4. Samacittavaggavaṇṇanā

4. Samacittavaggavaṇṇanā 33. Catutthassa paṭhame bhavanti ettha patiṭṭhahantīti bhūmi, asappurisānaṃ bhūmi asappurisabhūmi. Sappurisabhūmiyampi eseva nayo. Kataṃ na jānātīti akataññū, asamatthasamāsoyaṃ

ĐỌC BÀI VIẾT

5. Parisavaggavaṇṇanā

5. Parisavaggavaṇṇanā 43. Pañcamassa paṭhame uddhaccena samannāgatāti akappiye kappiyasaññitāya, kappiye akappiyasaññitāya, avajje vajjasaññitāya, vajje avajjasaññitāya uddhaccappakatikā. Ye hi vinaye apakataññuno

ĐỌC BÀI VIẾT

(6) 1. Puggalavaggavaṇṇanā

(6) 1. Puggalavaggavaṇṇanā 53. Dutiyapaṇṇāsakassa paṭhame hitaggahaṇena mettā vuttā hoti, na karuṇā, anukampāgahaṇena pana karuṇāti cakkavattinā saddhiṃ gahitattā ‘‘lokānukampāyā’’ti na

ĐỌC BÀI VIẾT

(7) 2. Sukhavaggavaṇṇanā

(7) 2. Sukhavaggavaṇṇanā 65. Dutiyassa paṭhame sabbakāmanipphattimūlakaṃ sukhanti anavasesaupabhogaparibhogavatthunipphattihetukaṃ kāmasukhaṃ. Pabbajjāmūlakaṃ sukhanti pabbajjāhetukaṃ pavivekasukhaṃ. 66. Dutiye kāmeti pañca kāmaguṇe, sabbepi

ĐỌC BÀI VIẾT

(8) 3. Sanimittavaggavaṇṇanā

(8) 3. Sanimittavaggavaṇṇanā 78-79. Tatiyassa paṭhame nimīyati ettha phalaṃ avasesapaccayehi pakkhipīyati viyāti nimittaṃ, kāraṇanti āha ‘‘sanimittāti sakāraṇā’’ti. Dutiyādīsūti dutiyasuttādīsu. Eseva

ĐỌC BÀI VIẾT

(9) 4. Dhammavaggavaṇṇanā

(9) 4. Dhammavaggavaṇṇanā 88. Catutthassa paṭhame phalasamādhīti catūsupi ariyaphalesu samādhi. Tathā phalapaññā veditabbā. 89. Dutiye sampayuttadhamme pariggaṇhātīti paggāho. Na vikkhipatīti

ĐỌC BÀI VIẾT

(10) 5. Bālavaggavaṇṇanā

(10) 5. Bālavaggavaṇṇanā 99. Pañcamassa paṭhame anāgataṃ bhāraṃ vahatīti attano asampattaṃ bhāraṃ vahati. Atherova samāno therehi vahitabbaṃ bījanaggāhadhammajjhesanādibhāraṃ vahatīti evamettha

ĐỌC BÀI VIẾT

(11) 1. Āsāduppajahavaggavaṇṇanā

(11) 1. Āsāduppajahavaggavaṇṇanā 119. Tatiyapaṇṇāsakassa paṭhame dukkhena pajahitabbāti duppajahā. Duccajātiādīsupi eseva nayo. Dvinnaṃ āsānaṃ duccajabhāvo kathaṃ jānitabboti paṭhamaṃ tāva lābhāsāya

ĐỌC BÀI VIẾT

(12) 2. Āyācanavaggavaṇṇanā

(12) 2. Āyācanavaggavaṇṇanā 131.Saddho bhikkhūti saddhāya samannāgato bhikkhu. Yo bhikkhu sāriputtamoggallānehi sadisabhāvaṃ pattheti, so yehi guṇehi sāriputtamoggallānā etadagge ṭhapitā, te

ĐỌC BÀI VIẾT

(13) 3. Dānavaggavaṇṇanā

(13) 3. Dānavaggavaṇṇanā 142. Tatiyassa paṭhame dīyatīti dānaṃ, deyyadhammassetaṃ adhivacanaṃ. Dīyati anenāti vā dānaṃ, pariccāgacetanāyetaṃ adhivacanaṃ. Ayaṃ duvidhopi attho idhādhippetoti

ĐỌC BÀI VIẾT

(14) 4. Santhāravaggavaṇṇanā

(14) 4. Santhāravaggavaṇṇanā 152. Catutthassa paṭhame āmisassa ca dhammassa ca alābhena attano parassa ca antare sambhavantassa chiddassa vivarassa bhedassa santharaṇaṃ

ĐỌC BÀI VIẾT

(15) 5. Samāpattivaggavaṇṇanā

(15) 5. Samāpattivaggavaṇṇanā 164. Pañcamassa paṭhame ‘‘ito pubbe parikammaṃ pavattaṃ, ito paraṃ bhavaṅgaṃ majjhe samāpattī’’ti evaṃ saha parikammena appanāparicchedappajānanā paññā

ĐỌC BÀI VIẾT

1. Kodhapeyyālaṃ

1. Kodhapeyyālaṃ 181. Ito paresu kodhavaggādīsu upanandhanalakkhaṇoti kujjhanavasena ‘‘akkocchi maṃ avadhi ma’’ntiādinā (dha. pa. 3, 4) cittapariyonandhanalakkhaṇo. Pubbakālikaṃ kodhaṃ upanayhati

ĐỌC BÀI VIẾT

2. Akusalapeyyālaṃ

2. Akusalapeyyālaṃ 191-200. Dukkhassa vaḍḍhi etesanti dukkhavaḍḍhikā. Ye hi dukkhaṃ vaḍḍhenti, punappunaṃ uppādenti, dukkhassa vaḍḍhi tesaṃ atthīti evaṃ vuttaṃ. Sukhavaḍḍhikāti

ĐỌC BÀI VIẾT

3. Vinayapeyyālaṃ

3. Vinayapeyyālaṃ 201.Atthavaseti vuddhivisese ānisaṃsavisese. Tesaṃ pana sikkhāpadapaññattikāraṇattā āha ‘‘dve kāraṇāni sandhāyā’’ti. Atthoyeva vā atthavaso, dve atthe dve kāraṇānīti vuttaṃ

ĐỌC BÀI VIẾT

1. Bālavaggo

1. Bālavaggo 1. Bhayasuttavaṇṇanā 1. Tikanipātassa paṭhame bhayanti bhīti cetaso byadhoti āha ‘‘cittutrāso’’ti. Upaddavoti antarāyo. Tassa pana vikkhepakāraṇattā vuttaṃ ‘‘anekaggatākāro’’ti.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app