24. Sīmāvinicchayakathā

156.Sīmāti ettha (kaṅkhā. aṭṭha. nidānavaṇṇanā) sīmā nāmesā baddhasīmā abaddhasīmāti duvidhā hoti. Tattha ekādasa vipattisīmāyo atikkamitvā tividhasampattiyuttā nimittena nimittaṃ bandhitvā sammatā sīmā baddhasīmā nāma. Atikhuddakā, atimahatī, khaṇḍanimittā, chāyānimittā, animittā, bahisīme ṭhitasammatā, nadiyā sammatā, samudde sammatā, jātassare sammatā, sīmāya sīmaṃ sambhindantena sammatā, sīmāya sīmaṃ ajjhottharantena sammatāti imehi ekādasahi ākārehi sīmato kammāni vipajjantīti vacanato etā vipattisīmāyo nāma.

Tattha atikhuddakā nāma yattha ekavīsati bhikkhū nisīdituṃ na sakkonti. Atimahatī nāma yā kesaggamattenapi tiyojanaṃ atikkamitvā sammatā. Khaṇḍanimittā nāma aghaṭitanimittā vuccati. Puratthimāya disāya nimittaṃ kittetvā anukkamena dakkhiṇāya disāya pacchimāya uttarāya disāya kittetvā puna puratthimāya disāya pubbakittitaṃ paṭikittetvā ṭhapetuṃ vaṭṭati, evaṃ akhaṇḍanimittā hoti. Sace pana anukkamena āharitvā uttarāya disāya nimittaṃ kittetvā tattheva ṭhapeti, khaṇḍanimittā hoti. Aparāpi khaṇḍanimittā nāma yā animittupagaṃ tacasārarukkhaṃ vā khāṇukaṃ vā paṃsupuñjaṃ vā vālukapuñjaṃ vā aññataraṃ antarā ekanimittaṃ katvā sammatā. Chāyānimittā nāma pabbatachāyādīnaṃ yaṃ kiñci chāyaṃ nimittaṃ katvā sammatā. Animittā nāma sabbena sabbaṃ nimittāni akittetvā sammatā. Bahisīme ṭhitasammatā nāma nimittāni kittetvā nimittānaṃ bahi ṭhitena sammatā. Nadiyā, samudde, jātassare sammatā nāma etesu nadiādīsu sammatā. Sā hi evaṃ sammatāpi ‘‘sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo’’ti (mahāva. 147) vacanato asammatāva hoti. Sīmāya sīmaṃ sambhindantena sammatā (mahāva. aṭṭha. 148) nāma attano sīmāya paresaṃ sīmaṃ sambhindantena sammatā. Sace hi porāṇakassa vihārassa puratthimāya disāya ambo ceva jambu cāti dve rukkhā aññamaññaṃ saṃsaṭṭhaviṭapā honti, tesu ambassa pacchimadisābhāge jambu, vihārasīmā ca jambuṃ antokatvā ambaṃ kittetvā baddhā hoti. Atha pacchā tassa vihārassa puratthimāya disāya vihāre kate sīmaṃ bandhantā bhikkhū taṃ ambaṃ antokatvā jambuṃ kittetvā bandhanti , sīmāya sīmaṃ sambhinnā hoti. Tasmā sace paṭhamataraṃ katassa vihārassa sīmā asammatā hoti, sīmāya upacāro ṭhapetabbo. Sace sammatā hoti, pacchimakoṭiyā hatthamattā sīmantarikā ṭhapetabbā. Kurundiyaṃ ‘‘vidatthimattampi’’, mahāpaccariyaṃ ‘‘caturaṅgulamattampi vaṭṭatī’’ti vuttaṃ. Ekarukkhopi ca dvinnaṃ sīmānaṃ nimittaṃ hoti. So pana vaḍḍhanto sīmasaṅkaraṃ karoti, tasmā na kātabbo. Sīmāya sīmaṃ ajjhottharantena sammatā nāma attano sīmāya paresaṃ sīmaṃ ajjhottharantena sammatā. Sace hi paresaṃ baddhasīmaṃ sakalaṃ vā tassā padesaṃ vā antokatvā attano sīmaṃ sammannanti, sīmāya sīmaṃ ajjhottharitā nāma hoti. Bhikkhunīnaṃ pana sīmaṃ ajjhottharitvā antopi bhikkhūnaṃ sīmaṃ sammannituṃ vaṭṭati. Bhikkhunīnampi bhikkhūnaṃ sīmāya eseva nayo. Na hi te aññamaññassa kamme gaṇapūrakā honti, na kammavācaṃ vaggaṃ karonti. Iti imā ekādasa vipattisīmāyo atikkamitvā sīmā sammannitabbā.

157.Tividhasampattiyuttā nāma nimittasampattiyā parisasampattiyā kammavācāsampattiyā ca yuttā. Tattha nimittasampattiyā yuttā nāma pabbatanimittaṃ pāsāṇanimittaṃ vananimittaṃ rukkhanimittaṃ magganimittaṃ vammikanimittaṃ nadīnimittaṃ udakanimittanti evaṃ vuttesu aṭṭhasu nimittesu tasmiṃ tasmiṃ disābhāge yathāladdhāni nimittupagāni nimittāni ‘‘puratthimāya disāya kiṃ nimittaṃ. Pabbato, bhante. Eso pabbato nimitta’’ntiādinā nayena sammā kittetvā sammatā.

Tatrāyaṃ vinicchayo (mahāva. aṭṭha. 138) – vinayadharena pucchitabbaṃ ‘‘puratthimāya disāya kiṃ nimitta’’nti? ‘‘Pabbato, bhante’’ti. Idaṃ pana upasampanno vā ācikkhatu anupasampanno vā, vaṭṭatiyeva. Puna vinayadharena ‘‘eso pabbato nimitta’’nti evaṃ nimittaṃ kittetabbaṃ, ‘‘etaṃ pabbataṃ nimittaṃ karoma, karissāma, nimittaṃ kato, nimittaṃ hotu, hoti, bhavissatī’’ti evaṃ pana kittetuṃ na vaṭṭati. Pāsāṇādīsupi eseva nayo. Puratthimāya disāya, puratthimāya anudisāya, dakkhiṇāya disāya, dakkhiṇāya anudisāya, pacchimāya disāya, pacchimāya anudisāya, uttarāya disāya, uttarāya anudisāya kiṃ nimittaṃ? Udakaṃ, bhante. Etaṃ udakaṃ nimittanti kittetabbaṃ. Ettha pana aṭṭhapetvā puna ‘‘puratthimāya disāya kiṃ nimittaṃ? Pabbato, bhante. Eso pabbato nimitta’’nti evaṃ paṭhamaṃ kittitanimittaṃ kittetvāva ṭhapetabbaṃ. Evañhi nimittena nimittaṃ ghaṭitaṃ hoti, nimittāni sakiṃ kittitānipi kittitāneva honti. Andhakaṭṭhakathāyaṃ pana ‘‘tikkhattuṃ sīmamaṇḍalaṃ bandhantena nimittaṃ kittetabba’’nti vuttaṃ.

