpagataṃ bhikkhuṃ sabbapaccayehi sakkaccaṃ upaṭṭhahitvā pavāretvā gamanakāle bahuṃ samaṇaparikkhāraṃ denti, mahātherā dūratova āgantvā vassūpanāyikadivase taṃ gahetvā phāsuṃ vasitvā vuṭṭhavassā lābhaṃ gaṇhitvā pakkamanti. Āvāsikā ‘‘mayaṃ etthuppannaṃ lābhaṃ na labhāma, niccaṃ āgantukamahātherāva labhanti, teyeva naṃ āgantvā paṭijaggissantī’’ti palujjantampi na olokenti. Bhagavā tassa paṭijagganatthaṃ ‘‘aparajjugatāya pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo’’ti āha.

Taṃ gāhentena saṅghatthero vattabbo ‘‘bhante, antarāmuttakasenāsanaṃ gaṇhathā’’ti. Sace gaṇhāti , dātabbaṃ. No ce, eteneva upāyena anutheraṃ ādiṃ katvā yo gaṇhāti, tassa antamaso sāmaṇerassapi dātabbaṃ. Tena taṃ senāsanaṃ aṭṭha māse paṭijaggitabbaṃ, chadanabhittibhūmīsu yaṃ kiñci khaṇḍaṃ vā phullaṃ vā hoti, taṃ sabbaṃ paṭisaṅkharitabbaṃ. Uddesaparipucchādīhi divasaṃ khepetvā rattiṃ tattha vasituṃ vaṭṭati, rattiṃ pariveṇe vasitvā tattha divasaṃ khepetumpi vaṭṭati, rattindivaṃ tattheva vasitumpi vaṭṭati, utukāle āgatānaṃ vuḍḍhānaṃ na paṭibāhitabbaṃ. Vassūpanāyikadivase pana sampatte sace saṅghatthero ‘‘mayhaṃ idaṃ pana senāsanaṃ dethā’’ti vadati, na labhati. ‘‘Bhante, idaṃ antarāmuttakaṃ gahetvā ekena bhikkhunā paṭijaggita’’nti vatvā na dātabbaṃ, aṭṭha māse paṭijaggitabhikkhusseva gāhitaṃ hoti. Yasmiṃ pana senāsane ekasaṃvacchare dvikkhattuṃ paccaye denti chamāsaccayena chamāsaccayena, taṃ antarāmuttakaṃ na gāhetabbaṃ. Yasmiṃ vā tikkhattuṃ denti catumāsaccayena catumāsaccayena, yasmiṃ vā catukkhattuṃ denti temāsaccayena temāsaccayena, taṃ antarāmuttakaṃ na gāhetabbaṃ. Paccayeneva hi taṃ paṭijagganaṃ labhissati. Yasmiṃ pana ekasaṃvacchare sakideva bahū paccaye denti, etaṃ antarāmuttakaṃ gāhetabbanti.

223. ‘‘Anujānāmi, bhikkhave, akataṃ vā vihāraṃ vippakataṃ vā navakammaṃ dātuṃ, khuddake vihāre kammaṃ oloketvā chappañcavassikaṃ navakammaṃ dātuṃ, aḍḍhayoge kammaṃ oloketvā sattaṭṭhavassikaṃ navakammaṃ dātuṃ, mahallake vihāre pāsāde vā kammaṃ oloketvā dasadvādasavassikaṃ navakammaṃ dātu’’nti (cūḷava. 323) vacanato akataṃ vippakataṃ vā senāsanaṃ ekassa bhikkhuno apalokanena vā kammavācāya vā sāvetvā navakammaṃ katvā vasituṃ yathāvuttakālaparicchedavasena dātabbaṃ. Navakammiko bhikkhu antovasse taṃ āvāsaṃ labhati, utukāle paṭibāhituṃ na labhati. Laddhanavakammena pana bhikkhunā vāsipharasunikhādanādīni gahetvā sayaṃ na kātabbaṃ, katākataṃ jānitabbaṃ. Sace so āvāso jīrati, āvāsasāmikassa vā tassa vaṃse uppannassa vā kassaci kathetabbaṃ ‘‘āvāso te nassati, jaggatha etaṃ āvāsa’’nti. Sace so na sakkoti, bhikkhūhi ñātīhi vā upaṭṭhākehi vā samādāpetvā jaggitabbo. Sace tepi na sakkonti, saṅghikena paccayena jaggitabbo, tasmimpi asati ekaṃ āvāsaṃ vissajjetvā avasesā jaggitabbā, bahū vissajjetvā ekaṃ saṇṭhapetumpi vaṭṭatiyeva.

Dubbhikkhe bhikkhūsu pakkantesu sabbe āvāsā nassanti, tasmā ekaṃ vā dve vā tayo vā āvāse vissajjetvā tato yāgubhattacīvarādīni paribhuñjantehi sesāvāsā jaggitabbāyeva.

