Bài tụng ngày thứ 7 khoá thiền Vipassana 10 ngày – Pali Chanting – S.N. Goenka.pdf

MORNING CHANTING _ DAY  7 – BÀI TỤNG BUỔI SÁNG _ NGÀY  THỨ 7 (Pali)
1.a) Jāgo logo jagata ke,
bītī kālī rāta;
huā ujālā dharama kā
maṅgala huā prabhāta.
Āo prāṇī viśva ke,
suno Dharama kā jñāna;
isa meṅ sukha hai, śānti hai,
mukti mokṣa nirvāṇa.
Yaha to vāṇi buddha kī,
śuddha dharama kī jyota;
akṣara akṣara meṅ bharā,
maṅgala otaparota.
Buddha-vāṇī mīṭhī ghaṇī,
misarī ke se bola;
kalyāṇī maṅgalamayī,
bharā amṛtarasa ghola.
2.a) Deva-āhvānasuttaṃ
Samantā cakkavāḷesu,
atrāgacchantu devatā; (3x)
saddhammaṃ munirājassa,
suṇantu sagga-mokkhadaṃ.
Dhammassavaṇakālo ayaṃ,
bhadantā’ (3x)

3.) namo tassa bhagavato arahato
sammā-sambuddhassa. (3x)

4.) Buddhaṃ saraṇaṃ gacchāmi;
dhammaṃ saraṇaṃ gacchāmi;
saṅghaṃ saraṇaṃ gacchāmi.
5.) Imāya
dhammānudhammapaṭipattiyā,
buddhaṃ pūjemi;
dhammaṃ pūjemi;
saṅghaṃ pūjemi.
6.) Ye ca Buddhā atītā ca,
ye ca Buddhā anāgatā;
paccuppannā ca ye Buddhā, ahaṃ
vandāmi sabbadā.
Ye ca Dhammā atītā ca,
ye ca Dhammā anāgatā;
paccuppannā ca ye Dhammā,
ahaṃ vandāmi sabbadā.
Ye ca Saṅghā atītā ca,
ye ca Saṅghā anāgatā;
paccuppannā ca ye Saṅghā, ahaṃ
vandāmi sabbadā.
7.) natthi me saraṇaṃ aññaṃ,
Buddho me saraṇaṃ varaṃ; etena

sacca-vajjena, jayassu jaya-
maṅgalaṃ.

natthi me saraṇaṃ aññaṃ,
Dhammo me saraṇaṃ varaṃ;
etena sacca-vajjena,
bhavatu te jaya-maṅgalaṃ.

natthi me saraṇaṃ aññaṃ, Saṅgho
me saraṇaṃ varaṃ; etena sacca-
vajjena, bhavatu sabba-maṅgalaṃ.
Tiratana Vandanā
8.) Iti’pi so bhagavā arahaṃ,
sammā-sambuddho, vijjācaraṇa-
sampanno, sugato,
lokavidū,
anuttaro purisa-damma-sārathī,
satthā deva-manussānaṃ, Buddho
Bhagavā ‘ti.

9.) Svākkhāto Bhagavatā Dhammo,

sandiṭṭhiko,

akāliko,

ehi-passiko,
opaneyyiko,
paccattaṃ veditabbo viññūhī’ ti.

10.) Suppaṭipanno
Bhagavato sāvaka-saṅgho;
ujuppaṭipanno
Bhagavato sāvaka-saṅgho;
ñāyappaṭipanno
Bhagavato sāvaka saṅgho;
sāmīcippaṭipanno
Bhagavato sāvaka-saṅgho;
yadidaṃ cattāri purisa-yugāni,
aṭṭha-purisa-puggalā,
esa Bhagavato sāvaka-saṅgho;
āhuneyyo,
pāhuneyyo,
dakkhiṇeyyo,
añjali-karaṇīyo,
anuttaraṃ puññakkhettaṃ
lokassā’ti.
Bojjhaṅgaparitta

Saṃsāre saṃsarantānaṃ,
sabbadukkhavināsake;
sattadhamme ca bojjhaṅge,
Mārasenappamaddane.

