26. Vassūpanāyikavinicchayakathā

179.Vassūpanāyikāti ettha purimikā pacchimikāti duve vassūpanāyikā. Tattha (mahāva. aṭṭha. 184 ādayo) āsāḷhīpuṇṇamāya anantare pāṭipadadivase purimikā upagantabbā, pacchimikā pana āsāḷhīpuṇṇamato aparāya puṇṇamāya anantare pāṭipadadivase. Upagacchantena ca vihāraṃ paṭijaggitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā sabbaṃ cetiyavandanādisāmīcikammaṃ niṭṭhāpetvā ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’’ti sakiṃ vā dvattikkhattuṃ vā vācaṃ nicchāretvā vassaṃ upagantabbaṃ. Sacepi ‘‘idha vasissāmī’’ti ālayo atthi, asatiyā pana vassaṃ na upeti, gahitasenāsanaṃ suggahitaṃ, chinnavasso na hoti, pavāretuṃ labhatiyeva. Vināpi hi vacībhedaṃ ālayakaraṇamattenapi vassaṃ upagatameva hoti. ‘‘Idha vassaṃ vasissāmī’’ti cittuppādoyevettha ālayo nāma.

‘‘Na , bhikkhave, tadahuvassūpanāyikāya vassaṃ anupagantukāmena sañcicca āvāso atikkamitabbo, yo atikkameyya, āpatti dukkaṭassā’’ti (mahāva. 186) vacanato vassūpanāyikadivase vassaṃ anupagantukāmo vihārasīmaṃ atikkamati, vihāragaṇanāya dukkaṭaṃ. Sace hi taṃ divasaṃ vihārasatassa upacāraṃ okkamitvā atikkamati, sataṃ āpattiyo. Sace pana vihāraṃ atikkamitvā aññassa vihārassa upacāraṃ anokkamitvāva nivattati, ekāva āpatti. Kenaci antarāyena purimikaṃ anupagatena pacchimikā upagantabbā.

‘‘Na, bhikkhave, asenāsanikena vassaṃ upagantabbaṃ, yo upagaccheyya, āpatti dukkaṭassā’’ti (mahāva. 204) vacanato yassa pañcannaṃ chadanānaṃ aññatarena channaṃ yojitadvārabandhanaṃ senāsanaṃ natthi, tena na upagantabbaṃ. ‘‘Na, bhikkhave, chavakuṭikāya vassaṃ upagantabbaṃ, yo upagaccheyya, āpatti dukkaṭassā’’ti(mahāva. 204) ādivacanato chavakuṭikāyaṃ chatte cāṭiyañca upagantuṃ na vaṭṭati. Tattha chavakuṭikā nāma ṭaṅkitamañcādibhedā kuṭi. Tattheva upagantuṃ na vaṭṭati, susāne pana aññaṃ kuṭikaṃ katvā upagantuṃ vaṭṭati, chattepi catūsu thambhesu chattaṃ ṭhapetvā āvaraṇaṃ katvā dvāraṃ yojetvā upagantuṃ vaṭṭati, chattakuṭi nāmesā hoti. Cāṭiyāpi mahantena kapallena chatte vuttanayena kuṭikaṃ katvā upagantuṃ vaṭṭati.

‘‘Na, bhikkhave, rukkhasusire vassaṃ upagantabbaṃ, yo upagaccheyya, āpatti dukkaṭassā’’ti (mahāva. 204) vacanato suddhe rukkhasusire upagantuṃ na vaṭṭati, mahantassa pana rukkhasusirassa anto padaracchadanaṃ kuṭikaṃ katvā pavisanadvāraṃ yojetvā upagantuṃ vaṭṭati, rukkhaṃ chinditvā khāṇukamatthake padaracchadanaṃ kuṭikaṃ katvāpi vaṭṭatiyeva. ‘‘Na, bhikkhave, rukkhaviṭabhiyā’’ti(mahāva. 204) ādivacanato suddhe viṭabhimatte upagantuṃ na vaṭṭati, mahāviṭape pana aṭṭakaṃ bandhitvā tattha padaracchadanaṃ kuṭikaṃ katvā dvāraṃ yojetvā upagantabbaṃ.