158. Idāni nimittupagāni pabbatādīni veditabbāni – tividho pabbato suddhapaṃsupabbato suddhapāsāṇapabbato ubhayamissakoti. So tividhopi vaṭṭati, vālikarāsi pana na vaṭṭati. Itaropi hatthippamāṇato omakataro na vaṭṭati, hatthippamāṇato paṭṭhāya sineruppamāṇopi vaṭṭati. Sace catūsu disāsu cattāro tīsu vā tayo pabbatā honti , catūhi vā tīhi vā pabbatanimittehi sammannitumpi vaṭṭati, dvīhi pana nimittehi ekena vā sammannituṃ na vaṭṭati. Ito paresu pāsāṇanimittādīsupi eseva nayo. Tasmā pabbatanimittaṃ karontena pucchitabbaṃ ‘‘ekābaddho, na ekābaddho’’ti. Sace ekābaddho hoti, na kātabbo. Tañhi catūsu vā aṭṭhasu vā disāsu kittentenapi ekameva nimittaṃ kittitaṃ hoti, tasmā yo evaṃ cakkasaṇṭhānena vihārampi parikkhipitvā ṭhito pabbato, taṃ ekadisāya kittetvā aññāsu disāsu taṃ bahiddhā katvā anto aññāni nimittāni kittetabbāni. Sace pabbatassa tatiyabhāgaṃ vā upaḍḍhaṃ vā antosīmāya kattukāmā honti, pabbataṃ akittetvā yattakaṃ padesaṃ anto kattukāmā, tassa parato tasmiṃyeva pabbate jātarukkhavammikādīsu aññataraṃ nimittaṃ kittetabbaṃ. Sace ekayojanadviyojanappamāṇaṃ sabbaṃ pabbataṃ anto kattukāmā honti, pabbatassa parato bhūmiyaṃ jātarukkhavammikādīni nimittāni kittetabbāni.

Pāsāṇanimitte ayaguḷopi pāsāṇasaṅkhyameva gacchati, tasmā yo koci pāsāṇo vaṭṭati. Pamāṇato pana hatthippamāṇo pabbatasaṅkhyaṃ gato, tasmā so na vaṭṭati, mahāgoṇamahāmahiṃsappamāṇo pana vaṭṭati. Heṭṭhimaparicchedena dvattiṃsapalaguḷapiṇḍappamāṇo vaṭṭati, tato khuddakataro iṭṭhakā vā mahantīpi na vaṭṭati, animittupagapāsāṇānaṃ rāsipi na vaṭṭati, pageva paṃsuvālukarāsi. Bhūmisamo khalamaṇḍalasadiso piṭṭhipāsāṇo vā bhūmito khāṇuko viya uṭṭhitapāsāṇo vā hoti, sopi pamāṇupago ce, vaṭṭati. Piṭṭhipāsāṇo atimahantopi pāsāṇasaṅkhyameva gacchati, tasmā sace mahato piṭṭhipāsāṇassa ekappadesaṃ antosīmāya kattukāmā honti, taṃ akittetvā tassupari añño pāsāṇo kittetabbo. Sace piṭṭhipāsāṇupari vihāraṃ karonti, vihāramajjhena vā piṭṭhipāsāṇo vinivijjhitvā gacchati, evarūpo piṭṭhipāsāṇo na vaṭṭati. Sace hi taṃ kittenti, nimittassa upari vihāro hoti, nimittañca nāma bahisīmāya hoti, vihāropi bahisīmāyaṃ āpajjati. Vihāraṃ parikkhipitvā ṭhitapiṭṭhipāsāṇo ekattha kittetvā aññattha na kittetabbo.

Vananimitte tiṇavanaṃ vā tacasāratālanāḷikerādirukkhavanaṃ vā na vaṭṭati, antosārānaṃ pana sākasālādīnaṃ antosāramissakānaṃ vā rukkhānaṃ vanaṃ vaṭṭati, tañca kho heṭṭhimaparicchedena catupañcarukkhamattampi, tato oraṃ na vaṭṭati, paraṃ yojanasatikampi vaṭṭati. Sace pana vanamajjhe vihāraṃ karonti, vanaṃ na kittetabbaṃ. Ekadesaṃ antosīmāya kātukāmehipi vanaṃ akittetvā tattha rukkhapāsāṇādayo kittetabbā. Vihāraṃ parikkhipitvā ṭhitavanaṃ ekattha kittetvā aññattha na kittetabbaṃ.

Rukkhanimitte tacasāro tālanāḷikerādirukkho na vaṭṭati, antosāro jīvamānako antamaso ubbedhato aṭṭhaṅgulo pariṇāhato sūcidaṇḍakappamāṇopi vaṭṭati. Tato oraṃ na vaṭṭati, paraṃ dvādasayojano suppatiṭṭhitanigrodhopi vaṭṭati. Vaṃsanaḷakasarāvādīsu bījaṃ ropetvā vaḍḍhāpito pamāṇupagopi na vaṭṭati, tato apanetvā pana taṃ khaṇampi bhūmiyaṃ ropetvā koṭṭhakaṃ katvā udakaṃ āsiñcitvā kittetuṃ vaṭṭati. Navamūlasākhāniggamanaṃ akāraṇaṃ, khandhaṃ chinditvā ropite pana etaṃ yujjati. Kittentena ca ‘‘rukkho’’tipi vattuṃ vaṭṭati ‘‘sākarukkho’’tipi ‘‘sālarukkho’’tipi. Ekābaddhaṃ pana suppatiṭṭhitanigrodhasadisaṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati.

Magganimitte araññakhettanadītaḷākamaggādayo na vaṭṭanti, jaṅghamaggo vā sakaṭamaggo vā vaṭṭati. Yo nibbijjhitvā dve tīṇi gāmantarāni gacchati, yo pana jaṅghamaggasakaṭamaggato okkamitvā puna sakaṭamaggameva otarati, ye vā jaṅghamaggasakaṭamaggā avaḷañjā, te na vaṭṭanti, jaṅghasatthasakaṭasatthehi vaḷañjiyamānāyeva vaṭṭanti. Sace dve maggā nikkhamitvā pacchā sakaṭadhuramiva ekībhavanti, dvedhā bhinnaṭṭhāne vā sambandhaṭṭhāne vā sakiṃ kittetvā puna na kittetabbā. Ekābaddhanimittañhetaṃ hoti. Sace vihāraṃ parikkhipitvā cattāro maggā catūsu disāsu gacchanti, majjhe ekaṃ kittetvā aparaṃ kittetuṃ na vaṭṭati. Ekābaddhanimittañhetaṃ. Koṇaṃ nibbijjhitvā gataṃ pana parabhāge kittetuṃ vaṭṭati. Vihāramajjhena nibbijjhitvā gatamaggo pana na kittetabbo, kittite nimittassa upari vihāro hoti. Sace sakaṭamaggassa antimacakkamaggaṃ nimittaṃ karonti, maggo bahisīmāya hoti, sace bāhiracakkamaggaṃ nimittaṃ karonti, bāhiracakkamaggo bahisīmāya hoti , sesaṃ antosīmaṃ bhajati. Maggaṃ kittentena ‘‘maggo pantho patho pajjo’’tiādīsu dasasu yena kenaci nāmena ca kittetuṃ vaṭṭati, parikhāsaṇṭhānena vihāraṃ parikkhipitvā gatamaggo ekattha kittetvā aññattha kittetuṃ na vaṭṭati.

Vammikanimitte heṭṭhimaparicchedena taṃ divasaṃ jāto aṭṭhaṅgulubbedho govisāṇappamāṇopi vammiko vaṭṭati, tato oraṃ na vaṭṭati. Paraṃ himavantapabbatasadisopi vaṭṭati, vihāraṃ parikkhipitvā ṭhitaṃ pana ekābaddhaṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati.

