4. Catukkanipāto

1. Brāhmaṇadhammayāgasuttaṃ

100. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Ahamasmi, bhikkhave, brāhmaṇo yācayogo sadā payatapāṇi [payatapāṇī (sī. syā.)] antimadehadharo anuttaro bhisakko sallakatto. Tassa me tumhe puttā orasā mukhato jātā dhammajā dhammanimmitā dhammadāyādā, no āmisadāyādā.

‘‘Dvemāni, bhikkhave, dānāni – āmisadānañca dhammadānañca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ dānānaṃ yadidaṃ – dhammadānaṃ.

‘‘Dveme, bhikkhave, saṃvibhāgā – āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ – dhammasaṃvibhāgo.

‘‘Dveme, bhikkhave, anuggahā – āmisānuggaho ca dhammānuggaho ca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ – dhammānuggaho.

‘‘Dveme, bhikkhave, yāgā – āmisayāgo ca dhammayāgo ca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ yāgānaṃ yadidaṃ – dhammayāgo’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yo dhammayāgaṃ ayajī amaccharī, tathāgato sabbabhūtānukampī [sabbasattānukampī (syā.) aṭṭhakathāyampi];

Taṃ tādisaṃ devamanussaseṭṭhaṃ, sattā namassanti bhavassa pāragu’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.

2. Sulabhasuttaṃ

101. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Cattārimāni, bhikkhave, appāni ceva sulabhāni ca, tāni ca anavajjāni. Katamāni cattāri? Paṃsukūlaṃ, bhikkhave, cīvarānaṃ appañca sulabhañca, tañca anavajjaṃ. Piṇḍiyālopo , bhikkhave, bhojanānaṃ appañca sulabhañca, tañca anavajjaṃ. Rukkhamūlaṃ, bhikkhave , senāsanānaṃ appañca sulabhañca, tañca anavajjaṃ. Pūtimuttaṃ, bhikkhave, bhesajjānaṃ appañca sulabhañca tañca anavajjaṃ. Imāni kho, bhikkhave, cattāri appāni ceva sulabhāni ca, tāni ca anavajjāni. Yato kho, bhikkhave, bhikkhu appena ca tuṭṭho hoti sulabhena ca (anavajjena ca) [(…) natthi sī. pī. ka. potthakesu ca aṅguttare ca], imassāhaṃ aññataraṃ sāmaññaṅganti vadāmī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Anavajjena tuṭṭhassa, appena sulabhena ca;

Na senāsanamārabbha, cīvaraṃ pānabhojanaṃ;

Vighāto hoti cittassa, disā nappaṭihaññati.

‘‘Ye cassa [yepassa (syā.)] dhammā akkhātā, sāmaññassānulomikā;

Adhiggahitā tuṭṭhassa, appamattassa bhikkhuno’’ti [sikkhatoti (sī. ka.)].

Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.

3. Āsavakkhayasuttaṃ

102. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi , no ajānato no apassato. Kiñca, bhikkhave, jānato, kiṃ passato āsavānaṃ khayo hoti? Idaṃ dukkhanti, bhikkhave, jānato passato āsavānaṃ khayo hoti. Ayaṃ dukkhasamudayoti, bhikkhave, jānato passato āsavānaṃ khayo hoti. Ayaṃ dukkhanirodhoti, bhikkhave, jānato passato āsavānaṃ khayo hoti. Ayaṃ dukkhanirodhagāminī paṭipadāti, bhikkhave, jānato passato āsavānaṃ khayo hoti. Evaṃ kho , bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Sekhassa sikkhamānassa, ujumaggānusārino;

Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā.

‘‘Tato aññā vimuttassa, vimuttiñāṇamuttamaṃ;

Uppajjati khaye ñāṇaṃ, khīṇā saṃyojanā iti.

‘‘Na tvevidaṃ kusītena, bālenamavijānatā;

Nibbānaṃ adhigantabbaṃ, sabbaganthappamocana’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.

4. Samaṇabrāhmaṇasuttaṃ

103. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṃ dukkha’nti yathābhūtaṃ nappajānanti; ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ nappajānanti; ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ nappajānanti; ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānanti – na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṃ dukkha’nti yathābhūtaṃ pajānanti; ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānanti; ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānanti; ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānanti – te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Ye dukkhaṃ nappajānanti, atho dukkhassa sambhavaṃ;

Yattha ca sabbaso dukkhaṃ, asesaṃ uparujjhati;

Tañca maggaṃ na jānanti, dukkhūpasamagāminaṃ.

‘‘Cetovimuttihīnā te, atho paññāvimuttiyā;

Abhabbā te antakiriyāya, te ve jātijarūpagā.

‘‘Ye ca dukkhaṃ pajānanti, atho dukkhassa sambhavaṃ;

Yattha ca sabbaso dukkhaṃ, asesaṃ uparujjhati;

Tañca maggaṃ pajānanti, dukkhūpasamagāminaṃ.

