Bài tụng ngày thứ 3 khoá thiền Vipassana 10 ngày – Pali Chanting – S.N. Goenka.pdf

MORNING CHANTING _ DAY 3 – BÀI TỤNG BUỔI SÁNG _ NGÀY THỨ 3 (Pali)
1.a) Jāgo logo jagata ke,
 bītī kālī rāta;
 huā ujālā dharama kā
 maṅgala huā prabhāta.
 Āo prāṇī viśva ke,
 suno Dharama kā jñāna;
 isa meṅ sukha hai, śānti hai,
 mukti mokṣa nirvāṇa.
 Yaha to vāṇi buddha kī,
 śuddha dharama kī jyota;
 akṣara akṣara meṅ bharā,
 maṅgala otaparota.
 Buddha-vāṇī mīṭhī ghaṇī,
 misarī ke se bola;
 kalyāṇī maṅgalamayī,
 bharā amṛtarasa ghola.
2.a) Deva-āhvānasuttaṃ
 Samantā cakkavāḷesu,
 atrāgacchantu devatā; (3x)
 saddhammaṃ munirājassa,
 suṇantu sagga-mokkhadaṃ.
 Dhammassavaṇakālo ayaṃ,
 bhadantā’ (3x)

3.) namo tassa bhagavato arahato
 sammā-sambuddhassa. (3x)

4.) Buddhaṃ saraṇaṃ gacchāmi;
 dhammaṃ saraṇaṃ gacchāmi;
 saṅghaṃ saraṇaṃ gacchāmi.
5.) Imāya
 dhammānudhammapaṭipattiyā,
 buddhaṃ pūjemi;
 dhammaṃ pūjemi;
 saṅghaṃ pūjemi.
6.) Ye ca Buddhā atītā ca,
 ye ca Buddhā anāgatā;
 paccuppannā ca ye Buddhā,
 ahaṃ vandāmi sabbadā.
 Ye ca Dhammā atītā ca,
 ye ca Dhammā anāgatā;
 paccuppannā ca ye Dhammā,
 ahaṃ vandāmi sabbadā.
 Ye ca Saṅghā atītā ca,
 ye ca Saṅghā anāgatā;
 paccuppannā ca ye Saṅghā,
 ahaṃ vandāmi sabbadā.
7.) natthi me saraṇaṃ aññaṃ,
 Buddho me saraṇaṃ varaṃ;
 etena sacca-vajjena, jayassu
 jaya-maṅgalaṃ.

 natthi me saraṇaṃ aññaṃ,
 Dhammo me saraṇaṃ varaṃ;
 etena sacca-vajjena,
 bhavatu te jaya-maṅgalaṃ.
 natthi me saraṇaṃ aññaṃ,
 Saṅgho me saraṇaṃ varaṃ;
 etena sacca-vajjena, bhavatu
 sabba-maṅgalaṃ.
 Tiratana Vandanā
8.) Iti’pi so bhagavā arahaṃ,
 sammā-sambuddho, vijjācaraṇa-
 sampanno, sugato,
 lokavidū,
 anuttaro purisa-damma-sārathī,
 satthā deva-manussānaṃ,
 Buddho Bhagavā ‘ti.

9.) Svākkhāto Bhagavatā Dhammo,

 sandiṭṭhiko,
 akāliko,

 ehi-passiko,
 opaneyyiko,
 paccattaṃ veditabbo viññūhī’ ti.

10.) Suppaṭipanno
 Bhagavato sāvaka-saṅgho;
 ujuppaṭipanno
 Bhagavato sāvaka-saṅgho;

 ñāyappaṭipanno
 Bhagavato sāvaka saṅgho;

 sāmīcippaṭipanno
 Bhagavato sāvaka-saṅgho;

 yadidaṃ cattāri purisa-yugāni,
 aṭṭha-purisa-puggalā,
 esa Bhagavato sāvaka-saṅgho;

 āhuneyyo,
 pāhuneyyo,
 dakkhiṇeyyo,
 añjali-karaṇīyo,
 anuttaraṃ puññakkhettaṃ
 lokassā’ti.
 Karaṇīyametta Suttaṃ
 Yassānubhāvato yakkhā,
 neva dassenti bhīsanaṃ;
 yañhi cevānuyuñjanto
 rattindivamatandito.
 Sukhaṃ supati sutto ca,
 pāpaṃ kiñci na passati;
 evamādi guṇūpetaṃ,
 parittaṃ taṃ bhaṇāmahe.

