Bài tụng ngày thứ 2 khoá thiền Vipassana 10 ngày – Pali Chanting – S.N. Goenka.pdf

MORNING CHANTING _ DAY 2 – BÀI TỤNG BUỔI SÁNG _ NGÀY THỨ 2 (Pali)
1.a) Jāgo logo jagata ke,
 bītī kālī rāta;
 huā ujālā dharama kā
 maṅgala huā prabhāta.
 Āo prāṇī viśva ke,
 suno Dharama kā jñāna;
 isa meṅ sukha hai, śānti hai,
 mukti mokṣa nirvāṇa.
 Yaha to vāṇi buddha kī,
 śuddha dharama kī jyota;
 akṣara akṣara meṅ bharā,
 maṅgala otaparota.
 Buddha-vāṇī mīṭhī ghaṇī,
 misarī ke se bola;
 kalyāṇī maṅgalamayī,
 bharā amṛtarasa ghola.
2.b) Deva-āhvānasuttaṃ
 Ye santā santa-cittā, tisaraṇa-
 saraṇā, ettha lokantare vā;

 bhummābhummā ca devā,
 guṇa-gaṇa-gahaṇā,
 byāvaṭā sabbakālaṃ;

 ete āyantu devā, (3x)
 vara-kanaka-maye,
 Merurāje vasanto;
 santo santosa-hetuṃ,
 munivara-vacanaṃ,
 sotumaggaṃ samaggaṃ. (3x)
3.) namo tassa bhagavato arahato
 sammā-sambuddhassa. (3x)

4.) Buddhaṃ saraṇaṃ gacchāmi;
 dhammaṃ saraṇaṃ gacchāmi;
 saṅghaṃ saraṇaṃ gacchāmi.
5.) Imāya
 dhammānudhammapaṭipattiyā,
 buddhaṃ pūjemi;
 dhammaṃ pūjemi;
 saṅghaṃ pūjemi.
6.) Ye ca Buddhā atītā ca,
 ye ca Buddhā anāgatā;
 paccuppannā ca ye Buddhā, ahaṃ
 vandāmi sabbadā.
 Ye ca Dhammā atītā ca,
 ye ca Dhammā anāgatā;
 paccuppannā ca ye
 Dhammā, ahaṃ vandāmi sabbadā.

 Ye ca Saṅghā atītā ca,
 ye ca Saṅghā anāgatā;
 paccuppannā ca ye Saṅghā,
 ahaṃ vandāmi sabbadā.

7.) natthi me saraṇaṃ aññaṃ,
 Buddho me saraṇaṃ varaṃ; etena
 sacca-vajjena, jayassu jaya-
 maṅgalaṃ.

 natthi me saraṇaṃ aññaṃ,
 Dhammo me saraṇaṃ varaṃ;
 etena sacca-vajjena,
 bhavatu te jaya-maṅgalaṃ.

 natthi me saraṇaṃ aññaṃ, Saṅgho
 me saraṇaṃ varaṃ; etena sacca-
 vajjena, bhavatu sabba-maṅgalaṃ.
 Tiratana Vandanā
8.) Iti’pi so bhagavā arahaṃ,
 sammā-sambuddho, vijjācaraṇa-
 sampanno, sugato,
 lokavidū,
 anuttaro purisa-damma-sārathī,
 satthā deva-manussānaṃ, Buddho
 Bhagavā ‘ti.

9.) Svākkhāto Bhagavatā Dhammo,

 sandiṭṭhiko,

 akāliko,

 ehi-passiko,
 opaneyyiko,
 paccattaṃ veditabbo viññūhī’ ti.

10.) Suppaṭipanno
 Bhagavato sāvaka-saṅgho;
 ujuppaṭipanno
 Bhagavato sāvaka-saṅgho;
 ñāyappaṭipanno
 Bhagavato sāvaka saṅgho;
 sāmīcippaṭipanno
 Bhagavato sāvaka-saṅgho;
 yadidaṃ cattāri purisa-yugāni,
 aṭṭha-purisa-puggalā,
 esa Bhagavato sāvaka-saṅgho;
 āhuneyyo,
 pāhuneyyo,
 dakkhiṇeyyo,
 añjali-karaṇīyo,
 anuttaraṃ puññakkhettaṃ
 lokassā’ti.
 Ratana Suttaṃ

 Koṭisatasahassesu, cakkavālesu
 devatā;
 yassāṇaṃ paṭigaṇhanti, yañca
 vesāliyā pure;
 rogāmanussa-dubbhikkhaṃ,
 sambhūtaṃ tividhaṃ bhayaṃ;
 khippamantaradhāpesi, parittaṃ
 taṃ bhaṇāmahe.
 Yānīdha bhūtāni samāgatāni,
 bhummāni vā yāni’va antalikkhe;
 sabbeva bhūtā sumanā bhavantu,
 athopi sakkacca suṇantu
 bhāsitaṃ.
 Tasmā hi bhūtā nisāmetha sabbe,
 mettaṃ karotha mānusiyā pajāya;
 divā ca ratto ca haranti ye baliṃ,
 tasmā hi ne rakkhatha appamattā.
 Yaṃ kiñci vittaṃ idha vā huraṃ
 vā, saggesu vā yaṃ ratanaṃ
 paṇītaṃ; na no samaṃ atthi
 tathāgatena, idampi buddhe
 ratanaṃ paṇītaṃ; etena saccena
 suvatthi hotu.
 Khayaṃ virāgaṃ amataṃ
 paṇītaṃ, yadajjhagā sakyamunī
 samāhito; na tena dhammena
 samatthi kiñci, idampi dhamme
 ratanaṃ paṇītaṃ; etena saccena
 suvatthi hotu.

