Bài tụng ngày thứ 4 khoá thiền Vipassana 10 ngày – Pali Chanting – S.N. Goenka.pdf

MORNING CHANTING _ DAY 4 – BÀI TỤNG BUỔI SÁNG _ NGÀY THỨ 4 (Pali)
1.a) Jāgo logo jagata ke,
 bītī kālī rāta;
 huā ujālā dharama kā
 maṅgala huā prabhāta.
 Āo prāṇī viśva ke,
 suno Dharama kā jñāna;
 isa meṅ sukha hai, śānti hai,
 mukti mokṣa nirvāṇa.
 Yaha to vāṇi buddha kī,
 śuddha dharama kī jyota;
 akṣara akṣara meṅ bharā,
 maṅgala otaparota.
 Buddha-vāṇī mīṭhī ghaṇī,
 misarī ke se bola;
 kalyāṇī maṅgalamayī,
 bharā amṛtarasa ghola.
2.b) Deva-āhvānasuttaṃ
 Ye santā santa-cittā, tisaraṇa-
 saraṇā, ettha lokantare vā;

 bhummābhummā ca devā,
 guṇa-gaṇa-gahaṇā,
 byāvaṭā sabbakālaṃ;
 ete āyantu devā, (3x)

 vara-kanaka-maye,
 Merurāje vasanto;
 santo santosa-hetuṃ,
 munivara-vacanaṃ,
 sotumaggaṃ samaggaṃ. (3x)

3.) namo tassa bhagavato arahato
 sammā-sambuddhassa. (3x)

4.) Buddhaṃ saraṇaṃ gacchāmi;
 dhammaṃ saraṇaṃ gacchāmi;
 saṅghaṃ saraṇaṃ gacchāmi.
5.) Imāya
 dhammānudhammapaṭipattiyā,
 buddhaṃ pūjemi;
 dhammaṃ pūjemi;
 saṅghaṃ pūjemi.
6.) Ye ca Buddhā atītā ca,
 ye ca Buddhā anāgatā;
 paccuppannā ca ye Buddhā, ahaṃ
 vandāmi sabbadā.
 Ye ca Dhammā atītā ca,
 ye ca Dhammā anāgatā;
 paccuppannā ca ye
 Dhammā, ahaṃ vandāmi sabbadā.
 Ye ca Saṅghā atītā ca,
 ye ca Saṅghā anāgatā;

 paccuppannā ca ye Saṅghā,
 ahaṃ vandāmi sabbadā.

7.) natthi me saraṇaṃ aññaṃ,
 Buddho me saraṇaṃ varaṃ; etena
 sacca-vajjena, jayassu jaya-
 maṅgalaṃ.

 natthi me saraṇaṃ aññaṃ,
 Dhammo me saraṇaṃ varaṃ;
 etena sacca-vajjena,
 bhavatu te jaya-maṅgalaṃ.

 natthi me saraṇaṃ aññaṃ, Saṅgho
 me saraṇaṃ varaṃ; etena sacca-
 vajjena, bhavatu sabba-maṅgalaṃ.
 Tiratana Vandanā
8.) Iti’pi so bhagavā arahaṃ,
 sammā-sambuddho, vijjācaraṇa-
 sampanno, sugato,
 lokavidū,
 anuttaro purisa-damma-sārathī,
 satthā deva-manussānaṃ, Buddho
 Bhagavā ‘ti.

9.) Svākkhāto Bhagavatā Dhammo,

 sandiṭṭhiko,

 akāliko,

 ehi-passiko,
 opaneyyiko,
 paccattaṃ veditabbo viññūhī’ ti.

10.) Suppaṭipanno
 Bhagavato sāvaka-saṅgho;
 ujuppaṭipanno
 Bhagavato sāvaka-saṅgho;
 ñāyappaṭipanno
 Bhagavato sāvaka saṅgho;
 sāmīcippaṭipanno
 Bhagavato sāvaka-saṅgho;
 yadidaṃ cattāri purisa-yugāni,
 aṭṭha-purisa-puggalā,
 esa Bhagavato sāvaka-saṅgho;
 āhuneyyo,
 pāhuneyyo,
 dakkhiṇeyyo,
 añjali-karaṇīyo,
 anuttaraṃ puññakkhettaṃ
 lokassā’ti.
 Buddha Jayamaṅgala-
 Aṭṭhagāthā
 Bāhuṃ sahassamabhinimmita
 sāvudhantaṃ,
 Girimekhalaṃ

uditaghorasasenamāraṃ;
dānādi-dhammavidhinā jitavā
munindo,
taṃ tejasā bhavatu te
jayamaṅgalāni.

Mārātirekamabhiyujjhita-
sabbarattiṃ,
ghorampanālavakamakkhama-
thaddha-yakkhaṃ;
khantī sudantavidhinā jitavā
munindo,
taṃ tejasā bhavatu te
jayamaṅgalāni.

Nāḷāgiriṃ gajavaraṃ
atimattabhūtaṃ,
dāvaggi-cakkamasanīva
sudāruṇantaṃ;
mettambuseka-vidhinā
jitavā munindo,

taṃ tejasā bhavatu te
jayamaṅgalāni.
Ukkhitta khaggamatihattha-
sudāruṇantaṃ,

dhāvanti yojanapath-
aṅgulimālavantaṃ;
iddhībhisaṅkhatamano jitavā
munindo,
taṃ tejasā bhavatu te
jayamaṅgalāni.
Katvāna kaṭṭhamudaraṃ iva
gabbhinīyā,
Ciñcāya duṭṭhavacanaṃ janakāya-
majjhe;
santena somavidhinā jitavā
munindo,
taṃ tejasā bhavatu te
jayamaṅgalāni.
Saccaṃ vihāya matisaccaka-
vādaketuṃ,
vādābhiropitamanaṃ ati-
andhabhūtaṃ;
paññāpadīpajalito jitavā munin-
do,
taṃ tejasā bhavatu te
jayamaṅgalāni.

Nandopananda bhujagaṃ
vividhaṃ mahiddhiṃ,
puttena thera bhujagena
damāpayanto;
iddhūpadesavidhinā jitavā
munindo,

taṃ tejasā bhavatu te
jayamaṅgalāni.

Duggāhadiṭṭhibhujagena
sudaṭṭha-hatthaṃ,
Brahmaṃ visuddhijutimiddhi
Bakābhidhānaṃ;
nāṇāgadena vidhinā jitavā
munindo,
taṃ tejasā bhavatu te
jayamaṅgalāni.
Post-Pāli Sutta
Yānīdha bhūtāni samāgatāni,
bhummāni vā yāni’va antalikkhe;
tathāgataṃ devamanussapūjitaṃ,
buddhaṃ namassāma suvatthi
hotu;

dhammaṃ namassāma suvatthi
hotu;
saṅghaṃ namassāma suvatthi
hotu.

namana karūṅ gurudeva ko,
caraṇana śīśa navāya;
dharama ratana aisā diyā,
pāpa ukhaḍatā jāya.

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app