‘‘Anujānāmi, bhikkhave, vaje vassaṃ upagantu’’ntiādivacanato vaje satthe nāvāyañca upagantuṃ vaṭṭati. Tattha vajoti gopālakānaṃ nivāsaṭṭhānaṃ. Vaje vuṭṭhite vajena saddhiṃ gatassa vassacchede anāpatti ‘‘anujānāmi, bhikkhave, yena vajo, tena gantu’’nti (mahāva. 203) vuttattā. Satthe vassaṃ upagacchantena pana vassūpanāyikadivase upāsakā vattabbā ‘‘kuṭikā laddhuṃ vaṭṭatī’’ti. Sace karitvā denti, tattha pavisitvā ‘‘idha vassaṃ upemī’’ti tikkhattuṃ vattabbaṃ. No ce denti, sālāsaṅkhepena ṭhitasakaṭassa heṭṭhā upagantabbaṃ. Tampi alabhantena ālayo kātabbo, satthe pana vassaṃ upagantuṃ na vaṭṭati. Ālayo nāma ‘‘idha vassaṃ vasissāmī’’ti cittuppādamattaṃ. Sace maggappaṭipanneyeva satthe pavāraṇādivaso hoti, tattheva pavāretabbaṃ. Atha sattho antovasseyeva bhikkhunā patthitaṭṭhānaṃ patvā atikkamati, patthitaṭṭhāne vasitvā tattha bhikkhūhi saddhiṃ pavāretabbaṃ. Athāpi sattho antovasseyeva antarā ekasmiṃ gāme tiṭṭhati vā vippakirati vā, tasmiṃyeva gāme bhikkhūhi saddhiṃ vasitvā pavāretabbaṃ, appavāretvā tato paraṃ gantuṃ na vaṭṭati. Nāvāya vassaṃ upagacchantenapi kuṭiyaṃyeva upagantabbaṃ, pariyesitvā alabhantena ālayo kātabbo. Sace antotemāsaṃ nāvā samuddeyeva hoti, tattheva pavāretabbaṃ. Atha nāvā kūlaṃ labhati, ayañca parato gantukāmo hoti, gantuṃ na vaṭṭati, nāvāya laddhagāmeyeva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ. Sacepi nāvā anutīrameva aññattha gacchati, bhikkhu ca paṭhamaṃ laddhagāmeyeva vasitukāmo, nāvā gacchatu, bhikkhunā tattheva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ. Iti vaje satthe nāvāyanti tīsu ṭhānesu natthi vassacchede āpatti, pavāretuñca labhati.

‘‘Na, bhikkhave, vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā, yo pakkameyya, āpatti dukkaṭassā’’ti (mahāva. 186) vacanato purimikāya vassaṃ upagatena purimaṃ temāsaṃ, pacchimikāya upagatena pacchimaṃ temāsaṃ avasitvā cārikā na pakkamitabbā, vassaṃ upagantvā pana aruṇaṃ anuṭṭhāpetvāpi tadaheva sattāhakaraṇīyena pakkamantassapi antosattāhe nivattantassa anāpatti, ko pana vādo dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamantassa antosattāhe nivattantassa.

180. ‘‘Anujānāmi, bhikkhave, sattannaṃ sattāhakaraṇīyena pahite gantuṃ, na tveva appahite. Bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā upāsakassa upāsikāyā’’ti (mahāva. 187) vacanato pañcannaṃ sahadhammikānaṃ aññatarena saṅghagaṇapuggale uddissa attano vā atthāya vihāraṃ aḍḍhayogaṃ pāsādaṃ hammiyaṃ guhaṃ pariveṇaṃ koṭṭhakaṃ upaṭṭhānasālaṃ aggisālaṃ kappiyakuṭiṃ vaccakuṭiṃ caṅkamaṃ caṅkamanasālaṃ udapānaṃ udapānasālaṃ jantāgharaṃ jantāgharasālaṃ pokkharaṇiṃ maṇḍapaṃ ārāmaṃ ārāmavatthuṃ vā kāretvā ‘‘āgacchantu bhikkhū, icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitu’’nti evaṃ niddisitvā pesite gantabbaṃ sattāhakaraṇīyena, na tveva appahite. Upāsako vā upāsikā vā tatheva saṅghagaṇapuggale uddissa vihārādīsu aññataraṃ kāretvā attano vā atthāya nivesanasayanigharādīsu aññataraṃ kārāpetvā aññaṃ vā kiccakaraṇīyaṃ niddisitvā gilāno vā hutvā bhikkhūnaṃ santike dūtaṃ pahiṇeyya ‘‘āgacchantu bhadantā, icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitu’’nti, gantabbaṃ sattāhakaraṇīyena, na tveva appahite.