‘‘Cetovimuttisampannā, atho paññāvimuttiyā;

Bhabbā te antakiriyāya, na te jātijarūpagā’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.

5. Sīlasampannasuttaṃ

104. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Ye te, bhikkhave, bhikkhū sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā ovādakā viññāpakā sandassakā samādapakā samuttejakā sampahaṃsakā alaṃsamakkhātāro saddhammassa dassanampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi; savanampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi; upasaṅkamanampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi; payirupāsanampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi; anussaraṇampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi; anupabbajjampahaṃ [anussatimpahaṃ (syā.)], bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi. Taṃ kissa hetu? Tathārūpe, bhikkhave, bhikkhū sevato bhajato payirupāsato aparipūropi sīlakkhandho bhāvanāpāripūriṃ gacchati, aparipūropi samādhikkhandho bhāvanāpāripūriṃ gacchati, aparipūropi paññākkhandho bhāvanāpāripūriṃ gacchati, aparipūropi vimuttikkhandho bhāvanāpāripūriṃ gacchati, aparipūropi vimuttiñāṇadassanakkhandho bhāvanāpāripūriṃ gacchati. Evarūpā ca te, bhikkhave, bhikkhū satthārotipi vuccanti, satthavāhātipi vuccanti, raṇañjahātipi vuccanti, tamonudātipi vuccanti, ālokakarātipi vuccanti, obhāsakarātipi vuccanti, pajjotakarātipi vuccanti, ukkādhārātipi vuccanti, pabhaṅkarātipi vuccanti, ariyātipi vuccanti, cakkhumantotipi vuccantī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Pāmojjakaraṇaṃ ṭhānaṃ [… karaṇaṭhānaṃ (sī. syā.)], etaṃ hoti vijānataṃ;

Yadidaṃ bhāvitattānaṃ, ariyānaṃ dhammajīvinaṃ.

‘‘Te jotayanti saddhammaṃ, bhāsayanti pabhaṅkarā;

Ālokakaraṇā dhīrā, cakkhumanto raṇañjahā.

‘‘Yesaṃ ve sāsanaṃ sutvā, sammadaññāya paṇḍitā;

Jātikkhayamabhiññāya , nāgacchanti punabbhava’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.

6. Taṇhuppādasuttaṃ

105. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Cattārome, bhikkhave, taṇhuppādā, yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati. Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.

‘‘Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.

7. Sabrahmakasuttaṃ

106. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Sabrahmakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbadevatāni , bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.

‘‘‘Brahmā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. ‘Pubbadevatā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. ‘Pubbācariyā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. ‘Āhuneyyā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu? Bahukārā, bhikkhave, mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāro’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Brahmāti mātāpitaro, pubbācariyāti vuccare;

Āhuneyyā ca puttānaṃ, pajāya anukampakā.

‘‘Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;

Annena atha pānena, vatthena sayanena ca;

Ucchādanena nhāpanena [nahāpanena (sī.)], pādānaṃ dhovanena ca.

‘‘Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;

Idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.

8. Bahukārasuttaṃ

107. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Bahukārā [bahūpakārā (sī. pī.)], bhikkhave, brāhmaṇagahapatikā tumhākaṃ ye vo [ye te (sabbattha)] paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tumhepi, bhikkhave, bahukārā brāhmaṇagahapatikānaṃ yaṃ [ye (?)] nesaṃ dhammaṃ desetha ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Evamidaṃ, bhikkhave, aññamaññaṃ nissāya brahmacariyaṃ vussati oghassa nittharaṇatthāya sammā dukkhassa antakiriyāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Sāgārā anagārā ca, ubho aññoññanissitā;

Ārādhayanti saddhammaṃ, yogakkhemaṃ anuttaraṃ.

‘‘Sāgāresu ca cīvaraṃ, paccayaṃ sayanāsanaṃ;

Anagārā paṭicchanti, parissayavinodanaṃ.

‘‘Sugataṃ [puggalaṃ (sī. ka.)] pana nissāya, gahaṭṭhā gharamesino;

Saddahānā arahataṃ, ariyapaññāya jhāyino.

‘‘Idha dhammaṃ caritvāna, maggaṃ sugatigāminaṃ;

Nandino devalokasmiṃ, modanti kāmakāmino’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.

9. Kuhasuttaṃ

108. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Ye keci, bhikkhave, bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te , bhikkhave, bhikkhū māmakā. Apagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā; na ca te [na ca te bhikkhave bhikkhū (sī. pī. ka.)] imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Ye ca kho, bhikkhave, bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me, bhikkhave, bhikkhū māmakā. Anapagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā; te ca imasmiṃ dhammavinaye [imasmiṃ ca te dhammavinaye (syā.), te bhikkhave bhikkhū imasmiṃ dhammavinaye (ka.)] vuddhiṃ virūḷhiṃ vepullaṃ āpajjantī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Kuhā thaddhā lapā siṅgī, unnaḷā asamāhitā;

Na te dhamme virūhanti, sammāsambuddhadesite.

