Bài tụng ngày thứ 9 khoá thiền Vipassana 10 ngày – Pali Chanting – S.N. Goenka.pdf

MORNING CHANTING _ DAY 9 – BÀI TỤNG BUỔI SÁNG _ NGÀY THỨ 9 (Pali)
1.b) Jāgo logo jagata ke,
bītī kālī rāta;
huā ujālā dharama kā
maṅgala huā prabhāta.
Āo prāṇī viśva ke,
caleṅ dharama ke pantha;
dharama pantha hī śānti patha,
dharama pantha sukha pantha.

Ādi māṅhi kalyāṇa hai,
madhya māṅhi kalyāṇa;
anta māṅhi kalyāṇa hai,
kadama kadama kalyāṇa.
Śīla māṅhi kalyāṇa hai,
hai samādhi kalyāṇa;
prajñā to kalyāṇa hai,
pragaṭe pada nirvāṇa.
Kitane dina bhaṭakata phire,
andhī galiṅyoṇ māṅhi!
Aba to pāyā rāja-patha,
vāpasa muḍanā nāṅhi.
Aba to pāyā vimala patha,
pīche haṭanā nāṅhi.

2.a) Deva-āhvānasuttaṃ
Samantā cakkavāḷesu,
atrāgacchantu devatā; (3x)
saddhammaṃ munirājassa,
suṇantu sagga-mokkhadaṃ.
Dhammassavaṇakālo ayaṃ,
bhadantā’ (3x)
3.) namo tassa bhagavato arahato
sammā-sambuddhassa. (3x)

4.) Buddhaṃ saraṇaṃ gacchāmi;
dhammaṃ saraṇaṃ gacchāmi;
saṅghaṃ saraṇaṃ gacchāmi.
5.) Imāya
dhammānudhammapaṭipattiyā,
buddhaṃ pūjemi;
dhammaṃ pūjemi;
saṅghaṃ pūjemi.
6.) Ye ca Buddhā atītā ca,
ye ca Buddhā anāgatā;
paccuppannā ca ye Buddhā,
ahaṃ vandāmi sabbadā.
Ye ca Dhammā atītā ca,
ye ca Dhammā anāgatā;
paccuppannā ca ye Dhammā,
ahaṃ vandāmi sabbadā.
Ye ca Saṅghā atītā ca,

ye ca Saṅghā anāgatā;
paccuppannā ca ye Saṅghā,
ahaṃ vandāmi sabbadā.
7.) natthi me saraṇaṃ aññaṃ,
Buddho me saraṇaṃ varaṃ;
etena sacca-vajjena, jayassu
jaya-maṅgalaṃ.
natthi me saraṇaṃ aññaṃ,
Dhammo me saraṇaṃ varaṃ;
etena sacca-vajjena,
bhavatu te jaya-maṅgalaṃ.
natthi me saraṇaṃ aññaṃ,
Saṅgho me saraṇaṃ varaṃ;
etena sacca-vajjena, bhavatu
sabba-maṅgalaṃ.
Tiratana Vandanā
8.) Iti’pi so bhagavā arahaṃ,
sammā-sambuddho, vijjācaraṇa-
sampanno, sugato,
lokavidū,
anuttaro purisa-damma-sārathī,
satthā deva-manussānaṃ,
Buddho Bhagavā ‘ti.

9.) Svākkhāto Bhagavatā Dhammo,

sandiṭṭhiko,

akāliko,

ehi-passiko,
opaneyyiko,
paccattaṃ veditabbo viññūhī’ ti.

10.) Suppaṭipanno
Bhagavato sāvaka-saṅgho;
ujuppaṭipanno
Bhagavato sāvaka-saṅgho;

ñāyappaṭipanno
Bhagavato sāvaka saṅgho;

sāmīcippaṭipanno
Bhagavato sāvaka-saṅgho;

yadidaṃ cattāri purisa-yugāni,
aṭṭha-purisa-puggalā,
esa Bhagavato sāvaka-saṅgho;

āhuneyyo,
pāhuneyyo,
dakkhiṇeyyo,
añjali-karaṇīyo,
anuttaraṃ puññakkhettaṃ
lokassā’ti.
Maṅgala Suttaṃ