‘‘Anujānāmi, bhikkhave, sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ, pageva pahite. Bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa cā’’ti (mahāva. 198) vacanato ‘‘gilānānaṃ etesaṃ bhikkhuādīnaṃ sahadhammikānaṃ mātāpitūnañca gilānānaṃyeva gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā bhesajjaṃ vā pariyesissāmi, pucchissāmi vā upaṭṭhahissāmi vā’’ti iminā kāraṇena appahitepi gantabbaṃ, pageva pahite. Andhakaṭṭhakathāyaṃ pana ‘‘ye mātāpitūnaṃ upaṭṭhākā ñātakā vā aññātakā vā, tesampi appahite gantuṃ vaṭṭatī’’ti vuttaṃ, taṃ neva aṭṭhakathāyaṃ, na pāḷiyaṃ vuttaṃ, tasmā na gahetabbaṃ.

Sace pana bhikkhuno bhātā vā añño vā ñātako gilāno hoti, so ce bhikkhussa santike dūtaṃ pahiṇeyya ‘‘ahaṃ gilāno, āgacchatu bhadanto, icchāmi bhadantassa āgata’’nti, gantabbaṃ sattāhakaraṇīyena, na tveva appahite. Sace ekasmiṃ vihāre bhikkhūhi saddhiṃ vasanto bhikkhubhattiko gilāno hoti, so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ‘‘ahaṃ gilāno, āgacchantu bhikkhū, icchāmi bhikkhūnaṃ āgata’’nti, gantabbaṃ sattāhakaraṇīyena, na tveva appahite.

Sace bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā anabhirati vā kukkuccaṃ vā diṭṭhigataṃ vā uppannaṃ hoti, gantabbaṃ sattāhakaraṇīyena appahitepi ‘‘anabhiratiṃ vūpakāsessāmi vā vūpakāsāpessāmi vā kumkuccaṃ vinodessāmi vā vinodāpessāmi vā diṭṭhigataṃ vivecessāmi vā vivecāpessāmi vā dhammakathaṃ vā karissāmī’’ti, pageva pahite. Sace koci bhikkhu garudhammaṃ ajjhāpanno hoti parivāsāraho mūlāyapaṭikassanāraho mānattāraho abbhānāraho vā, appahitepi gantabbaṃ ‘‘parivāsadānādīsu ussukkaṃ āpajjissāmi, anussāvessāmi, gaṇapūrako vā bhavissāmī’’ti, pageva pahite. Bhikkhuniyāpi mānattārahāya mūlāyapaṭikassanārahāya abbhānārahāya vā eseva nayo. Sace sāmaṇero upasampajjitukāmo hoti, vassaṃ vā pucchitukāmo, sikkhamānā vā upasampajjitukāmā hoti, sikkhā vāssā kupitā, sāmaṇerī vā sikkhā samādiyitukāmā hoti, vassaṃ vā pucchitukāmā, appahitepi gantabbaṃ, pageva pahite.

Sace bhikkhussa bhikkhuniyā vā saṅgho kammaṃ kātukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, appahitepi gantabbaṃ, pageva pahite ‘‘kiṃ nu kho saṅgho kammaṃ na kareyya, lahukāya vā pariṇāmeyyā’’ti. Sacepi kataṃyeva hoti kammaṃ, appahitepi gantabbaṃ ‘‘kiṃ nu kho sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyā’’ti.