Nadīnimitte yassā dhammikānaṃ rājūnaṃ kāle anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhanti evaṃ deve vassante valāhakesu vigatamattesu sotaṃ pacchijjati, ayaṃ nadīsaṅkhyaṃ na gacchati. Yassā pana īdise suvuṭṭhikāle vassānassa cātumāse sotaṃ na pacchijjati, yattha titthena vā atitthena vā sikkhākaraṇīye āgatalakkhaṇena timaṇḍalaṃ paṭicchādetvā antaravāsakaṃ anukkhipitvā uttarantiyā bhikkhuniyā ekaṅguladvaṅgulamattampi antaravāsako temiyati, ayaṃ nadī sīmaṃ bandhantānaṃ nimittaṃ hoti. Bhikkhuniyā nadīpāragamanepi uposathādisaṅghakammakaraṇepi nadīpārasīmāsammannanepi ayameva nadī. Yā pana maggo viya sakaṭadhurasaṇṭhānena vā parikhāsaṇṭhānena vā vihāraṃ parikkhipitvā gatā, taṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati. Vihārassa catūsu disāsu aññamaññaṃ vinibbijjhitvā gate nadīcatukkepi eseva nayo. Asammissā nadiyo pana catassopi kittetuṃ vaṭṭati. Sace vatiṃ karonto viya rukkhapāde nikhaṇitvā vallipalālādīhi nadīsotaṃ rundhanti, udakaṃ ajjhottharitvā āvaraṇaṃ pavattatiyeva, nimittaṃ kātuṃ vaṭṭati. Yathā pana udakaṃ na pavattati, evaṃ setumhi kate apavattamānā nadīnimittaṃ kātuṃ na vaṭṭati, pavattanaṭṭhāne nadīnimittaṃ, appavattanaṭṭhāne udakanimittaṃ kātuṃ vaṭṭati. Yā pana dubbuṭṭhikāle vā gimhe vā nirudakabhāvena na pavattati, sā vaṭṭati. Mahānadito udakamātikaṃ nīharanti, sā kunnadīsadisā hutvā tīṇi sassāni sampādentī niccaṃ pavattati, kiñcāpi pavattati, nimittaṃ kātuṃ na vaṭṭati. Yā pana mūle mahānadito nīhatāpi kālantarena teneva nīhatamaggena nadiṃ bhinditvā sayaṃ gacchati, gacchantī parato susumārādisamākiṇṇā nāvādīhi sañcaritabbā nadī hoti, taṃ nimittaṃ kātuṃ vaṭṭati.

Udakanimitte nirudakaṭṭhāne nāvāya vā cāṭiādīsu vā udakaṃ pūretvā udakanimittaṃ kittetuṃ na vaṭṭati, bhūmigatameva vaṭṭati. Tañca kho appavattanaudakaṃ āvāṭapokkharaṇītaḷaākajātassaraloṇisamuddādīsu ṭhitaṃ, aṭṭhitaṃ pana oghanadīudakavāhakamātikādīsu udakaṃ na vaṭṭati . Andhakaṭṭhakathāyaṃ pana ‘‘gambhīresu āvāṭādīsu ukkhepimaṃ udakaṃ nimittaṃ na kātabba’’nti vuttaṃ, taṃ duvuttaṃ, attanomatimattameva. Ṭhitaṃ pana antamaso sūkarakhatāyapi gāmadārakānaṃ kīḷanavāpiyampi taṃ khaṇaññeva pathaviyaṃ āvāṭaṃ katvā kuṭehi āharitvā pūritaudakampi sace yāva kammavācāpariyosānā tiṭṭhati, appaṃ vā hotu bahuṃ vā, vaṭṭati. Tasmiṃ pana ṭhāne nimittasaññākaraṇatthaṃ pāsāṇavālikāpaṃsuādirāsi vā pāsāṇatthambho vā dārutthambho vā kātabbo. Taṃ kātuṃ kāretuñca bhikkhussa vaṭṭati, lābhasīmāyaṃ pana na vaṭṭati. Samānasaṃvāsakasīmā kassaci pīḷanaṃ na karoti, kevalaṃ bhikkhūnaṃ vinayakammameva sādheti, tasmā ettha vaṭṭati.

Imehi ca aṭṭhahi nimittehi asammissehipi aññamaññaṃ sammissehipi sīmā sammannituṃ vaṭṭatiyeva. Sā evaṃ sammannitvā bajjhamānā ekena dvīhi vā nimittehi abaddhā hoti, tīṇi pana ādiṃ katvā vuttappakārānaṃ nimittānaṃ satenapi baddhā hoti. Sā tīhi siṅghāṭakasaṇṭhānā hoti, catūhi caturassā vā siṅghāṭakaaḍḍhacandamudiṅgādisaṇṭhānā vā, tato adhikehi nānāsaṇṭhānā. Evaṃ vuttanayena nimittāni kittetvā sammatā ‘‘nimittasampattiyuttā’’ti veditabbā.

159.Parisasampattiyuttā nāma sabbantimena paricchedena catūhi bhikkhūhi sannipatitvā yāvatikā tasmiṃ gāmakhette baddhasīmaṃ vā nadīsamuddajātassare vā anokkamitvā ṭhitā bhikkhū, te sabbe hatthapāse vā katvā chandaṃ vā āharitvā sammatā.

160.Kammavācāsampattiyuttā nāma –

‘‘Suṇātu me, bhante, saṅgho, yāvatā samantā nimittā kittitā, yadi saṅghassa pattakallaṃ, saṅgho etehi nimittehi sīmaṃ sammanneyya samānasaṃvāsaṃ ekūposathaṃ, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, yāvatā samantā nimittā kittitā, saṅgho etehi nimittehi sīmaṃ sammannati samānasaṃvāsaṃ ekūposathaṃ, yassāyasmato khamati etehi nimittehi sīmāya sammuti samānasaṃvāsāya ekūposathāya, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Sammatā sīmā saṅghena etehi nimittehi samānasaṃvāsā ekūposathā, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 139) –

Evaṃ vuttāya parisuddhāya ñattidutiyakammavācāya sammatā. Kammavācāpariyosāne nimittānaṃ anto sīmā hoti, nimittāni sīmato bahi honti.

161. Evaṃ baddhāya ca sīmāya ticīvarena vippavāsasukhatthaṃ daḷhīkammatthañca avippavāsasammuti kātabbā. Sā pana evaṃ kattabbā –

‘‘Suṇātu me, bhante, saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā, yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya ṭhapetvā gāmañca gāmūpacārañca, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannati ṭhapetvā gāmañca gāmūpacārañca, yassāyasmato khamati etissā sīmāya ticīvarena avippavāsāya sammuti ṭhapetvā gāmañca gāmūpacārañca, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Sammatā sā sīmā saṅghena ticīvarena avippavāsā ṭhapetvā gāmañca gāmūpacārañca, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 143).

Ettha (mahāva. aṭṭha. 144) ca nigamanagarānampi gāmeneva saṅgaho veditabbo. Gāmūpacāroti parikkhittassa parikkhepo, aparikkhittassa parikkhepokāso. Imesu pana gāmagāmūpacāresu adhiṭṭhitatecīvariko bhikkhu parihāraṃ na labhati. Ayañhi avippavāsasīmā ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti vuttattā gāmañca gāmūpacārañca na ottharati, samānasaṃvāsakasīmāva ottharati. Samānasaṃvāsakasīmā cettha attano dhammatāya gacchati, avippavāsasīmā pana yattha samānasaṃvāsakasīmā, tattheva gacchati. Na hi tassā visuṃ nimittakittanaṃ atthi, tattha sace avippavāsāya sammutikāle gāmo atthi, taṃ sā na ottharati . Sace pana sammatāya sīmāya pacchā gāmo nivisati, sopi sīmasaṅkhyaṃyeva gacchati. Yathā ca pacchā niviṭṭho, evaṃ paṭhamaṃ niviṭṭhassa pacchā vaḍḍhitappadesopi sīmasaṅkhyameva gacchati. Sace sīmāsammutikāle gehāni katāni, ‘‘pavisissāmā’’ti ālayopi atthi, manussā pana appaviṭṭhā, porāṇakagāmaṃ vā sace gehameva chaḍḍetvā aññattha gatā, agāmoyeva esa, sīmā ottharati. Sace pana ekampi kulaṃ paviṭṭhaṃ vā agataṃ vā atthi, gāmoyeva, sīmā na ottharati. Ayamettha saṅkhepo.