 Karaṇīyamatthakusalena,
 yantaṃ santaṃ padaṃ abhisa-
 mecca; sakko ujū ca suhujū ca,
 suvaco cassa mudu anatimānī.

 Santussako ca subharo ca,
 appakicco ca sallahukavutti;
 santindriyo ca nipako ca,
 appagabbho kulesu
 ananugiddho.
 Na ca khuddaṃ samācare kiñci,
 yena viññū pare upavadeyyuṃ;
 sukhino vā khemino hontu,
 sabbe sattā bhavantu sukhitattā.

 Ye keci pāṇabhūtatthi,
 tasā vā thāvarā vanavasesā;
 dīghā vā ye mahantā vā,
 majjhimā rassakā aṇukathūlā.
 Diṭṭhā vā ye va adiṭṭhā,
 ye va dūre vasanti avidūre;
 bhūtā vā sambhavesī vā,
 sabbe sattā bhavantu sukhitattā.
 Na paro paraṃ nikubbetha,
 nātimaññetha katthaci na kañci;
 byārosanā paṭighasaññā,
 nāññamaññassa
 dukkhamiccheyya.

 Mātā yathā niyaṃ puttaṃ,
 āyusā ekaputtamanurakkhe;
 evampi sabbabhūtesu
 mānasaṃ bhāvaye aparimāṇaṃ.
 Mettañca sabbalokasmiṃ,
 mānasaṃ bhāvaye aparimāṇaṃ;
 uddhaṃ adho ca tiriyañca,
 asambādhaṃ averamasapattaṃ.
 Tiṭṭhaṃ caraṃ nisinno vā,
 sayāno yāvatassa vigatamiddho;
 etaṃ satiṃ adhiṭṭheyya,
 brahmametaṃ
 vihāramidhamāhu.
 Diṭṭhiñca anupaggamma,
 sīlavā dassanena sampanno,
 kāmesu vineyya gedhaṃ,
 na hi jātu gabbhaseyyaṃ
 punaretī ti.
 Post-Pāli Sutta
 Yānīdha bhūtāni samāgatāni,
 bhummāni vā yāni’va
 antalikkhe;
 tathāgataṃ
 devamanussapūjitaṃ,
 buddhaṃ namassāma
 suvatthi hotu;

 dhammaṃ namassāma
 suvatthi hotu;

 saṅghaṃ namassāma
 suvatthi hotu.

 namana karūṅ gurudeva ko,
 caraṇana śīśa navāya;
 dharama ratana aisā diyā,
 pāpa ukhaḍatā jāya.
 Aisā cakhāyā dharama rasa,
 biṣayana rasa na lubhāya;
 dharama sāra aisā diyā,
 chilake diye chuḍāya.

 roma roma kirataga huā,
 ṛṇa na cukāyā jāya;
 jīūṅ jīvana dharama kā,
 dukhiyana kī sevā karūṅ,
 yahī ucita upāya.
 Isa sevā ke puṇya se,
 bhalā sabhī kā hoya;
 Sabake mana jāge dharama,
 mukti dukhoṅ se hoya,
 sabakā maṅgala hoya.
 Bhavatu sabba maṅgalaṃ(3x)

 Sabakā maṅgala,
 sabakā maṅgala,
 sabakā maṅgala hoya re.
 Terā maṅgala,
 terā maṅgala,
 terā maṅgala hoya re.
 Dṛśya aura adṛśya,
 sabhī jīvoṅ kā maṅgala hoya re.
 (2x) nirabhaya hoṅ nirabaira
 bane saba,(2x) nirabhaya hoṅ
 nirabaira bane saba, sabhī
 nirāmaya hoṅya re.
 Sabakā maṅgala,
 sabakā maṅgala,
 sabakā maṅgala hoya re.
 Terā maṅgala,
 terā maṅgala,
 terā maṅgala hoya re.
 Jana jana maṅgala,
 jana jana maṅgala,
 jana jana sukhiyā hoya re.

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app