 Yaṃ buddhaseṭṭho parivaṇṇayī
 suciṃ,
 samādhimānantarikaññamāhu;
 samādhinā tena samo na vijjati,
 idampi dhamme ratanaṃ
 paṇītaṃ;
 etena saccena suvatthi hotu.
 Ye puggalā aṭṭha sataṃ pasatthā,
 cattāri etāni yugāni honti;
 te dakkhiṇeyyā Sugatassa sāvakā,
 etesu dinnāni mahapphalāni;
 idampi saṅghe ratanaṃ paṇītaṃ,
 etena saccena suvatthi hotu.

 Ye suppayuttā manasā daḷhena,
 nikkāmino Gotamasāsanamhi;
 te pattipattā amataṃ vigayha,
 laddhā mudhā nibbutiṃ
 bhuñjamānā; idampi saṅghe
 ratanaṃ paṇītaṃ, etena saccena
 suvatthi hotu.

 Yathindakhīlo paṭhaviṃ sito siyā,
 catubbhi vātehi asampakampiyo;
 tathūpamaṃ sappurisaṃ vadāmi,
 yo ariyasaccāni avecca passati;

 idampi saṅghe ratanaṃ paṇītaṃ,
 etena saccena suvatthi hotu.
 Ye ariyasaccāni vibhāvayanti,
 gambhīrapaññena sudesitāni;
 kiñcāpi te honti bhusappamattā,
 na te bhavaṃ aṭṭhamamādiyanti;
 idampi saṅghe ratanaṃ paṇītaṃ,
 etena saccena suvatthi hotu.

 Sahāvassa dassana-sampadāya,
 tayassu dhammā jahitā bhavanti;
 sakkāyadiṭṭhi vicikicchitaṃ ca,
 sīlabbataṃ vā pi yadatthi kiñci
 Catūhapāyehi ca vippamutto,
 chaccābhiṭhānāni abhabbo kātuṃ;
 idampi saṅghe ratanaṃ paṇītaṃ,
 etena saccena suvatthi hotu.

 Kiñcāpi so kammaṃ karoti
 pāpakaṃ, kāyena vācā uda cetasā
 vā;abhabbo so tassa paṭicchādāya,
 abhabbatā diṭṭhapadassa vuttā;
 idampi saṅghe ratanaṃ paṇītaṃ,
 etena saccena suvatthi hotu.

 Vanappagumbe yathā phussitagge,
 gimhānamāse paṭhamasmiṃ
 gimhe; tathūpamaṃ
 dhammavaraṃ adesayi,
 nibbānagāmiṃ paramaṃ hitāya;
 idampi buddhe ratanaṃ paṇītaṃ,
 etena saccena suvatthi hotu.
 Varo varaññū varado varāharo,
 anuttaro dhammavaraṃ adesayi;
 idampi buddhe ratanaṃ paṇītaṃ,
 etena saccena suvatthi hotu.

 Khīṇaṃ purāṇaṃ navaṃ natthi
 sambhavaṃ,
 virattacittāyatike bhavasmiṃ; te
 khīṇabījā avirūḷhichandā,
 nibbanti dhīrā yathāyaṃ padīpo;
 idampi saṅghe ratanaṃ paṇītaṃ,
 etena saccena suvatthi hotu.
 Post-Pāli Sutta
 Yānīdha bhūtāni samāgatāni,
 bhummāni vā yāni’va antalikkhe;
 tathāgataṃ devamanussapūjitaṃ,
 buddhaṃ namassāma suvatthi
 hotu;

 dhammaṃ namassāma suvatthi
 hotu;
 saṅghaṃ namassāma suvatthi
 hotu.

 namana karūṅ gurudeva ko,
 caraṇana śīśa navāya;
 dharama ratana aisā diyā,
 pāpa ukhaḍatā jāya.
 Aisā cakhāyā dharama rasa,
 biṣayana rasa na lubhāya;
 dharama sāra aisā diyā,
 chilake diye chuḍāya.

 roma roma kirataga huā,
 ṛṇa na cukāyā jāya;
 jīūṅ jīvana dharama kā,
 dukhiyana kī sevā karūṅ,
 yahī ucita upāya.
 Isa sevā ke puṇya se,
 bhalā sabhī kā hoya;
 sabake mana jāge dharama,
 sabakā maṅgala hoya.
 Bhavatu sabba maṅgalaṃ(3x)

 Sabakā maṅgala,
 sabakā maṅgala,
 sabakā maṅgala hoya re.
 Terā maṅgala,
 terā maṅgala,
 terā maṅgala hoya re.
 Isa dharatī ke jitane prāṇī, (2x)
 sabake dukhaḍe dūra hoṅ. (2x)
 Janama janama ke bandhana ṭūṭeṅ,
 antaratama kī gānṭheṅ ṭūṭeṅ;
 mānasa niramala hoya re.
 Sabakā maṅgala,
 sabakā maṅgala,
 sabakā maṅgala hoya re.
 Terā maṅgala,
 terā maṅgala,
 terā maṅgala hoya re.
 Jana jana maṅgala,
 jana jana maṅgala,
 jana jana sukhiyā hoya re.

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app