2. Ubbarivaggo

2. Ubbarivaggo 1. Saṃsāramocakapetivatthu 95. ‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā; Upphāsulike [uppāsuḷike (ka.)] kisike, kā nu tvaṃ idha tiṭṭhasī’’ti. 96. ‘‘Ahaṃ bhadante petīmhi, duggatā

ĐỌC BÀI VIẾT

1. Uragavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Petavatthupāḷi 1. Uragavaggo 1. Khettūpamapetavatthu 1. ‘‘Khettūpamā arahanto, dāyakā kassakūpamā; Bījūpamaṃ deyyadhammaṃ, etto nibbattate phalaṃ.

ĐỌC BÀI VIẾT

2. Purisavimānaṃ

2. Purisavimānaṃ 5. Mahārathavaggo 1. Maṇḍūkadevaputtavimānavatthu 857. ‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ; Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti. 858. ‘‘Maṇḍūkohaṃ

ĐỌC BÀI VIẾT

1. Itthivimānaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Vimānavatthupāḷi 1. Itthivimānaṃ 1. Pīṭhavaggo 1. Paṭhamapīṭhavimānavatthu 1. ‘‘Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;

ĐỌC BÀI VIẾT

5. Pārāyanavaggo

5. Pārāyanavaggo Vatthugāthā 982. Kosalānaṃ purā rammā, agamā dakkhiṇāpathaṃ; Ākiñcaññaṃ patthayāno, brāhmaṇo mantapāragū. 983. So assakassa visaye, aḷakassa [muḷakassa (syā.), mūḷhakassa (ka.),

ĐỌC BÀI VIẾT

2. Dukanipāto

2. Dukanipāto 1. Paṭhamavaggo 1. Dukkhavihārasuttaṃ 28. (Dve dhamme anukkaṭi) [( ) syāmapotthake natthi] vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ – ‘‘Dvīhi, bhikkhave, dhammehi samannāgato

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app