162. Ayaṃ pana vitthāro (mahāva. aṭṭha. 138) sīmaṃ bandhitukāmena hi sāmantavihāresu bhikkhū tassa tassa vihārassa sīmāparicchedaṃ pucchitvā baddhasīmavihārānaṃ sīmāya sīmantarikaṃ, abaddhasīmavihārānaṃ sīmāya upacāraṃ ṭhapetvā disācārikabhikkhūnaṃ nissañcārasamaye sace ekasmiṃ gāmakhette sīmaṃ bandhitukāmā, ye tattha baddhasīmavihārā, tesu bhikkhūnaṃ ‘‘mayaṃ ajja sīmaṃ bandhissāma, tumhe sakasīmāya paricchedato mā nikkhamitthā’’ti pesetabbaṃ. Ye abaddhasīmavihārā, tesu bhikkhū ekajjhaṃ sannipātetabbā, chandārahānaṃ chando āharāpetabbo. ‘‘Sace aññānipi gāmakhettāni antokātukāmā, tesu gāmesu ye bhikkhū vasanti, tehipi āgantabbaṃ, anāgacchantānaṃ chando āharitabbo’’ti mahāsumatthero āha. Mahāpadumatthero pana ‘‘nānāgāmakhettāni nāma pāṭiyekkaṃ baddhasīmasadisāni, na tato chandapārisuddhi āgacchati, antonimittagatehi pana bhikkhūhi āgantabba’’nti vatvā puna āha ‘‘samānasaṃvāsakasīmāsammannanakāle āgamanampi anāgamanampi vaṭṭati, avippavāsasīmāsammannanakāle pana antonimittagatehi āgantabbaṃ, anāgacchantānaṃ chando āharitabbo’’ti.

Evaṃ sannipatitesu bhikkhūsu chandārahānaṃ chande āhaṭe tesu tesu maggesu nadītitthagāmadvārādīsu ca āgantukabhikkhūnaṃ sīghaṃ sīghaṃ hatthapāsanayanatthañceva bahisīmakaraṇatthañca ārāmike ceva samaṇuddese ca ṭhapetvā bherisaññaṃ vā saṅkhasaññaṃ vā katvā nimittakittanānantaraṃ vuttāya ‘‘suṇātu me bhante saṅgho’’tiādikāya kammavācāya sīmā bandhitabbā. Kammavācāpariyosāneyeva nimittāni bahikatvā heṭṭhā pathavīsandhārakaṃ udakapariyantaṃ katvā sīmā gatā hoti.

163. Imaṃ pana samānasaṃvāsakasīmaṃ sammannantehi pabbajjūpasampadādīnaṃ saṅghakammānaṃ sukhakaraṇatthaṃ paṭhamaṃ khaṇḍasīmā bandhitabbā. Taṃ pana bandhantehi vattaṃ jānitabbaṃ. Sace hi bodhicetiyabhattasālādīni sabbavatthūni patiṭṭhāpetvā katavihāre bandhanti, vihāramajjhe bahūnaṃ samosaraṇaṭṭhāne abandhitvā vihārapaccante vivittokāse bandhitabbā. Akatavihāre bandhantehi bodhicetiyādīnaṃ sabbavatthūnaṃ ṭhānaṃ sallakkhetvā yathā patiṭṭhitesu vatthūsu vihārapaccante vivittokāse hoti, evaṃ bandhitabbā. Sā heṭṭhimaparicchedena sace ekavīsati bhikkhū gaṇhāti, vaṭṭati, tato oraṃ na vaṭṭati, paraṃ bhikkhusahassaṃ gaṇhantīpi vaṭṭati. Taṃ bandhantehi sīmamāḷakassa samantā nimittupagā pāsāṇā ṭhapetabbā, na khaṇḍasīmāya ṭhitehi mahāsīmā bandhitabbā, na mahāsīmāya ṭhitehi khaṇḍasīmā, khaṇḍasīmāyameva pana ṭhatvā khaṇḍasīmā bandhitabbā.

Tatrāyaṃ bandhanavidhi – samantā ‘‘eso pāsāṇo nimitta’’nti evaṃ nimittāni kittetvā kammavācāya sīmā sammannitabbā. Atha tassā eva daḷhīkammatthaṃ avippavāsakammavācā kātabbā. Evañhi ‘‘sīmaṃ samūhanissāmā’’ti āgatā samūhanituṃ na sakkhissanti. Sīmaṃ sammannitvā bahi sīmantarikapāsāṇā ṭhapetabbā. Sīmantarikā pacchimakoṭiyā ekaratanappamāṇā vaṭṭati. ‘‘Vidatthippamāṇāpi vaṭṭatī’’ti kurundiyaṃ, ‘‘caturaṅgulappamāṇāpi vaṭṭatī’’ti mahāpaccariyaṃ vuttaṃ. Sace pana vihāro mahā hoti, dvepi tissopi tatuttarimpi khaṇḍasīmāyo bandhitabbā.

Evaṃ khaṇḍasīmaṃ sammannitvā mahāsīmasammutikāle khaṇḍasīmato nikkhamitvā mahāsīmāyaṃ ṭhatvā samantā anupariyāyantehi sīmantarikapāsāṇā kittetabbā, tato avasesanimittāni kittetvā hatthapāsaṃ avijahantehi kammavācāya samānasaṃvāsakasīmaṃ sammannitvā tassā daḷhīkammatthaṃ avippavāsakammavācāpi kātabbā. Evañhi ‘‘sīmaṃ samūhanissāmā’’ti āgatā samūhanituṃ na sakkhissanti. Sace pana khaṇḍasīmāya nimittāni kittetvā tato sīmantarikāya nimittāni kittetvā mahāsīmāya nimittāni kittenti, evaṃ tīsu ṭhānesu nimittāni kittetvā yaṃ sīmaṃ icchanti, taṃ paṭhamaṃ bandhituṃ vaṭṭati. Evaṃ santepi yathāvuttanayena khaṇḍasīmatova paṭṭhāya bandhitabbā. Evaṃ baddhāsu pana sīmāsu khaṇḍasīmāya ṭhitā bhikkhū mahāsīmāya kammaṃ karontānaṃ na kopenti, mahāsīmāya vā ṭhitā khaṇḍasīmāya karontānaṃ, sīmantarikāya pana ṭhitā ubhinnampi na kopenti. Gāmakhette ṭhatvā kammaṃ karontānaṃ pana sīmantarikāya ṭhitā kopenti. Sīmantarikā hi gāmakhettaṃ bhajati.

Sīmā ca nāmesā na kevalā pathavītaleyeva baddhā baddhā nāma hoti, atha kho piṭṭhipāsāṇepi kuṭigehepi leṇepi pāsādepi pabbatamatthakepi baddhā baddhāyeva hoti. Tattha piṭṭhipāsāṇe bandhantehi pāsāṇapiṭṭhiyaṃ rājiṃ vā koṭṭetvā udukkhalaṃ vā khaṇitvā nimittaṃ na kātabbaṃ, nimittupagapāsāṇe ṭhapetvā nimittāni kittetabbāni. Kammavācāpariyosāne sīmā pathavīsandhārakaṃ udakapariyantaṃ katvā otarati. Nimittapāsāṇā yathāṭhāne na tiṭṭhanti, tasmā samantato rāji vā upaṭṭhāpetabbā, catūsu vā koṇesu pāsāṇā vijjhitabbā, ‘‘ayaṃ sīmāparicchedo’’ti vatvā akkharāni vā chinditabbāni. Keci usūyakā ‘‘sīmaṃ jhāpessāmā’’ti aggiṃ denti, pāsāṇāva jhāyanti, na sīmā.