181. ‘‘Anujānāmi, bhikkhave, saṅghakaraṇīyena gantu’’nti (mahāva. 199) vacanato senāsanapaṭibaddhasaṅghakaraṇīyenapi gantuṃ vaṭṭati. Ettha (mahāva. aṭṭha. 199) hi yaṃ kiñci uposathāgārādīsu senāsanesu cetiyachattavedikādīsu vā kattabbaṃ, antamaso bhikkhuno puggalikasenāsanampi sabbaṃ saṅghakaraṇīyamevāti adhippetaṃ, tasmā tassa nipphādanatthaṃ dabbasambhārādīni vā āharituṃ vaḍḍhakīpabhutīnaṃ bhattavetanādīni vā dātuṃ gantabbaṃ. Apicettha ayampi pāḷimuttakanayo veditabbo – dhammassavanatthāya animantitena gantuṃ na vaṭṭati, sace ekasmiṃ mahāvāse paṭhamaṃyeva katikā katā hoti ‘‘asukadivasaṃ nāma sannipatitabba’’nti, nimantitoyeva nāma hoti, gantuṃ vaṭṭati. ‘‘Bhaṇḍakaṃ dhovissāmī’’ti gantuṃ na vaṭṭati. Sace pana ācariyupajjhāyā pahiṇanti, vaṭṭati. Nātidūre vihāro hoti, ‘‘tattha gantvā ajjeva āgamissāmī’’ti sampāpuṇituṃ na sakkoti, vaṭṭati. Uddesaparipucchādīnaṃ atthāyapi gantuṃ na labhati, ‘‘ācariyaṃ pana passissāmī’’ti gantuṃ labhati. Sace naṃ ācariyo ‘‘ajja mā gacchā’’ti vadati, vaṭṭati, upaṭṭhākakulaṃ vā ñātikulaṃ vā dassanāya gantuṃ na labhati.

Sace bhikkhūsu vassūpagatesu gāmo corehi vuṭṭhāti, tattha kiṃ kātabbanti? Yena gāmo, tena gantabbaṃ. Sace gāmo dvidhā bhijjati, yattha bahutarā manussā, tattha gantabbaṃ. Sace bahutarā assaddhā honti appasannā, yattha saddhā pasannā, tattha gantabbaṃ. Ettha ca sace gāmo avidūragato hoti, tattha piṇḍāya caritvā vihārameva āgantvā vasitabbaṃ. Sace dūraṃ gato, sattāhavārena aruṇo uṭṭhāpetabbo, na sakkā ce hoti, tattheva sabhāgaṭṭhāne vasitabbaṃ. Sace manussā yathāpavattāni salākabhattādīni denti, ‘‘na mayaṃ tasmiṃ vihāre vasimhā’’ti vattabbā. ‘‘Mayaṃ vihārassa vā pāsādassa vā na dema, tumhākaṃ dema, yattha katthaci vasitvā bhuñjathā’’ti vutte pana yathāsukhaṃ bhuñjitabbaṃ, tesaṃyeva taṃ pāpuṇāti. ‘‘Tumhākaṃ vasanaṭṭhāne pāpuṇāpetvā bhuñjathā’’ti vutte pana yattha vasanti, tattha netvā vassaggena pāpuṇāpetvā bhuñjitabbaṃ. Sace pavāritakāle vassāvāsikaṃ denti, yadi sattāhavārena aruṇaṃ uṭṭhāpayiṃsu, gahetabbaṃ. Chinnavassehi pana ‘‘na mayaṃ tattha vasimha, chinnavassā maya’’nti vattabbaṃ. Yadi ‘‘yesaṃ amhākaṃ senāsanaṃ pāpitaṃ, te gaṇhantū’’ti vadanti, gahetabbaṃ. Yaṃ pana ‘‘vihāre upanikkhittakaṃ mā vinassī’’ti idha āhaṭaṃ cīvarādivebhaṅgiyabhaṇḍaṃ, taṃ tattheva gantvā apaloketvā bhājetabbaṃ. ‘‘Ito ayyānaṃ cattāro paccaye dethā’’ti kappiyakārakānaṃ dinne khettavatthuādike tatruppādepi eseva nayo. Saṅghikañhi vebhaṅgiyabhaṇḍaṃ antovihāre vā bahisīmāya vā hotu, bahisīmāya ṭhitānaṃ apaloketvā bhājetuṃ na vaṭṭati. Ubhayattha ṭhitampi pana antosīmāya ṭhitānaṃ apaloketvā bhājetuṃ vaṭṭatiyeva.

