Bài tụng ngày thứ 8 khoá thiền Vipassana 10 ngày – Pali Chanting – S.N. Goenka.pdf

MORNING CHANTING _ DAY 8 – BÀI TỤNG BUỔI SÁNG _ NGÀY THỨ 8 – (Pali)
1.b) Jāgo logo jagata ke,
bītī kālī rāta;
huā ujālā dharama kā
maṅgala huā prabhāta.
Āo prāṇī viśva ke,
caleṅ dharama ke pantha;
dharama pantha hī śānti patha,
dharama pantha sukha pantha.
Ādi māṅhi kalyāṇa hai,
madhya māṅhi kalyāṇa;
anta māṅhi kalyāṇa hai,
kadama kadama kalyāṇa.
Śīla māṅhi kalyāṇa hai,
hai samādhi kalyāṇa;
prajñā to kalyāṇa hai,
pragaṭe pada nirvāṇa.
Kitane dina bhaṭakata phire,
andhī galiṅyoṇ māṅhi!
Aba to pāyā rāja-patha,
vāpasa muḍanā nāṅhi.
Aba to pāyā vimala patha,
pīche haṭanā nāṅhi.

2.a) Deva-āhvānasuttaṃ
Samantā cakkavāḷesu,
atrāgacchantu devatā; (3x)
saddhammaṃ munirājassa,
suṇantu sagga-mokkhadaṃ.
Dhammassavaṇakālo ayaṃ,
bhadantā’ (3x)
3.) namo tassa bhagavato arahato
sammā-sambuddhassa. (3x)

4.) Buddhaṃ saraṇaṃ gacchāmi;
dhammaṃ saraṇaṃ gacchāmi;
saṅghaṃ saraṇaṃ gacchāmi.
5.) Imāya
dhammānudhammapaṭipattiyā,
buddhaṃ pūjemi;
dhammaṃ pūjemi;
saṅghaṃ pūjemi.
6.) Ye ca Buddhā atītā ca,
ye ca Buddhā anāgatā;
paccuppannā ca ye Buddhā, ahaṃ
vandāmi sabbadā.
Ye ca Dhammā atītā ca,
ye ca Dhammā anāgatā;
paccuppannā ca ye Dhammā,
ahaṃ vandāmi sabbadā.
Ye ca Saṅghā atītā ca,

ye ca Saṅghā anāgatā;
paccuppannā ca ye Saṅghā, ahaṃ
vandāmi sabbadā.
7.) natthi me saraṇaṃ aññaṃ,
Buddho me saraṇaṃ varaṃ;
etena sacca-vajjena, jayassu jaya-
maṅgalaṃ.

natthi me saraṇaṃ aññaṃ,
Dhammo me saraṇaṃ varaṃ;
etena sacca-vajjena,
bhavatu te jaya-maṅgalaṃ.

natthi me saraṇaṃ aññaṃ,
Saṅgho me saraṇaṃ varaṃ; etena
sacca-vajjena, bhavatu sabba-
maṅgalaṃ.
Tiratana Vandanā
8.) Iti’pi so bhagavā arahaṃ,
sammā-sambuddho, vijjācaraṇa-
sampanno, sugato,
lokavidū,
anuttaro purisa-damma-sārathī,
satthā deva-manussānaṃ,
Buddho Bhagavā ‘ti.

9.) Svākkhāto Bhagavatā Dhammo,

sandiṭṭhiko,

akāliko,

ehi-passiko,
opaneyyiko,
paccattaṃ veditabbo viññūhī’ ti.

10.) Suppaṭipanno
Bhagavato sāvaka-saṅgho;
ujuppaṭipanno
Bhagavato sāvaka-saṅgho;
ñāyappaṭipanno
Bhagavato sāvaka saṅgho;
sāmīcippaṭipanno
Bhagavato sāvaka-saṅgho;
yadidaṃ cattāri purisa-yugāni,
aṭṭha-purisa-puggalā,
esa Bhagavato sāvaka-saṅgho;
āhuneyyo,
pāhuneyyo,
dakkhiṇeyyo,
añjali-karaṇīyo,
anuttaraṃ puññakkhettaṃ
lokassā’ti.

