(16) 6. Acelakavaggavaṇṇanā

(16) 6. Acelakavaggavaṇṇanā 157-163. Ito paresu pana suttapadesu ‘‘gāḷhā’’ti vuttamatthaṃ vivaranto ‘‘kakkhaḷā’’ti āha. Kakkhaḷacāro cassā na lūkhasabhāvo. Atha kho taṇhāvasena

ĐỌC BÀI VIẾT

Peyyālavaggavaṇṇanā

Peyyālavaggavaṇṇanā 164-184.Samanuññoti sammadeva katānuñño. Tenāha ‘‘samānajjhāsayo’’ti. Sesamettha uttānameva. Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya Tikanipātavaṇṇanāya anuttānatthadīpanā samattā. Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye

ĐỌC BÀI VIẾT

1. Bhaṇḍagāmavaggo

1. Bhaṇḍagāmavaggo 1-2. Anubuddhasuttādivaṇṇanā 1-2. Catukkanipātassa paṭhame anubodho pubbabhāgiyaṃ ñāṇaṃ, paṭivedho anubodhena abhisamayo. Tattha yasmā anubodhapubbako paṭivedho anubodhena vinā na

ĐỌC BÀI VIẾT

2. Caravaggo

2. Caravaggo 1. Carasuttavaṇṇanā 11. Dutiyassa paṭhame caratoti gacchantassa, caṅkamantassa vā. Uppajjati kāmavitakko vāti vatthukāmesu avītarāgatāya tādise paccaye kāmapaṭisaṃyutto vā

ĐỌC BÀI VIẾT

3. Uruvelavaggo

3. Uruvelavaggo 1. Paṭhamauruvelasuttavaṇṇanā 21. Tatiyassa paṭhame mahāvelā viya mahāvelā, vipulavālikapuñjatāya mahanto velātaṭo viyāti attho. Tenāha ‘‘mahāvālikarāsīti attho’’ti. Uru, maru,

ĐỌC BÀI VIẾT

4. Cakkavaggo

4. Cakkavaggo 1. Cakkasuttavaṇṇanā 31. Catutthassa paṭhame cattāri cakkānīti ettha cakkaṃ nāma dārucakkaṃ, ratanacakkaṃ, dhammacakkaṃ, iriyāpathacakkaṃ, sampatticakkanti pañcavidhaṃ. Tattha ‘‘yaṃ

ĐỌC BÀI VIẾT

5. Rohitassavaggo

5. Rohitassavaggo 1. Samādhibhāvanāsuttavaṇṇanā 41. Pañcamassa paṭhame diṭṭhadhammasukhavihārāyāti imasmiṃyeva attabhāve sukhavihāratthāya, nikkilesatāya nirāmisena sukhena viharaṇatthāyāti attho. Iminā cattāri phalasamāpattijjhānāni khīṇāsavassa

ĐỌC BÀI VIẾT

(6) 1. Puññābhisandavaggo

(6) 1. Puññābhisandavaggo 1. Paṭhamapuññābhisandasuttavaṇṇanā 51. Dutiyassa paṭhame puññābhisandāti vā puññanadiyo. Avicchedena niccaṃ pavattiyamānāni hi puññāni abhisandanaṭṭhena ‘‘puññābhisandā’’ti vuttā. Aparimitanti

ĐỌC BÀI VIẾT

(7) 2. Pattakammavaggo

(7) 2. Pattakammavaggo 1-4. Pattakammasuttādivaṇṇanā 61-64. Dutiyassa paṭhame ye aniṭṭhā na honti, te iṭṭhāti adhippetāti āha ‘‘aniṭṭhapaṭikkhepena iṭṭhā’’ti. Iṭṭhāti ca

ĐỌC BÀI VIẾT

(8) 3. Apaṇṇakavaggo

(8) 3. Apaṇṇakavaggo 1-2. Padhānasuttādivaṇṇanā 71-72. Tatiyavaggassa paṭhame yavati tena phalaṃ missitaṃ viya hotīti yoni, ekantikaṃ kāraṇaṃ. Assāti yathāvuttassa bhikkhuno.

ĐỌC BÀI VIẾT

(9) 4. Macalavaggo

(9) 4. Macalavaggo 1-6. Pāṇātipātasuttādivaṇṇanā 81-86. Catutthassa paṭhamādīni uttānatthāneva. Pañcame (saṃ. ni. ṭī. 1.1.132) ‘‘nīce kule paccājāto’’tiādikena appakāsabhāvena tamatīti tamo,

ĐỌC BÀI VIẾT

(10) 5. Asuravaggo

(10) 5. Asuravaggo 1-2. Asurasuttādivaṇṇanā 91-92. Pañcamassa paṭhamadutiyāni uttānatthāneva. Asurasuttādivaṇṇanā niṭṭhitā. 3. Dutiyasamādhisuttavaṇṇanā 93. Tatiye appaṭivānīti bhāvappadhāno niddesoti āha ‘‘anivattanatā’’ti.

ĐỌC BÀI VIẾT

(11) 1. Valāhakavaggo

(11) 1. Valāhakavaggo 1-2. Valāhakasuttadvayavaṇṇanā 101-2. Tatiyapaṇṇāsakassa paṭhame gajjitāti thanitā. Tattha gajjitvā novassanabhāvo nāma pāpako. Manussā hi yadā devo gajjati,

ĐỌC BÀI VIẾT

(12) 2. Kesivaggo

(12) 2. Kesivaggo 1-7. Kesisuttādivaṇṇanā 111-117. Dutiyassa paṭhame assadammeti dammanayogge asse. Sāretīti sikkhāpeti pavatteti. Sesamettha uttānameva. Dutiyādīni uttānatthāneva. Kesisuttādivaṇṇanā niṭṭhitā.

ĐỌC BÀI VIẾT

(13) 3. Bhayavaggo

(13) 3. Bhayavaggo 1. Attānuvādasuttavaṇṇanā 121. Tatiyassa paṭhame attānaṃ anuvadantassa uppajjanakabhayanti attānaṃ anuvadantassa pāpakammino uppajjanakabhayaṃ. Dvattiṃsakammakāraṇe paṭicca uppajjanakabhayanti agārikānaṃ vasena

ĐỌC BÀI VIẾT

(14) 4. Puggalavaggo

(14) 4. Puggalavaggo 1. Saṃyojanasuttavaṇṇanā 131. Catutthassa paṭhame upapattippaṭilābhaṃ saṃvattanikānīti upapattipaṭilābhiyāni. Bhavapaṭilābhiyānīti etthāpi eseva nayo. Yehīti yehi saṃyojanehi hetubhūtehi, karaṇabhūtehi

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app