Kuṭigehepi bhittiṃ akittetvā ekavīsatiyā bhikkhūnaṃ okāsaṭṭhānaṃ antokaritvā pāsāṇanimittāni ṭhapetvā sīmā sammannitabbā, antokuṭṭameva sīmā hoti. Sace antokuṭṭe ekavīsatiyā bhikkhūnaṃ okāso natthi, pamukhe nimittapāsāṇe ṭhapetvā sammannitabbā. Sace evampi nappahoti, bahi nibbodakapatanaṭṭhānepi nimittāni ṭhapetvā sammannitabbā. Evaṃ sammatāya pana sabbaṃ kuṭigehaṃ sīmaṭṭhameva hoti.

Catubhittiyaleṇepi bandhantehi kuṭṭaṃ akittetvā pāsāṇāva kittetabbā, anto okāse asati pamukhepi nimittāni ṭhapetabbāni, evaṃ leṇassa anto ca bahi ca sīmā hoti.

Uparipāsādepi bhittiṃ akittetvā antopāsāṇe ṭhapetvā sīmā sammannitabbā. Sace nappahoti, pamukhepi pāsāṇe ṭhapetvā sammannitabbā. Evaṃ sammatā uparipāsādeyeva hoti, heṭṭhā na otarati. Sace pana bahūsu thambhesu tulānaṃ upari katapāsādassa heṭṭhimatale kuṭṭo yathā nimittānaṃ anto hoti, evaṃ uṭṭhahitvā tulārukkhehi ekasambandho ṭhito, heṭṭhāpi otarati, ekathambhapāsādassa pana uparitale baddhā sīmā. Sace thambhamatthake ekavīsatiyā bhikkhūnaṃ okāso hoti, heṭṭhā otarati. Sace pāsādabhittito niggatesu niyyūhakādīsu pāsāṇe ṭhapetvā sīmaṃ bandhanti, pāsādabhitti antosīmāya hoti. Heṭṭhā panassā otaraṇānotaraṇaṃ vuttanayeneva veditabbaṃ.

Heṭṭhāpāsāde kittentehipi bhitti ca rukkhatthambhā ca na kittetabbā, bhittilagge pana pāsāṇatthambhe kittetuṃ vaṭṭati. Evaṃ kittitā sīmā heṭṭhāpāsādassa pariyantathambhānaṃ antoyeva hoti. Sace pana heṭṭhāpāsādassa kuṭṭo uparimatalena sambaddho hoti, uparipāsādampi abhiruhati. Sace pāsādassa bahi nibbodakapatanaṭṭhāne nimittāni karonti, sabbo pāsādo sīmaṭṭho hoti.

Pabbatamatthake talaṃ hoti ekavīsatiyā bhikkhūnaṃ okāsārahaṃ, tattha piṭṭhipāsāṇe viya sīmaṃ bandhanti, heṭṭhāpabbatepi teneva paricchedena sīmā otarati. Tālamūlakapabbatepi upari sīmā baddhā heṭṭhā otarateva. Yo pana vitānasaṇṭhāno hoti, upari ekavīsatiyā bhikkhūnaṃ okāso atthi, heṭṭhā natthi, tassupari baddhā sīmā heṭṭhā na otarati. Evaṃ mudiṅgasaṇṭhāno vā hotu paṇavasaṇṭhāno vā, yassa heṭṭhā vā majjhe vā sīmappamāṇaṃ natthi, tassa upari baddhā sīmā heṭṭhā na otarati. Yassa pana dve kūṭāni āsanne ṭhitāni, ekassapi upari sīmappamāṇaṃ nappahoti, tassa kūṭantaraṃ cinitvā vā pūretvā vā ekābaddhaṃ katvā upari sīmā sammannitabbā. Eko sappaphaṇasadiso pabbato, tassa upari sīmappamāṇassa atthitāya sīmaṃ bandhanti, tassa ce heṭṭhā ākāsapabbhāraṃ hoti, sīmā na otarati. Sace panassa vemajjhe sīmappamāṇo susirapāsāṇo hoti, otarati, so ca pāsāṇo sīmaṭṭhoyeva hoti. Athāpissa heṭṭhāleṇassa kuṭṭo aggakoṭiṃ āhacca tiṭṭhati , otarati, heṭṭhā ca upari ca sīmāyeva hoti. Sace pana heṭṭhā uparimassa sīmāparicchedassa pārato antoleṇaṃ hoti, bahi sīmā na otarati. Athāpi uparimassa sīmāparicchedassa orato bahi leṇaṃ hoti, anto sīmā na otarati. Athāpi upari sīmāparicchedo khuddako, heṭṭhā leṇaṃ mahantaṃ sīmāparicchedamatikkamitvā ṭhitaṃ, sīmā upariyeva hoti, heṭṭhā na otarati. Yadi pana leṇaṃ khuddakaṃ sabbapacchimasīmāparimāṇaṃ, upari sīmā mahatī naṃ ajjhottharitvā ṭhitā, sīmā otarati. Atha leṇaṃ atikhuddakaṃ sīmappamāṇaṃ na hoti, sīmā upariyeva hoti, heṭṭhā na otarati. Sace tato upaḍḍhaṃ bhijjitvā patati, sīmappamāṇaṃ cepi hoti, bahi patitaṃ asīmā. Apatitaṃ pana yadi sīmappamāṇaṃ, sīmā hotiyeva.

Khaṇḍasīmā ca nīcavatthukā hoti, taṃ pūretvā uccavatthukaṃ karonti, sīmāyeva. Sīmāya gehaṃ karonti, sīmaṭṭhakameva hoti. Sīmāya pokkharaṇiṃ khaṇanti, sīmāyeva. Ogho sīmāmaṇḍalaṃ ottharitvā gacchati, sīmāmāḷake aṭṭaṃ bandhitvā kammaṃ kātuṃ vaṭṭati. Sīmāya heṭṭhā umaṅganadī hoti, iddhimā bhikkhu tattha nisīdati. Sace sā nadī paṭhamaṃ gatā, sīmā pacchā baddhā, kammaṃ na kopeti. Atha paṭhamaṃ sīmā baddhā, pacchā nadī gatā, kammaṃ kopeti, heṭṭhāpathavītale ṭhito pana kopetiyeva.

Sīmāmāḷake vaṭarukkho hoti, tassa sākhā vā tato niggatapāroho vā mahāsīmāya pathavītalaṃ vā tatthajātarukkhādīni vā āhacca tiṭṭhati, mahāsīmaṃ vā sodhetvā kammaṃ kātabbaṃ, te vā sākhāpārohā chinditvā bahiṭṭhakā kātabbā. Anāhacca ṭhitasākhādīsu āruḷhabhikkhū hatthapāsaṃ ānetabbā. Evaṃ mahāsīmāya jātarukkhassa sākhā vā pāroho vā vuttanayeneva sīmāmāḷake patiṭṭhāti, vuttanayeneva sīmaṃ sodhetvā vā kammaṃ kātabbaṃ, te vā sākhāpārohā chinditvā bahiṭṭhakā kātabbā. Sace māḷake kamme kariyamāne koci bhikkhu māḷakassa anto pavisitvā vehāsaṃ ṭhitasākhāya nisīdati, pādā vāssa bhūmigatā honti, nivāsanapārupanaṃ vā bhūmiṃ phusati, kammaṃ kātuṃ na vaṭṭati. Pāde pana nivāsanapārupanañca ukkhipāpetvā kātuṃ kammaṃ vaṭṭati, idañca lakkhaṇaṃ purimanayepi veditabbaṃ. Ayaṃ pana viseso – tatra ukkhipāpetvā kātuṃ na vaṭṭati, hatthapāsameva ānetabbo. Sace antosīmato pabbato abbhuggacchati, tatraṭṭho bhikkhu hatthapāsaṃ ānetabbo. Iddhiyā antopabbataṃ paviṭṭhepi eseva nayo. Bajjhamānā eva hi sīmā pamāṇarahitaṃ padesaṃ na otarati, baddhāya sīmāya jātaṃ yaṃ kiñci yattha katthaci ekasambandhena gataṃ sīmāsaṅkhyameva gacchatīti.