Sace pana vassūpagatā bhikkhū vāḷehi ubbāḷhā honti, gaṇhantipi paripātentipi, sarīsapehi vā ubbāḷhā honti, ḍaṃsantipi paripātentipi, corehi vā ubbāḷhā honti, vilumpantipi ākoṭentipi, pisācehi vā ubbāḷhā honti, āvisantipi hanantipi, ‘‘eseva antarāyo’’ti pakkamitabbaṃ, natthi vassacchede āpatti. Sace gāmo agginā vā daḍḍho hoti, udakena vā vuḷho. Bhikkhū piṇḍakena kilamanti, ‘‘eseva antarāyo’’ti pakkamitabbaṃ, vassacchede anāpatti. Senāsanaṃ agginā vā daḍḍhaṃ hoti, udakena vā vuḷhaṃ, bhikkhū senāsanena kilamanti, ‘‘eseva antarāyo’’ti pakkamitabbaṃ, vassacchede anāpatti. Sace vassūpagatā bhikkhū na labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, ‘‘eseva antarāyo’’ti pakkamitabbaṃ. Sace labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, na labhanti sappāyāni bhojanāni, ‘‘eseva antarāyo’’ti pakkamitabbaṃ. Sacepi labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, labhanti sappāyāni bhojanāni, na labhanti sappāyāni bhesajjāni, ‘‘eseva antarāyo’’ti pakkamitabbaṃ. Sace labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, labhanti sappāyāni bhojanāni, labhanti sappāyāni bhesajjāni, na labhanti patirūpaṃ upaṭṭhākaṃ, ‘‘eseva antarāyo’’ti pakkamitabbaṃ, sabbattha vassacchede anāpatti.

Sace pana vassūpagataṃ bhikkhuṃ itthī nimanteti ‘‘ehi, bhante, hiraññaṃ vā te demi, suvaṇṇaṃ vā khettaṃ vā vatthuṃ vā gāvuṃ vā gāviṃ vā dāsaṃ vā dāsiṃ vā te demi, dhītaraṃ vā te demi bhariyatthāya, ahaṃ vā te bhariyā homi, aññaṃ vā te bhariyaṃ ānemī’’ti, tatra ce bhikkhuno evaṃ hoti ‘‘lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā, siyāpime brahmacariyassa antarāyo’’ti, pakkamitabbaṃ, natthi vassacchede āpatti. Vuttanayeneva vesī vā nimanteti, thullakumārī vā nimanteti, paṇḍako vā nimanteti, ñātakā vā nimantenti, rājāno vā nimantenti, corā vā nimantenti, dhuttā vā nimantenti, eseva nayo. Sace vassūpagato bhikkhu passati asāmikaṃ nidhiṃ, tatra ce bhikkhuno evaṃ hoti ‘‘lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā, siyāpi me brahmacariyassa antarāyo’’ti, pakkamitabbaṃ, anāpatti vassacchede.

Sace vassūpagato bhikkhu passati sambahule bhikkhū saṅghabhedāya parakkamante, suṇāti vā ‘‘sambahulā bhikkhū saṅghabhedāya parakkamantī’’ti, tatra ce bhikkhuno evaṃ hoti ‘‘garuko kho saṅghabhedo vutto bhagavatā, mā mayi sammukhībhūte saṅgho bhijjī’’ti, pakkamitabbaṃ, anāpatti vassacchede. Sace vassūpagato bhikkhu suṇāti ‘‘asukasmiṃ kira āvāse sambahulā bhikkhū saṅghabhedāya parakkamantī’’ti, tatra ce bhikkhuno evaṃ hoti ‘‘te ca kho me bhikkhū mittā, tyāhaṃ vakkhāmi ‘garuko kho, āvuso, saṅghabhedo vutto bhagavatā, mā āyasmantānaṃ saṅghabhedo ruccitthā’ti, karissanti me vacanaṃ sussūsissanti, sotaṃ odahissantī’’ti, pakkamitabbaṃ, anāpatti vassacchede, bhinne pana saṅghe gantvā karaṇīyaṃ natthi.

Sace pana koci bhikkhu ‘‘imaṃ temāsaṃ idha vassaṃ vasathā’’ti vutte paṭissuṇitvā visaṃvādeti, dukkaṭaṃ. Na kevalaṃ tasseva paṭissavassa visaṃvāde dukkaṭaṃ, ‘‘imaṃ temāsaṃ bhikkhaṃ gaṇhatha, ubhopi mayaṃ idha vassaṃ vasissāma, ekato uddisāpessāmā’’ti evamādināpi tassa tassa paṭissavassa visaṃvāde dukkaṭaṃ. Tañca kho paṭhamaṃ suddhacittassa pacchā visaṃvādanapaccayā, paṭhamampi asuddhacittassa pana paṭissave pācittiyaṃ. Visaṃvāde dukkaṭanti pācittiyena saddhiṃ dukkaṭaṃ yujjati.

