Bài tụng ngày thứ 5 khoá thiền Vipassana 10 ngày – Pali Chanting – S.N. Goenka.pdf

MORNING CHANTING _ DAY 5 – BÀI TỤNG BUỔI SÁNG _ NGÀY THỨ 5 (Pali)
1.a) Jāgo logo jagata ke,
 bītī kālī rāta;
 huā ujālā dharama kā
 maṅgala huā prabhāta.
 Āo prāṇī viśva ke,
 suno Dharama kā jñāna;
 isa meṅ sukha hai, śānti hai,
 mukti mokṣa nirvāṇa.
 Yaha to vāṇi buddha kī,
 śuddha dharama kī jyota;
 akṣara akṣara meṅ bharā,
 maṅgala otaparota.
 Buddha-vāṇī mīṭhī ghaṇī,
 misarī ke se bola;
 kalyāṇī maṅgalamayī,
 bharā amṛtarasa ghola.
2.a) Deva-āhvānasuttaṃ
 Samantā cakkavāḷesu,
 atrāgacchantu devatā; (3x)
 saddhammaṃ munirājassa,
 suṇantu sagga-mokkhadaṃ.
 Dhammassavaṇakālo ayaṃ,
 bhadantā’ (3x)
3.) namo tassa bhagavato arahato
 sammā-sambuddhassa. (3x)

4.) Buddhaṃ saraṇaṃ gacchāmi;
 dhammaṃ saraṇaṃ gacchāmi;
 saṅghaṃ saraṇaṃ gacchāmi.
5.) Imāya
 dhammānudhammapaṭipattiyā,
 buddhaṃ pūjemi;
 dhammaṃ pūjemi;
 saṅghaṃ pūjemi.
6.) Ye ca Buddhā atītā ca,
 ye ca Buddhā anāgatā;
 paccuppannā ca ye Buddhā, ahaṃ
 vandāmi sabbadā.
 Ye ca Dhammā atītā ca,
 ye ca Dhammā anāgatā;
 paccuppannā ca ye Dhammā,
 ahaṃ vandāmi sabbadā.
 Ye ca Saṅghā atītā ca,
 ye ca Saṅghā anāgatā;
 paccuppannā ca ye Saṅghā, ahaṃ
 vandāmi sabbadā.
7.) natthi me saraṇaṃ aññaṃ,
 Buddho me saraṇaṃ varaṃ; etena
 sacca-vajjena, jayassu jaya-
 maṅgalaṃ.
 natthi me saraṇaṃ aññaṃ,
 Dhammo me saraṇaṃ varaṃ;
 etena sacca-vajjena,
 bhavatu te jaya-maṅgalaṃ.
 natthi me saraṇaṃ aññaṃ, Saṅgho
 me saraṇaṃ varaṃ; etena sacca-
 vajjena, bhavatu sabba-maṅgalaṃ.
 Tiratana Vandanā
8.) Iti’pi so bhagavā arahaṃ,
 sammā-sambuddho, vijjācaraṇa-
 sampanno, sugato,
 lokavidū,
 anuttaro purisa-damma-sārathī,
 satthā deva-manussānaṃ, Buddho
 Bhagavā ‘ti.

9.) Svākkhāto Bhagavatā Dhammo,

 sandiṭṭhiko,

 akāliko,

 ehi-passiko,
 opaneyyiko,
 paccattaṃ veditabbo viññūhī’ ti.

10.) Suppaṭipanno
 Bhagavato sāvaka-saṅgho;
 ujuppaṭipanno
 Bhagavato sāvaka-saṅgho;
 ñāyappaṭipanno
 Bhagavato sāvaka saṅgho;
 sāmīcippaṭipanno
 Bhagavato sāvaka-saṅgho;
 yadidaṃ cattāri purisa-yugāni,
 aṭṭha-purisa-puggalā,
 esa Bhagavato sāvaka-saṅgho;
 āhuneyyo,
 pāhuneyyo,
 dakkhiṇeyyo,
 añjali-karaṇīyo,
 anuttaraṃ puññakkhettaṃ
 lokassā’ti.
 Paṭṭhānamātikā
 hetu-paccayo
 ārammaṇa-paccayo
 adhipati-paccayo
 anantara-paccayo
 samanantara-paccayo
 sahajāta-paccayo
 aññamañña-paccayo
 nissaya-paccayo
 upanissaya-paccayo
 purejāta-paccayo
 pacchājāta-paccayo
 āsevana-paccayo
 kamma-paccayo
 vipāka-paccayo
 āhāra-paccayo
 indriya-paccayo
 jhāna-paccayo
 magga-paccayo
 sampayutta-paccayo
 vippayutta-paccayo
 atthi-paccayo
 natthi-paccayo
 vigata-paccayo
 avigata-paccayo’ti
 Post-Pāli Sutta
 Yānīdha bhūtāni samāgatāni,
 bhummāni vā yāni’va antalikkhe;
 tathāgataṃ devamanussapūjitaṃ,
 buddhaṃ namassāma suvatthi
 hotu;

 dhammaṃ namassāma suvatthi
 hotu;

 saṅghaṃ namassāma suvatthi
 hotu.

 namana karūṅ gurudeva ko,
 savinaya śīśa navāya;
 dharama ratana aisā diyā,
 pāpa nikaṭa nahīṅ āya.
 Aisā cakhāyā dharama rasa,
 biṣayana rasa na lubhāya;
 dharama sāra aisā diyā,
 chilake diye chuḍāya.
 roma roma kirataga huā,
 ṛṇa na cukāyā jāya;
 jīūṅ jīvana dharama kā, dukhiyana
 kī sevā karūṅ,
 yahī ucita upāya.
 Isa sevā ke puṇya se,
 dharama ujāgara hoya;
 kaṭe andherā pāpa kā,
 jana mana harakhita hoya,
 sabakā maṅgala hoya.
 Bhavatu sabba maṅgalaṃ(3x)
 Sabakā maṅgala,
 sabakā maṅgala,
 sabakā maṅgala hoya re.
 Terā maṅgala,
 terā maṅgala,
 terā maṅgala hoya re.
 Śuddha dharama dharatī
 para jāge,
 śuddha dharama dharatī
 para jāge,
 pāpa parājita hoya re,
 pāpa tirohita hoya re;
 Jana mana ke dukhaḍe
 miṭa jāyeṅ, (2x)
 jana jana maṅgala hoya re.
 Sabakā maṅgala,
 sabakā maṅgala,
 sabakā maṅgala hoya re.
 Terā maṅgala,
 terā maṅgala,
 terā maṅgala hoya re.
 Jana jana maṅgala,
 jana jana maṅgala,
 jana jana sukhiyā hoya re.
S.N. Goenka

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app