Yaṃ maṅgalaṃ dvādasahi,
Cintayiṃsu sadevakā;
sotthānaṃ nādhigacchanti,
aṭṭatiṃsañca maṅgalaṃ.
Desitaṃ devadevena,
sabbapāpavināsanaṃ;
sabbaloka-hitatthāya, maṅgalaṃ
taṃ bhaṇāmahe.
Evaṃ me sutaṃ—
Ekaṃ samayaṃ bhagavā
sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. Atha
kho aññatarā devatā
abhikkantāya rattiyā
abhikkantavaṇṇā kevala-
kappaṃ jetavanaṃ obhāsetvā
yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitā kho
sā devatā bhagavantaṃ gāthāya
ajjhabhāsi:
Bahū devā manussā ca,
maṅgalāni acintayuṃ;
ākaṅkhamānā sotthānaṃ,
brūhi maṅgalamuttamaṃ
[Bhagavā etadavoca:]

Asevanā ca bālānaṃ,
paṇḍitānañca sevanā;
pūjā ca pūjanīyānaṃ,
etaṃ maṅgalamuttamaṃ.
Patirūpadesavāso ca,
pubbe ca katapuññatā;
atta-sammāpaṇidhi ca,
etaṃ maṅgalamuttamaṃ.
Bāhusaccañca sippañca,
vinayo ca susikkhito;
subhāsitā ca yā vācā,
etaṃ maṅgalamuttamaṃ.
Mātā-pitu-upaṭṭhānaṃ,
puttadārassa saṅgaho;
anākulā ca kammantā,
etaṃ maṅgalamuttamaṃ.
Dānañca dhammacariyā ca,
ñātakānañca saṅgaho;
anavajjāni kammāni,
etaṃ maṅgalamuttamaṃ.
Āratī viratī pāpā,
majjapānā ca saṃyamo;
appamādo ca dhammesu,
etaṃ maṅgalamuttamaṃ.
Gāravo ca nivāto ca,
santuṭṭhi ca kataññutā;
kālena dhammassavanaṃ,

etaṃ maṅgalamuttamaṃ.

Khantī ca sovacassatā,
samaṇānañca dassanaṃ;
kālena dhammasākacchā,
etaṃ maṅgalamuttamaṃ.
Tapo ca brahmacariyañca,
ariyasaccāna-dassanaṃ;
nibbānasacchikiriyā ca,
etaṃ maṅgalamuttamaṃ.
Phuṭṭhassa lokadhammehi
cittaṃ yassa na kampati;
asokaṃ virajaṃ khemaṃ, etaṃ
maṅgalamuttamaṃ.
Etādisāni katvāna,
sabbatthamaparājitā;
sabbatthasotthiṃ gacchanti,
taṃ tesaṃ maṅgalamuttamaṃ.
Post-Pāli Sutta
Yānīdha bhūtāni samāgatāni,
bhummāni vā yāni’va
antalikkhe;
tathāgataṃ
devamanussapūjitaṃ,
buddhaṃ namassāma
suvatthi hotu;

dhammaṃ namassāma

suvatthi hotu;

saṅghaṃ namassāma
suvatthi hotu.

namana karūṅ gurudeva ko,
caraṇana śīśa navāya;
dharama ratana aisā diyā,
pāpa ukhaḍatā jāya.
Aisā cakhāyā dharama rasa,
biṣayana rasa na lubhāya;
dharama sāra aisā diyā, chilake
diye chuḍāya.
roma roma kirataga huā,

ṛṇa na cukāyā jāya;
jīūṅ jīvana dharama kā,
dukhiyana kī sevā karūṅ,
yahī ucita upāya.
Isa sevā ke puṇya se,
bhalā sabhī kā hoya;
sabake mana jāge dharama,
mukti dukhoṅ se hoya.
Dharamavihārī puruṣa hoṅ,
dharamacāriṇī nāra;
dharamavanta santāna hoṅ,
sukhī rahe parivāra,
sukhī rahe sansāra.

Bhavatu sabba maṅgalaṃ(3x)
Sabakā maṅgala,
sabakā maṅgala,
sabakā maṅgala hoya re.
Terā maṅgala,
terā maṅgala,
terā maṅgala hoya re.
Śuddha dharama ghara ghara
meṅjāge; (2x)
ghara ghara śānti samāya re.
(2x) nara nārī hoṅ
dharamavihārī,
saba nara nārī dharamavihārī;
ghara ghara maṅgala chāya re.
(2x)

Sabakā maṅgala,
sabakā maṅgala,
sabakā maṅgala hoya re.
Terā maṅgala,
terā maṅgala,
terā maṅgala hoya re.
Jana jana maṅgala,
jana jana maṅgala,
jana jana sukhiyā hoya re.

SÁCH NGHỆ THUẬT CHẾT BẢN PDF

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app