Mittānisaṃsa
Pūrento bodhisambhāre,
nātho Temiya-jātiyaṃ;
mittānisaṃsaṃ yaṃ āha,
Sunandaṃ nāma sārathiṃ;
Sabbalokahitatthāya,
parittaṃ taṃ bhaṇāmahe.
Pahūtabhakkho bhavati,
vippavuttho sakā gharā;
bahūnaṃ upajīvanti,
yo mittānaṃ na dūbhati.
Yaṃ yaṃ janapadaṃ yāti,
nigame rājadhāniyo;
sabbattha pūjito hoti,
yo mittānaṃ na dūbhati.
Nāssa corā pasahanti,
nātimaññeti khattiyo;
sabbe amitte tarati,
yo mittānaṃ na dūbhati.
Akuddho sagharaṃ eti,
sabhāyaṃ paṭinandito;
ñātīnaṃ uttamo hoti,
yo mittānaṃ na dūbhati.
Sakkatvā sakkato hoti,
garu hoti sagāravo;
vaṇṇakittibhato hoti,
yo mittānaṃ na dūbhati.

Pūjako labhate pūjaṃ,
vandako paṭivandanaṃ;
yaso kittiñca pappoti,
yo mittānaṃ na dūbhati.
Aggi yathā pajjalati,
devatāva virocati;
siriyā ajahito hoti,
yo mittānaṃ na dūbhati.
Gāvo tassa pajāyanti,
khette vuttaṃ virūhati;
vuttānaṃ phalamasnāti,
yo mittānaṃ na dūbhati.
Darito pabbatato vā,
rukkhato patito naro;
cuto patiṭṭhaṃ labhati,
yo mittānaṃ na dūbhati.
Virūḷhamūlasantānaṃ,
nigrodhamiva māluto;
amittā na pasahanti,
yo mittānaṃ na dūbhati.
Post-Pāli Sutta
Yānīdha bhūtāni samāgatāni,
bhummāni vā yāni’va antalikkhe;
tathāgataṃ devamanussapūjitaṃ,
buddhaṃ namassāma suvatthi
hotu;

dhammaṃ namassāma

suvatthi hotu;

saṅghaṃ namassāma
suvatthi hotu.

namana karūṅ gurudeva ko,
savinaya śīśa navāya;
dharama ratana aisā diyā,
pāpa nikaṭa nahīṅ āya.
Aisā cakhāyā dharama rasa,
biṣayana rasa na lubhāya;
dharama sāra aisā diyā,
chilake diye chuḍāya.
roma roma kirataga huā,
ṛṇa na cukāyā jāya;
jīūṅ jīvana dharama kā,
dukhiyana kī sevā karūṅ,
yahī ucita upāya.
Isa sevā ke puṇya se,
dharama ujāgara hoya;
kaṭe andherā pāpa kā,
jana mana harakhita hoya,
Barase barakhā samaya para,
dūra rahe duṣkāla;
śāsāna hove dharama kā, (3x)
loga hoṅya khuśahāla.
Sukha vyāpe isa jagata meṅ,

dukhiyā rahe na koya;
sabake mana jāge dharama,
sabakā maṅgala hoya. (2x)
Bhavatu sabba maṅgalaṃ(3x)
Sabakā maṅgala,
sabakā maṅgala,
sabakā maṅgala hoya re.
Terā maṅgala,
terā maṅgala,
terā maṅgala hoya re.
Isa dharatī ke taru-tṛṇa meṅ,
kaṇa-kaṇa meṅ
dharama samā jāye. (2x)
Jo bhī tape isa tapobhūmi para,
(2x) mukta dukhoṅ se ho jāye.
(2x)
Sabakā maṅgala,
sabakā maṅgala,
sabakā maṅgala hoya re.
Terā maṅgala,
terā maṅgala,
terā maṅgala hoya re.
Jana jana maṅgala,
jana jana maṅgala,
jana jana sukhiyā hoya re.

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app