Bujjhitvā ye cime sattā,
tibhavā muttakuttamā;
ajātiṃ ajarābyādhiṃ,
amataṃ nibbhayaṃ gatā.

Evamādi guṇūpetaṃ,
anekaguṇasaṅgahaṃ;
osadhañca imaṃ mantaṃ,
bojjhaṅgañca bhaṇāmahe.
Bojjhaṅgo satisaṅkhāto,
dhammānaṃ vicayo tathā;
vīriyaṃ pīti passaddhi,
bojjhaṅgā ca tathā pare.

Samādhupekkhā bojjhaṅgā,
sattete sabbadassinā;
muninā sammadakkhātā,
bhāvitā bahulīkatā.
Saṃvattanti abhiññāya,
nibbānāya ca bodhiyā;
etena saccavajjena,
sotthi te hotu sabbadā.
Ekasmiṃ samaye nātho,
Moggallānañca Kassapaṃ;
gilāne dukkhite disvā,
bojjhaṅge satta desayī.

Te ca taṃ abhinanditvā, rogā
mucciṃsu taṅkhaṇe;
etena saccavajjena,
sotthi te hotu sabbadā.
Ekadā dhammarājāpi,
gelaññenābhipīḷito;
Cundattherena taṃ yeva,
bhaṇāpetvāna sādaraṃ.
Sammoditvāna ābādhā,
tamhā vuṭṭhāsi ṭhānaso;
etena saccavajjena,
sotthi te hotu sabbadā.
Pahīnā te ca ābādhā,
tiṇṇannampi Mahesinaṃ;
maggāhatā kilesāva,
pattānuppattidhammataṃ;
etena saccavajjena,
sotthi te hotu sabbadā.
Post-Pāli Sutta
Yānīdha bhūtāni samāgatāni,
bhummāni vā yāni’va antalikkhe;
tathāgataṃ devamanussapūjitaṃ,
buddhaṃ namassāma suvatthi
hotu;

dhammaṃ namassāma suvatthi
hotu;

saṅghaṃ namassāma suvatthi
hotu.

namana karūṅ gurudeva ko,
savinaya śīśa navāya;
dharama ratana aisā diyā,
pāpa nikaṭa nahīṅ āya.
Aisā cakhāyā dharama rasa,
biṣayana rasa na lubhāya;
dharama sāra aisā diyā,
chilake diye chuḍāya.
roma roma kirataga huā,
ṛṇa na cukāyā jāya;
jīūṅ jīvana dharama kā, dukhiyana
kī sevā karūṅ,
yahī ucita upāya.
Isa sevā ke puṇya se,
sukhī hoṅya saba loga;
sabake mana jāge dharama,
dūra hoya bhava roga.

Dukhiyāre dukhamukta hoṅ,
bhaya tyāgeṅ bhayabhīta;
baira choḍa kara loga saba,
kareṅ paraspara prīta.

Bhavatu sabba maṅgalaṃ(3x)
Sabakā maṅgala,
sabakā maṅgala,
sabakā maṅgala hoya re.
Terā maṅgala,
terā maṅgala,
terā maṅgala hoya re.
Isa dharatī ke jitane prāṇī,
tapobhūmi ke jitane tāpasa,
maṅgala se bharapūra hoṅ. (2x)
rāga dveṣa sabake miṭa jāyeṅ, (2x)
roga śoka saba dūra hoṅ. (2x)

Sabakā maṅgala,
sabakā maṅgala,
sabakā maṅgala hoya re.
Terā maṅgala,
terā maṅgala,
terā maṅgala hoya re.
Jana jana maṅgala,
jana jana maṅgala,
jana jana sukhiyā hoya re.

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app