Kurundiyaṃ pana vuttaṃ ‘‘saṅghike paccaye asati eko bhikkhu ‘tuyhaṃ ekamañcaṭṭhānaṃ gahetvā jaggāhī’ti vattabbo. Sace bahutaraṃ icchati, tibhāgaṃ vā upaḍḍhabhāgaṃ vā datvāpi jaggāpetabbaṃ. Atha thambhamattamevettha avasiṭṭhaṃ, bahukammaṃ kātabbanti na icchati, ‘tuyhaṃ puggalikameva katvā jaggāhī’ti dātabbaṃ. Evampi hi ‘saṅghassa bhaṇḍakaṭhapanaṭṭhānañca navakānañca vasanaṭṭhānaṃ labhissatī’ti jaggāpetabbo. Evaṃ jaggito pana tasmiṃ jīvante puggaliko hoti, mate saṅghikova. Sace saddhivihārikānaṃ dātukāmo hoti, kammaṃ oloketvā tibhāgaṃ vā upaḍḍhaṃ vā puggalikaṃ katvā jaggāpetabbo. Evañhi saddhivihārikānaṃ dātuṃ labhati. Evaṃ jagganake pana asati ekaṃ āvāsaṃ vissajjetvātiādinā nayena jaggāpetabbo’’ti vuttaṃ. Idampi ca aññaṃ tattheva vuttaṃ.

Dve bhikkhū saṅghikabhūmiṃ gahetvā sodhetvā saṅghikasenāsanaṃ karonti, yena sā bhūmi paṭhamaṃ gahitā, so sāmī. Ubhopi puggalikaṃ karonti, soyeva sāmī. So saṅghikaṃ karoti, itaro puggalikaṃ karoti, aññaṃ ce bahu senāsanaṭṭhānaṃ atthi, puggalikaṃ karontopi na vāretabbo. Aññasmiṃ pana tādise patirūpe ṭhāne asati taṃ paṭibāhitvā saṅghikaṃ karonteneva kātabbaṃ. Yaṃ pana tassa tattha vayakammaṃ kataṃ, taṃ dātabbaṃ. Sace pana katāvāse vā āvāsakaraṇaṭṭhāne vā chāyūpagaphalūpagā rukkhā honti, apaloketvā hāretabbā. Puggalikā ce honti, sāmikā āpucchitabbā. No ce denti, yāvatatiyakaṃ āpucchitvā ‘‘rukkhaagghanakamūlaṃ dassāmā’’ti hāretabbā.

224. Yo pana saṅghikaṃ vallimattampi aggahetvā āharimena upakaraṇena saṅghikāya bhūmiyā puggalikavihāraṃ kāreti, upaḍḍhaṃ saṅghikaṃ hoti, upaḍḍhaṃ puggalikaṃ. Pāsādo ce hoti, heṭṭhāpāsādo saṅghiko, upari puggaliko. Sace yo heṭṭhāpāsādaṃ icchati, heṭṭhāpāsādaṃ tassa hoti. Atha heṭṭhā ca upari ca icchati, ubhayattha upaḍḍhaṃ labhati. Dve senāsanāni kāreti, ekaṃ saṅghikaṃ, ekaṃ puggalikaṃ. Sace vihāre uṭṭhitena dabbasambhārena kāreti, tibhāgaṃ labhati. Sace akataṭṭhāne cayaṃ vā pamukhaṃ vā karoti bahikuṭṭe, upaḍḍhaṃ saṅghassa, upaḍḍhaṃ tassa. Atha mahantaṃ visamaṃ pūretvā apade padaṃ dassetvā kataṃ hoti, anissaro tattha saṅgho.

Sace bhikkhu saṅghikavihārato gopānasiādīni gahetvā aññasmiṃ saṅghikāvāse yojeti, suyojitāni. Puggalikāvāse yojentehi pana mūlaṃ vā dātabbaṃ, paṭipākatikaṃ vā kātabbaṃ. Chaḍḍitavihārato mañcapīṭhādīni theyyacittena gaṇhanto uddhāreyeva bhaṇḍagghena kāretabbo. ‘‘Puna āvāsikakāle dassāmī’’ti gahetvā saṅghikaparibhogena paribhuñjantassa naṭṭhaṃ sunaṭṭhaṃ, jiṇṇaṃ sujiṇṇaṃ. Arogaṃ ce, pākatikaṃ kātabbaṃ, puggalikaparibhogena paribhuñjantassa naṭṭhaṃ vā jiṇṇaṃ vā gīvā hoti. Tato dvāravātapānādīni saṅghikāvāse vā puggalikāvāse vā yojitāni, paṭidātabbāniyeva. Sace koci saṅghiko vihāro undriyati, yaṃ tattha mañcapīṭhādikaṃ, taṃ guttatthāya aññatra harituṃ vaṭṭati. Tasmā aññatra haritvā saṅghikaparibhogena paribhuñjantassa naṭṭhaṃ sunaṭṭhaṃ, jiṇṇaṃ sujiṇṇaṃ. Sace arogaṃ, tasmiṃ vihāre paṭisaṅkhate puna pākatikaṃ kātabbaṃ. Puggalikaparibhogena paribhuñjato naṭṭhaṃ vā jiṇṇaṃ vā gīvā hoti, tasmiṃ paṭisaṅkhate dātabbameva. Ayaṃ senāsanaggāhakathā.