Tiyojanaparamaṃ pana sīmaṃ sammannantena majjhe ṭhatvā yathā catūsupi disāsu diyaḍḍhadiyaḍḍhayojanaṃ hoti, evaṃ sammannitabbā. Sace pana majjhe ṭhatvā ekekadisato tiyojanaṃ karonti, chayojanaṃ hotīti na vaṭṭati. Caturassaṃ vā tikoṇaṃ vā sammannantena yathā koṇato koṇaṃ tiyojanaṃ hoti, evaṃ sammannitabbā. Sace hi yena kenaci pariyantena kesaggamattampi tiyojanaṃ atikkāmeti, āpattiñca āpajjati, sīmā ca asīmā hoti.

164. ‘‘Na, bhikkhave, nadīpārasīmā sammannitabbā, yo sammanneyya, āpatti dukkaṭassā’’ti (mahāva. 140) vacanato nadīpārasīmā na sammannitabbā. Yatra pana dhuvanāvā vā dhuvasetu vā abhimukhatittheyeva atthi, evarūpaṃ nadīpārasīmaṃ sammannituṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, yatthassa dhuvanāvā vā dhuvasetu vā, evarūpaṃ nadīpārasīmaṃ sammannitu’’nti hi vuttaṃ. Sace dhuvanāvā vā dhuvasetu vā abhimukhatitthe natthi, īsakaṃ uddhaṃ abhiruhitvā adho vā orohitvā atthi, evampi vaṭṭati. Karavikatissatthero pana ‘‘gāvutamattabbhantarepi vaṭṭatī’’ti āha.

Imañca pana nadīpārasīmaṃ sammannantena ekasmiñca tīre ṭhatvā uparisote nadītīre nimittaṃ kittetvā tato paṭṭhāya attānaṃ parikkhipantena yattakaṃ paricchedaṃ icchati, tassa pariyosāne adhosotepi nadītīre nimittaṃ kittetvā paratīre sammukhaṭṭhāne nadītīre nimittaṃ kittetabbaṃ. Tato paṭṭhāya yattakaṃ paricchedaṃ icchati, tassa vasena yāva uparisote paṭhamaṃ kittitanimittassa sammukhā nadītīre nimittaṃ, tāva kittetvā paccāharitvā paṭhamakittitanimittena saddhiṃ ghaṭetabbaṃ. Atha sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā kammavācāya sīmā sammannitabbā. Nadiyā ṭhitā anāgatāpi kammaṃ na kopenti, sammutipariyosāne ṭhapetvā nadiṃ nimittānaṃ anto paratīre ca orimatīre ca ekasīmā hoti, nadī pana baddhasīmāsaṅkhyaṃ na gacchati. Visuṃ nadīsīmā eva hi sā.

Sace antonadiyaṃ dīpako hoti, taṃ antosīmāya kātukāmena purimanayeneva attanā ṭhitatīre nimittāni kittetvā dīpakassa orimante ca pārimante ca nimittaṃ kittetabbaṃ. Atha paratīre nadiyā orimatīre nimittassa sammukhaṭṭhāne nimittaṃ kittetvā tato paṭṭhāya purimanayeneva yāva uparisote paṭhamaṃ kittitanimittassa sammukhā nimittaṃ, tāva kittetabbaṃ. Atha dīpakassa pārimante ca orimante ca nimittaṃ kittetvā paccāharitvā paṭhamaṃ kittitanimittena saddhiṃ ghaṭetabbaṃ. Atha dvīsu tīresu dīpakesu ca bhikkhū sabbe hatthapāsagate katvā kammavācāya sīmā sammannitabbā, nadiyaṃ ṭhitā anāgacchantāpi kammaṃ na kopenti, sammutipariyosāne ṭhapetvā nadiṃ nimittānaṃ anto tīradvayañca dīpako ca ekasīmā hoti, nadī pana nadīsīmāyeva.

Sace pana dīpako vihārasīmāparicchedato uddhaṃ vā adho vā adhikataro hoti, atha vihārasīmāparicchedanimittassa ujukameva sammukhībhūte dīpakassa orimante nimittaṃ kittetvā tato paṭṭhāya dīpakasikharaṃ parikkhipantena puna dīpakassa orimante nimittasammukhe pārimante nimittaṃ kittetabbaṃ. Tato paraṃ purimanayeneva paratīre sammukhanimittamādiṃ katvā paratīre nimittāni ca dīpakassa pārimantaorimante nimittāni ca kittetvā paṭhamakittitanimittena saddhiṃ ghaṭanā kātabbā. Evaṃ kittetvā sammatā sīmā pabbatasaṇṭhānā hoti. Sace pana dīpako vihārasīmāparicchedato uddhampi adhopi adhikataro hoti, purimanayeneva dīpakassa ubhopi sikharāni parikkhipitvā nimittāni kittentena nimittaghaṭanā kātabbā. Evaṃ kittetvā sammatā sīmā mudiṅgasaṇṭhānā hoti. Sace dīpako vihārasīmāparicchedassa anto khuddako hoti, sabbapaṭhamena nayena dīpake nimittāni kittetabbāni. Evaṃ kittetvā sammatā sīmā paṇavasaṇṭhānā hoti. Evaṃ tāva sīmābandhanaṃ veditabbaṃ.

165. Evaṃ baddhā pana sīmā kadā asīmā hotīti? Yadā saṅgho sīmaṃ samūhanati, tadā asīmā hoti. Kathaṃ panesā samūhanitabbāti? ‘‘Sīmaṃ , bhikkhave, sammannantena paṭhamaṃ samānasaṃvāsasīmā sammannitabbā, pacchā ticīvarena avippavāso sammannitabbo. Sīmaṃ, bhikkhave, samūhanantena paṭhamaṃ ticīvarena avippavāso samūhantabbo, pacchā samānasaṃvāsasīmā samūhantabbā’’ti vacanato paṭhamaṃ avippavāso samūhanitabbo, pacchā sīmā samūhanitabbāti. Kathaṃ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho, yo so saṅghena ticīvarena avippavāso sammato, yadi saṅghassa pattakallaṃ, saṅgho taṃ ticīvarena avippavāsaṃ samūhaneyya, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, yo so saṅghena ticīvarena avippavāso sammato, saṅgho taṃ ticīrena avippavāsaṃ samūhanati. Yassāyasmato khamati etassa ticīvarena avippavāsassa samugghāto, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Samūhato so saṅghena ticīvarena avippavāso, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 145) –

Evaṃ tāva avippavāso samūhanitabbo.

‘‘Suṇātu me, bhante, saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā, yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ samūhaneyya samānasaṃvāsaṃ ekūposathaṃ, esā ñatti.

‘‘Suṇātu me, bhante, saṅgho, yā sā saṅghena sīmā sammatā samānasaṃvāsā ekūposathā, saṅgho taṃ sīmaṃ samūhanati samānasaṃvāsaṃ ekūposathaṃ. Yassāyasmato khamati etissā sīmāya samānasaṃvāsāya ekūposathāya samugghāto, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Samūhatā sā sīmā saṅghena samānasaṃvāsā ekūposathā, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 146) –

Evaṃ sīmā samūhanitabbā.