182. Vassūpagatehi (cūḷava. aṭṭha. 318) antovasse nibaddhavattaṃ ṭhapetvā vassūpagatā bhikkhū ‘‘sammuñjaniyo bandhathā’’ti vattabbā. Sulabhā ce daṇḍakā ceva salākāyo ca honti, ekakena cha pañca muṭṭhisammuñjaniyo dve tisso yaṭṭhisammuñjaniyo vā bandhitabbā. Dullabhā honti, dve tisso muṭṭhisammuñjaniyo ekā yaṭṭhisammuñjanī bandhitabbā. Sāmaṇerehi pañca pañca ukkā vā koṭṭetabbā, vasanaṭṭhānesu kasāvaparibhaṇḍaṃ kātabbaṃ. Vattaṃ karontehi ca na uddisitabbaṃ na uddisāpetabbaṃ, na sajjhāyo kātabbo, na pabbājetabbaṃ na upasampādetabbaṃ, na nissayo dātabbo, na dhammassavanaṃ kātabbaṃ. Sabbeva hi ete papañcā, nippapañcā hutvā samaṇadhammameva karissāmāti vā sabbe terasa dhutaṅgāni samādiyantu, seyyaṃ akappetvā ṭhānacaṅkamehi vītināmentu, mūgabbataṃ gaṇhantu, sattāhakaraṇīyena gatāpi bhājanīyabhaṇḍaṃ labhantūti vā evarūpaṃ adhammikavattaṃ na kātabbaṃ. Evaṃ pana kātabbaṃ – pariyattidhammo nāma tividhampi saddhammaṃ patiṭṭhāpeti, tasmā sakkaccaṃ uddisatha uddisāpetha, sajjhāyaṃ karotha, padhānaghare vasantānaṃ saṅghaṭṭanaṃ akatvā antovihāre nisīditvā uddisatha uddisāpetha, sajjhāyaṃ karotha, dhammassavanaṃ samiddhaṃ karotha, pabbājentā sodhetvā pabbājetha, sodhetvā upasampādetha, sodhetvā nissayaṃ detha. Ekopi hi kulaputto pabbajjañca upasampadañca labhitvā sakalaṃ sāsanaṃ patiṭṭhāpeti, attano thāmena yattakāni sakkotha, tattakāni dhutaṅgāni samādiyatha, antovassaṃ nāmetaṃ sakaladivasaṃ rattiyā ca paṭhamayāmapacchimayāmesu appamattehi bhavitabbaṃ, vīriyaṃ ārabhitabbaṃ. Porāṇakamahātherāpi sabbapalibodhe chinditvā antovasse ekacāriyavattaṃ pūrayiṃsu, bhasse mattaṃ jānitvā dasavatthukathaṃ dasaasubhadasānussatiaṭṭhatiṃsārammaṇakathaṃ kātuṃ vaṭṭati, āgantukānaṃ vattaṃ kātuṃ, sattāhakaraṇīyena gatānaṃ apaloketvā dātuṃ vaṭṭatīti evarūpaṃ vattaṃ kātabbaṃ.

Apica bhikkhū ovaditabbā ‘‘viggāhikapisuṇapharusavacanāni mā vadatha, divase divase sīlāni āvajjentā caturārakkhaṃ ahāpentā manasikārabahulā viharathā’’ti. Dantakaṭṭhakhādanavattaṃ ācikkhitabbaṃ, cetiyaṃ vā bodhiṃ vā vandantena gandhamālaṃ vā pūjentena pattaṃ vā thavikāya pakkhipantena na kathetabbaṃ, bhikkhācāravattaṃ ācikkhitabbaṃ, antogāme manussehi saddhiṃ paccayasaññuttakathā vā visabhāgakathā vā na kathetabbā, rakkhitindriyehi bhavitabbaṃ, khandhakavattañca sekhiyavattañca pūretabbanti evarūpā bahukāpi niyyānikakathā ācikkhitabbāti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Vassūpanāyikavinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app