‘‘Nikkuhā nillapā dhīrā, atthaddhā susamāhitā;

Te ve dhamme virūhanti, sammāsambuddhadesite’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.

10. Nadīsotasuttaṃ

109. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Seyyathāpi , bhikkhave, puriso nadiyā sotena ovuyheyya piyarūpasātarūpena. Tamenaṃ cakkhumā puriso tīre ṭhito disvā evaṃ vadeyya – ‘kiñcāpi kho tvaṃ, ambho purisa, nadiyā sotena ovuyhasi piyarūpasātarūpena, atthi cettha heṭṭhā rahado saūmi sāvaṭṭo sagaho sarakkhaso yaṃ tvaṃ, ambho purisa, rahadaṃ pāpuṇitvā maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkha’nti. Atha kho so, bhikkhave, puriso tassa purisassa saddaṃ sutvā hatthehi ca pādehi ca paṭisotaṃ vāyameyya.

‘‘Upamā kho me ayaṃ, bhikkhave, katā atthassa viññāpanāya. Ayaṃ cettha [ayaṃ cevettha (syā.)] attho – ‘nadiyā soto’ti kho, bhikkhave, taṇhāyetaṃ adhivacanaṃ.

‘‘‘Piyarūpaṃ sātarūpa’nti kho, bhikkhave, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ.

‘‘‘Heṭṭhā rahado’ti kho, bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ adhivacanaṃ;

‘‘‘Ūmibhaya’nti kho [sañīmīti kho (bahūsu)], bhikkhave, kodhupāyāsassetaṃ adhivacanaṃ;

‘‘‘Āvaṭṭa’nti kho [sāvaṭṭoti kho (bahūsu)], bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ;

‘‘‘Gaharakkhaso’ti kho [sagaho sarakkhasoti kho (bahūsu)], bhikkhave, mātugāmassetaṃ adhivacanaṃ;

‘‘‘Paṭisoto’ti kho, bhikkhave, nekkhammassetaṃ adhivacanaṃ;

‘‘‘Hatthehi ca pādehi ca vāyāmo’ti kho, bhikkhave, vīriyārambhassetaṃ adhivacanaṃ;

‘‘‘Cakkhumā puriso tīre ṭhitoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Sahāpi dukkhena jaheyya kāme, yogakkhemaṃ āyatiṃ patthayāno;

Sammappajāno suvimuttacitto, vimuttiyā phassaye tattha tattha;

Sa vedagū vūsitabrahmacariyo, lokantagū pāragatoti vuccatī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

11. Carasuttaṃ

110. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti [byantikaroti (sī. pī.), byantaṃ karoti (ka.)] anabhāvaṃ gameti. Carampi, bhikkhave, bhikkhu evaṃbhūto anātāpī anottāpī [anottappī (sabbattha) dukanipāte, aṅguttare 1.4.11 passitabbaṃ] satataṃ samitaṃ kusīto hīnavīriyoti vuccati.

‘‘Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Ṭhitopi, bhikkhave, bhikkhu evaṃbhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyoti vuccati.

‘‘Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Nisinnopi, bhikkhave, bhikkhu evaṃbhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyoti vuccati.

‘‘Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyoti vuccati.

‘‘Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Carampi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī [ottappī (sabbattha)] satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.

‘‘Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.

‘‘Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Nisinnopi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.

‘‘Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Tañce, bhikkhave, bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccatī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ;

Yo vitakkaṃ vitakketi, pāpakaṃ gehanissitaṃ.

‘‘Kummaggaṃ paṭipanno [kummaggappaṭipanno (a. ni. 4.11)] so, mohaneyyesu mucchito;

Abhabbo tādiso bhikkhu, phuṭṭhuṃ sambodhimuttamaṃ.

‘‘Yo ca caraṃ vā tiṭṭhaṃ vā [yo caraṃ vā yadi vā tiṭṭhaṃ (syā.), yo caraṃ vātha tiṭṭhaṃ vā (sī. ka.)], nisinno uda vā sayaṃ;

Vitakkaṃ samayitvāna, vitakkūpasame rato;

Bhabbo so tādiso bhikkhu, phuṭṭhuṃ sambodhimuttama’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Ekādasamaṃ.

12. Sampannasīlasuttaṃ

111. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Sampannasīlā, bhikkhave, viharatha [hotha (syā.)] sampannapātimokkhā; pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino; samādāya sikkhatha sikkhāpadesu.