Samūhanantena pana bhikkhunā vattaṃ jānitabbaṃ. Tatridaṃ vattaṃ (mahāva. aṭṭha. 144) – khaṇḍasīmāya ṭhatvā avippavāsasīmā na samūhantabbā, tathā avippavāsasīmāya ṭhatvā khaṇḍasīmāpi. Khaṇḍasīmāya pana ṭhitena khaṇḍasīmāva samūhanitabbā, tathā itarāya ṭhitena itarā. Sīmaṃ nāma dvīhi kāraṇehi samūhananti pakatiyā khuddakaṃ puna āvāsavaḍḍhanatthāya mahatiṃ vā kātuṃ, pakatiyā mahatiṃ puna aññesaṃ vihārokāsadānatthāya khuddakaṃ vā kātuṃ. Tattha sace khaṇḍasīmañca avippavāsasīmañca jānanti, samūhanituñceva bandhituñca sakkhissanti. Khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissanti. Khaṇḍasīmaṃ ajānantā avippavāsaṃyeva jānantā cetiyaṅgaṇabodhiyaṅgaṇaupaosathāgārādīsu nirāsaṅkaṭṭhānesu ṭhatvā appeva nāma samūhanituṃ sakkhissanti, paṭibandhituṃ pana na sakkhissanteva. Sace bandheyyuṃ, sīmāsambhedaṃ katvā vihāraṃ avihāraṃ kareyyuṃ, tasmā na samūhanitabbā. Ye pana ubhopi na jānanti, te neva samūhanituṃ, na bandhituṃ sakkhissanti. Ayañhi sīmā nāma kammavācāya vā asīmā hoti sāsanantaradhānena vā, na ca sakkā sīmaṃ ajānantehi kammavācā kātuṃ, tasmā na samūhanitabbā, sādhukaṃ pana ñatvāyeva samūhanitabbā ceva bandhitabbā cāti. Ayaṃ tāva baddhasīmāya vinicchayo.

166.Abaddhasīmā pana gāmasīmā sattabbhantarasīmā udakukkhepasīmāti tividhā. Tattha yāvatā ekaṃ gāmakhettaṃ, ayaṃ gāmasīmā nāma, gāmaggahaṇena cettha (mahāva. aṭṭha. 147) nagarampi nigamampi gahitameva hoti. Tattha yattake padese tassa tassa gāmassa gāmabhojakā baliṃ labhanti, so padeso appo vā hotu mahanto vā, gāmasīmātveva saṅkhyaṃ gacchati. Nagaranigamasīmāsupi eseva nayo. Yampi ekasmiṃyeva gāmakhette ekaṃ padesaṃ ‘‘ayaṃ visuṃgāmo hotū’’ti paricchinditvā rājā kassaci deti, sopi visuṃgāmasīmā hotiyeva, tasmā sā ca itarā ca pakatigāmanagaranigamasīmā baddhasīmāsadisāyeva honti, kevalaṃ pana ticīvaravippavāsaparihāraṃ na labhanti.

Agāmake pana araññe samantā sattabbhantarā sattabbhantarasīmā nāma. Tattha agāmakaṃ nāma araññaṃ viñjhāṭavīādīsu vā samuddamajjhe vā macchabandhānaṃ agamanapathe dīpakesu labbhati. Samantā sattabbhantarāti majjhe ṭhitānaṃ sabbadisāsu sattabbhantarā vinibbedhena cuddasa honti. Tattha ekaṃ abbhantaraṃ aṭṭhavīsatihatthappamāṇaṃ hoti. Ayañca sīmā parisavasena vaḍḍhati , tasmā samantā parisapariyantato paṭṭhāya abbhantaraparicchedo kātabbo. Sace pana dve saṅghā visuṃ uposathaṃ karonti, dvinnaṃ sattabbhantarānaṃ antare aññamekaṃ abbhantaraṃ upacāratthāya ṭhapetabbaṃ.

167. Yā panesā ‘‘sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo’’ti (mahāva. 147) evaṃ nadīādīnaṃ baddhasīmabhāvaṃ paṭikkhipitvā puna ‘‘nadiyā vā, bhikkhave, samudde vā jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā, ayaṃ tattha samānasaṃvāsā ekūposathā’’ti (mahāva. 147) vuttā, ayaṃ udakukkhepasīmā nāma. Tattha nadī nadīnimitte vuttalakkhaṇāva, samuddopi pākaṭoyeva. Yo pana yena kenaci khaṇitvā akato sayaṃjāto sobbho samantato āgatena udakena pūrito tiṭṭhati, yattha nadiyaṃ vuttappakāre vassakāle udakaṃ santiṭṭhati, ayaṃ jātassaro nāma. Yopi nadiṃ vā samuddaṃ vā bhinditvā nikkhantaudakena khato sobbho etaṃ lakkhaṇaṃ pāpuṇāti, ayampi jātassaroyeva. Etesu nadīādīsu yaṃ ṭhānaṃ thāmamajjhimassa purisassa samantato udakukkhepena paricchinnaṃ, ayaṃ udakukkhepasīmā nāma.

Kathaṃ pana udakukkhepo kātabboti? Yathā akkhadhuttā dāruguḷaṃ khipanti, evaṃ udakaṃ vā vālukaṃ vā hatthena gahetvā thāmamajjhimena purisena sabbathāmena khipitabbaṃ. Yattha evaṃ khittaṃ udakaṃ vā vālukā vā patati, ayameko udakukkhepo, tassa antohatthapāsaṃ vijahitvā ṭhito kammaṃ kopeti. Yāva parisā vaḍḍhati, tāva sīmāpi vaḍḍhati, parisapariyantato udakukkhepoyeva pamāṇaṃ, ayaṃ pana etesaṃ nadīādīnaṃ antoyeva labbhati, na bahi. Tasmā nadiyā vā jātassare vā yattakaṃ padesaṃ pakativassakāle catūsu māsesu udakaṃ ottharati, samudde yasmiṃ padese pakativīciyo osaritvā saṇṭhahanti, tato paṭṭhāya kappiyabhūmi, tattha ṭhatvā uposathādikammaṃ kātuṃ vaṭṭati, dubbuṭṭhikāle vā gimhe vā nadījātassaresu sukkhesupi sā eva kappiyabhūmi. Sace pana sukkhe jātassare vāpiṃ vā khaṇanti, vappaṃ vā karonti, taṃ ṭhānaṃ gāmakhettaṃ hoti. Yā panesā ‘‘kappiyabhūmī’’ti vuttā, tato bahi udakukkhepasīmā na gacchati, anto gacchati, tasmā tesaṃ anto parisapariyantato paṭṭhāya samantā udakukkhepaparicchedo kātabbo, ayamettha saṅkhepo.

Ayaṃ pana vitthāro – sace nadī nātidīghā hoti, pabhavato paṭṭhāya yāva mukhadvārā sabbattha saṅgho nisīdati, udakukkhepasīmāya kammaṃ natthi, sakalāpi nadī etesaṃyeva bhikkhūnaṃ pahoti . Yaṃ pana mahāsumattherena vuttaṃ ‘‘yojanaṃ pavattamānāyeva nadī, tatrāpi upari aḍḍhayojanaṃ pahāya heṭṭhā aḍḍhayojane kammaṃ kātuṃ vaṭṭatī’’ti, taṃ mahāpadumatthereneva paṭikkhittaṃ. Bhagavatā hi ‘‘timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsako temiyatī’’ti (pāci. 692) idaṃ nadiyā pamāṇaṃ vuttaṃ, na yojanaṃ vā aḍḍhayojanaṃ vā, tasmā yā imassa suttassa vasena pubbe vuttalakkhaṇā nadī, tassā pabhavato paṭṭhāya saṅghakammaṃ kātuṃ vaṭṭati. Sace panettha bahū bhikkhū visuṃ visuṃ kammaṃ karonti, sabbehi attano ca aññesañca udakukkhepaparicchedassa antarā añño udakukkhepo sīmantarikatthāya ṭhapetabbo, tato adhikaṃ vaṭṭatiyeva, ūnaṃ pana na vaṭṭatīti vuttaṃ. Jātassarasamuddepi eseva nayo.