225. Ayaṃ panettha catupaccayasādhāraṇakathā (cūḷava. aṭṭha. 325 pakkhikabhattādikathā) – sammatena appamattakavissajjakena bhikkhunā cīvarakammaṃ karontassa ‘‘sūciṃ dehī’’ti vadato ekā dīghā, ekā rassāti dve sūciyo dātabbā. ‘‘Avibhattaṃ saṅghikabhaṇḍa’’nti pucchitabbakiccaṃ natthi. Pipphalatthikassa eko pipphalako, kantāraṃ paṭipajjitukāmassa upāhanayugaḷaṃ, kāyabandhanatthikassa kāyabandhanaṃ, ‘‘aṃsabaddhako me jiṇṇo’’ti āgatassa aṃsabaddhako, parissāvanatthikassa parissāvanaṃ dātabbaṃ, dhammakaraṇatthikassa dhammakaraṇo. Sace paṭṭako na hoti, dhammakaraṇo paṭṭakena saddhiṃ dātabbo. ‘‘Āgantukapattaṃ āropessāmī’’ti yācantassa kusiyā ca aḍḍhakusiyā ca pahonakaṃ dātabbaṃ. ‘‘Maṇḍalaṃ nappahotī’’ti āgatassa maṇḍalaṃ ekaṃ dātabbaṃ, aḍḍhamaṇḍalāni dve dātabbāni, dve maṇḍalāni yācantassa na dātabbāni. Anuvātaparibhaṇḍatthikassa ekassa cīvarassa pahonakaṃ dātabbaṃ, sappinavanītādiatthikassa gilānassa ekaṃ bhesajjaṃ nāḷimattaṃ katvā tato tatiyakoṭṭhāso dātabbo. Evaṃ tīṇi divasāni datvā nāḷiyā paripuṇṇāya catutthadivasato paṭṭhāya saṅghaṃ āpucchitvā dātabbaṃ, guḷapiṇḍepi ekadivasaṃ tatiyabhāgo dātabbo. Evaṃ tīhi divasehi niṭṭhite piṇḍe tato paraṃ saṅghaṃ āpucchitvā dātabbaṃ. Sammannitvā ṭhapitayāgubhājakādīhi ca bhājanīyaṭṭhānaṃ āgatamanussānaṃ anāpucchitvāva upaḍḍhabhāgo dātabbo. Asammatehi pana apaloketvā dātabboti.

Saṅghassa santakaṃ sammatena vā āṇattehi vā ārāmikādīhi dīyamānaṃ, gihīnañca santakaṃ sāmikena vā āṇattena vā dīyamānaṃ ‘‘aparassa bhāgaṃ dehī’’ti asantaṃ puggalaṃ vatvā gaṇhato bhaṇḍādeyyaṃ. Aññena dīyamānaṃ gaṇhanto bhaṇḍagghena kāretabbo. Asammatena vā anāṇattena vā dīyamāne ‘‘aparampi bhāgaṃ dehī’’ti vatvā vā kūṭavassāni gaṇetvā vā gaṇhanto uddhāreyeva bhaṇḍagghena kāretabbo. Itarehi dīyamānaṃ evaṃ gaṇhato bhaṇḍādeyyaṃ sāmikena pana ‘‘imassa dehī’’ti dāpitaṃ vā sayaṃ dinnaṃ vā sudinnanti ayaṃ sabbaṭṭhakathāvinicchayato sāro.

Piṇḍāya paviṭṭhassapi odanapaṭivīso antoupacārasīmāyaṃ ṭhitasseva gahetuṃ vaṭṭati. Yadi pana dāyakā ‘‘bahiupacārasīmaṭṭhānampi, bhante, gaṇhatha, āgantvā paribhuñjissantī’’ti vadanti, evaṃ antogāmaṭṭhānampi gahetuṃ vaṭṭati.

Pāḷiṃ aṭṭhakathañceva, oloketvā vicakkhaṇo;

Saṅghike paccaye evaṃ, appamattova bhājayeti.

Iti pāḷimuttakavinayavinicchayasaṅgahe sabbākārato

Catupaccayabhājanīyavinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app