‘‘Sampannasīlānaṃ vo, bhikkhave, viharataṃ [bhavataṃ (syā.)] sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ aṇumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu kimassa uttari karaṇīyaṃ [kimassa bhikkhave uttari karaṇīyaṃ (sabbattha)]?

‘‘Carato cepi, bhikkhave, bhikkhuno [abhijjhā byāpādo vigato (a. ni. 4.12) aṭṭhakathāya sameti] bhijjhā vigatā [abhijjhā byāpādo vigato (a. ni. 4.12) aṭakathāya sameti] hoti, byāpādo vigato hoti [thinamiddhaṃ uddhaccakukkuccaṃ vicikicchā (a. ni. 4.12)], thinamiddhaṃ vigataṃ hoti, uddhaccakukkuccaṃ vigataṃ hoti, vicikicchā [thinamiddhaṃ uddhaccakukkuccaṃ vicikiccā (a. ni. 4.12)] pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā [appamuṭṭhā (syā.)], passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ . Carampi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.

‘‘Ṭhitassa cepi, bhikkhave, bhikkhuno abhijjhā vigatā hoti byāpādo…pe… thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ , upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Ṭhitopi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.

‘‘Nisinnassa cepi, bhikkhave, bhikkhuno abhijjhā vigatā hoti, byāpādo…pe… thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Nisinnopi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccati.

‘‘Sayānassa cepi , bhikkhave, bhikkhuno jāgarassa abhijjhā vigatā hoti byāpādo…pe… thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccatī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yataṃ care yataṃ tiṭṭhe, yataṃ acche yataṃ saye;

Yataṃ samiñjaye [samiñjaye (sī. syā.)] bhikkhu, yatamenaṃ pasāraye.

‘‘Uddhaṃ tiriyaṃ apācīnaṃ, yāvatā jagato gati;

Samavekkhitā ca dhammānaṃ, khandhānaṃ udayabbayaṃ.

‘‘Evaṃ vihārimātāpiṃ, santavuttimanuddhataṃ;

Cetosamathasāmīciṃ, sikkhamānaṃ sadā sataṃ;

Satataṃ pahitattoti, āhu bhikkhuṃ tathāvidha’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dvādasamaṃ.

13. Lokasuttaṃ

112. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Loko, bhikkhave, tathāgatena abhisambuddhoः lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho ः lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddhoः lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhāः lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.

‘‘Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā yasmā taṃ tathāgatena abhisambuddhaṃ, tasmā tathāgatoti vuccati.

‘‘Yañca, bhikkhave, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no aññathā, tasmā tathāgatoti vuccati.

‘‘Yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī yathākārī tathāvādī, tasmā tathāgatoti vuccati.

‘‘Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā tathāgatoti vuccatī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Sabbalokaṃ [sabbaṃ lokaṃ (a. ni. 4.23)] abhiññāya, sabbaloke yathātathaṃ;

Sabbalokavisaṃyutto, sabbaloke anūpayo [anusayo (sī.), anupayo (syā.)].

‘‘Sa ve [sabbe (sabbattha) a. ni. 4.23 passitabbaṃ] sabbābhibhū dhīro, sabbaganthappamocano;

Phuṭṭhāssa paramā santi, nibbānaṃ akutobhayaṃ.

‘‘Esa khīṇāsavo buddho, anīgho chinnasaṃsayo;

Sabbakammakkhayaṃ patto, vimutto upadhisaṅkhaye.

‘‘Esa so bhagavā buddho, esa sīho anuttaro;

Sadevakassa lokassa, brahmacakkaṃ pavattayi.

‘‘Iti devā manussā ca, ye buddhaṃ saraṇaṃ gatā;

Saṅgamma taṃ namassanti, mahantaṃ vītasāradaṃ.

‘‘Danto damayataṃ seṭṭho, santo samayataṃ isi;

Mutto mocayataṃ aggo, tiṇṇo tārayataṃ varo.

‘‘Iti hetaṃ namassanti, mahantaṃ vītasāradaṃ;

Sadevakasmiṃ lokasmiṃ, natthi te paṭipuggalo’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Terasamaṃ.

Catukkanipāto niṭṭhito.

Tassuddānaṃ –

Brāhmaṇasulabhā [brāhmaṇacattāri (sabbattha)] jānaṃ, samaṇasīlā taṇhā brahmā;

Bahukārā kuhapurisā [kuhanā (syā.)], cara sampanna lokena terasāti.

Suttasaṅgaho –

Sattavisekanipātaṃ, dukkaṃ bāvīsasuttasaṅgahitaṃ;

Samapaññāsamathatikaṃ, terasa catukkañca iti yamidaṃ.

Dvidasuttarasuttasate, saṅgāyitvā samādahiṃsu purā;

Arahanto ciraṭṭhitiyā, tamāhu nāmena itivuttanti.

Itivuttakapāḷi niṭṭhitā.

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)
Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app