Nadiyā pana ‘‘kammaṃ karissāmā’’ti gatehi sace nadī paripuṇṇā hoti samatittikā, udakasāṭikaṃ nivāsetvā antonadiyaṃyeva kammaṃ kātabbaṃ. Sace na sakkonti, nāvāyapi ṭhatvā kātabbaṃ. Gacchantiyā pana nāvāya kātuṃ na vaṭṭati. Kasmā? Udakukkhepamattameva hi sīmā. Taṃ nāvā sīghameva atikkamati, evaṃ sati aññissā sīmāya ñatti, aññissā anusāvanā hoti, tasmā nāvaṃ arittena vā ṭhapetvā pāsāṇe vā lambetvā antonadiyaṃ jātarukkhe vā bandhitvā kammaṃ kātabbaṃ. Antonadiyaṃ baddhaaṭṭakepi antonadiyaṃ jātarukkhepi ṭhitehi kātuṃ vaṭṭati. Sace pana rukkhassa sākhā vā tato nikkhantapāroho vā bahinadītīre vihārasīmāya vā gāmasīmāya vā patiṭṭhito, sīmaṃ vā sodhetvā sākhaṃ vā chinditvā kammaṃ kātabbaṃ. Bahinadītīre jātarukkhassa antonadiyaṃ paviṭṭhasākhāya vā pārohe vā nāvaṃ bandhitvā kammaṃ kātuṃ na vaṭṭati, karontehi sīmā vā sodhetabbā, chinditvā vāssa bahipatiṭṭhitabhāvo nāsetabbo. Nadītīre pana khāṇukaṃ koṭṭetvā tattha baddhanāvāya na vaṭṭatiyeva. Nadiyaṃ setuṃ karonti, sace antonadiyaṃyeva setu ca setupādā ca honti, setumhi ṭhitehi kammaṃ kātuṃ vaṭṭati. Sace pana setu vā setupādā vā bahitīre patiṭṭhitā, kammaṃ kātuṃ na vaṭṭati, sīmaṃ sodhetvā kātabbaṃ. Atha setupādā anto, setu pana ubhinnampi tīrānaṃ upariākāse ṭhito, vaṭṭati.

Antonadiyaṃ pāsāṇo vā dīpako vā hoti, tattha yattakaṃ padesaṃ pubbe vuttappakāre pakativassakāle vassānassa catūsu māsesu udakaṃ ottharati, so nadīsaṅkhyameva gacchati. Ativuṭṭhikāle oghena otthatokāso na gahetabbo. So hi gāmasīmāsaṅkhyameva gacchati. Nadito mātikaṃ nīharantā nadiyaṃ āvaraṇaṃ karonti, taṃ ce ottharitvā vā vinibbijjhitvā vā udakaṃ gacchati, sabbattha pavattanaṭṭhāne kammaṃ kātuṃ vaṭṭati. Sace pana āvaraṇena vā koṭṭakabandhanena vā sotaṃ pacchindati, udakaṃ nappavattati, appavattanaṭṭhāne kātuṃ na vaṭṭati, āvaraṇamattakepi kātuṃ na vaṭṭati. Sace koci āvaraṇappadeso pubbe vuttapāsāṇadīpakappadeso viya udakena ajjhottharīyati, tattha vaṭṭati. So hi nadīsaṅkhyameva gacchati. Nadiṃ vināsetvā taḷākaṃ karonti, heṭṭhā pāḷibaddhā udakaṃ āgantvā taḷākaṃ pūretvā tiṭṭhati, ettha kammaṃ kātuṃ na vaṭṭati, upari pavattanaṭṭhāne heṭṭhā ca chaḍḍitodakaṃ nadiṃ otaritvā sandanaṭṭhānato paṭṭhāya vaṭṭati. Deve avassante hemantagimhesu vā sukkhanadiyāpi vaṭṭati, nadito nīhaṭamātikāya na vaṭṭati. Sace sā kālantarena bhijjitvā nadī hoti, vaṭṭati. Kāci nadī uppatitvā gāmanigamasīmaṃ ottharitvā pavattati, nadīyeva hoti, kammaṃ kātuṃ vaṭṭati. Sace pana vihārasīmaṃ ottharati, vihārasīmātveva saṅkhyaṃ gacchati.

Samuddepi kammaṃ karontehi yaṃ padesaṃ uddhaṃ vaḍḍhanaudakaṃ vā pakativīci vā vegena āgantvā ottharati, tattha kātuṃ na vaṭṭati. Yasmiṃ pana padese pakativīciyo osaritvā saṇṭhahanti, so udakantato paṭṭhāya anto samuddo nāma, tattha ṭhitehi kammaṃ kātabbaṃ. Sace ūmivego bādhati, nāvāya vā aṭṭake vā ṭhatvā kātabbaṃ. Tesu vinicchayo nadiyaṃ vuttanayeneva veditabbo. Samudde piṭṭhipāsāṇo hoti, taṃ kadāci ūmiyo āgantvā ottharanti, kadāci na ottharanti, tattha kammaṃ kātuṃ na vaṭṭati. So hi gāmasīmāsaṅkhyameva gacchati. Sace pana vīcīsu āgatāsupi anāgatāsupi pakatiudakeneva ottharīyati, vaṭṭati. Dīpako vā pabbato vā hoti, so ce dūre hoti macchabandhānaṃ agamanapathe, araññasīmāsaṅkhyameva gacchati. Tesaṃ gamanapariyantassa orato pana gāmasīmāsaṅkhyaṃ gacchati, tattha gāmasīmaṃ asodhetvā kammaṃ kātuṃ na vaṭṭati. Samuddo gāmasīmaṃ vā nigamasīmaṃ vā ottharitvā tiṭṭhati, samuddova hoti, tattha kammaṃ kātuṃ vaṭṭati. Sace pana vihārasīmaṃ ottharati, vihārasīmātveva saṅkhyaṃ gacchati.

Jātassare kammaṃ karontehi yattha pubbe vuttappakāre vassakāle vasse pacchinnamatte pivituṃ vā hatthapāde vā dhovituṃ udakaṃ na hoti, sukkhati, ayaṃ na jātassaro, gāmakhettasaṅkhyameva gacchati, tattha kammaṃ na kātabbaṃ. Yattha pana vuttappakāre vassakāle udakaṃ santiṭṭhati, ayameva jātassaro. Tassa yattake padese vassānaṃ cātumāse udakaṃ tiṭṭhati, tattha kammaṃ kātuṃ vaṭṭati. Sace gambhīraṃ udakaṃ, aṭṭakaṃ bandhitvā tattha ṭhitehipi jātassarassa antojātarukkhamhi baddhaaṭṭakepi kātuṃ vaṭṭati. Piṭṭhipāsāṇadīpakesu panettha nadiyaṃ vuttasadisova vinicchayo. Samavassadevakāle pahonakajātassaro pana cepi dubbuṭṭhikakāle vā gimhahemantesu vā sukkhati, nirudako hoti, tattha saṅghakammaṃ kātuṃ vaṭṭati. Yaṃ andhakaṭṭhakathāyaṃ vuttaṃ ‘‘sabbo jātassaro sukkho anodako gāmakhettaṃyeva bhajatī’’ti, taṃ na gahetabbaṃ. Sace panettha udakatthāya āvāṭaṃ vā pokkharaṇīādīni vā khaṇanti, taṃ ṭhānaṃ ajātassaro hoti, gāmasīmāsaṅkhyaṃ gacchati. Lābutipusakādivappe katepi eseva nayo. Sace pana naṃ pūretvā thalaṃ vā karonti, ekasmiṃ disābhāge pāḷiṃ bandhitvā sabbameva naṃ mahātaḷākaṃ vā karonti, sabbopi ajātassaro hoti, gāmasīmāsaṅkhyaṃ gacchati. Loṇīpi jātassarasaṅkhyameva gacchati. Vassike cattāro māse udakaṭṭhānokāse kammaṃ kātuṃ vaṭṭatīti. Ayaṃ abaddhasīmāya vinicchayo.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Sīmāvinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app