2. Ubbarivaggo

1. Saṃsāramocakapetivatthu

95.

‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;

Upphāsulike [uppāsuḷike (ka.)] kisike, kā nu tvaṃ idha tiṭṭhasī’’ti.

96.

‘‘Ahaṃ bhadante petīmhi, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti.

97.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, petalokaṃ ito gatā’’ti.

98.

‘‘Anukampakā mayhaṃ nāhesuṃ bhante, pitā ca mātā athavāpi ñātakā;

Ye maṃ niyojeyyuṃ dadāhi dānaṃ, pasannacittā samaṇabrāhmaṇānaṃ.

99.

‘‘Ito ahaṃ vassasatāni pañca, yaṃ evarūpā vicarāmi naggā;

Khudāya taṇhāya ca khajjamānā, pāpassa kammassa phalaṃ mamedaṃ.

100.

‘‘Vandāmi taṃ ayya pasannacittā, anukampa maṃ vīra mahānubhāva;

Datvā ca me ādisa yaṃ hi kiñci, mocehi maṃ duggatiyā bhadante’’ti.

101.

Sādhūti so paṭissutvā, sāriputtonukampako;

Bhikkhūnaṃ ālopaṃ datvā, pāṇimattañca coḷakaṃ;

Thālakassa ca pānīyaṃ, tassā dakkhiṇamādisi.

102.

Samanantarānuddiṭṭhe, vipāko udapajjatha;

Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.

103.

Tato suddhā sucivasanā, kāsikuttamadhārinī;

Vicittavatthābharaṇā, sāriputtaṃ upasaṅkami.

104.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

105.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

106.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

107.

‘‘Uppaṇḍukiṃ kisaṃ chātaṃ, naggaṃ sampatitacchaviṃ [āpatitacchaviṃ (sī.)];

Muni kāruṇiko loke, taṃ maṃ addakkhi duggataṃ.

108.

‘‘Bhikkhūnaṃ ālopaṃ datvā, pāṇimattañca coḷakaṃ;

Thālakassa ca pānīyaṃ, mama dakkhiṇamādisi.

109.

‘‘Ālopassa phalaṃ passa, bhattaṃ vassasataṃ dasa;

Bhuñjāmi kāmakāminī, anekarasabyañjanaṃ.

110.

‘‘Pāṇimattassa coḷassa, vipākaṃ passa yādisaṃ;

Yāvatā nandarājassa, vijitasmiṃ paṭicchadā.

111.

‘‘Tato bahutarā bhante, vatthānacchādanāni me;

Koseyyakambalīyāni, khomakappāsikāni ca.

112.

‘‘Vipulā ca mahagghā ca, tepākāsevalambare;

Sāhaṃ taṃ paridahāmi, yaṃ yaṃ hi manaso piyaṃ.

113.

‘‘Thālakassa ca pānīyaṃ, vipākaṃ passa yādisaṃ;

Gambhīrā caturassā ca, pokkharañño sunimmitā.

114.

‘‘Setodakā suppatitthā, sītā appaṭigandhiyā;

Padumuppalasañchannā, vārikiñjakkhapūritā.

115.

‘‘Sāhaṃ ramāmi kīḷāmi, modāmi akutobhayā;

Muniṃ kāruṇikaṃ loke, bhante vanditumāgatā’’ti.

Saṃsāramocakapetivatthu paṭhamaṃ.

2. Sāriputtattheramātupetivatthu

116.

‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;

Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasi’’.

117.

‘‘Ahaṃ te sakiyā mātā, pubbe aññāsu jātīsu;

Upapannā pettivisayaṃ, khuppipāsasamappitā.

118.

‘‘Chaḍḍitaṃ khipitaṃ kheḷaṃ, siṅghāṇikaṃ silesumaṃ;

Vasañca ḍayhamānānaṃ, vijātānañca lohitaṃ.

119.

‘‘Vaṇikānañca yaṃ ghāna-sīsacchinnāna lohitaṃ;

Khudāparetā bhuñjāmi, itthipurisanissitaṃ.

120.

‘‘Pubbalohitaṃ bhakkhāmi [pubbalohitabhakkhāsmi (sī.)], pasūnaṃ mānusāna ca;

Aleṇā anagārā ca, nīlamañcaparāyaṇā.

121.

‘‘Dehi puttaka me dānaṃ, datvā anvādisāhi me;

Appeva nāma mucceyyaṃ, pubbalohitabhojanā’’ti.

122.

Mātuyā vacanaṃ sutvā, upatissonukampako;

Āmantayi moggallānaṃ, anuruddhañca kappinaṃ.

123.

Catasso kuṭiyo katvā, saṅghe cātuddise adā;

Kuṭiyo annapānañca, mātu dakkhiṇamādisī.

124.

Samanantarānuddiṭṭhe, vipāko udapajjatha;

Bhojanaṃ pānīyaṃ vatthaṃ, dakkhiṇāya idaṃ phalaṃ.

125.

Tato suddhā sucivasanā, kāsikuttamadhārinī;

Vicittavatthābharaṇā, kolitaṃ upasaṅkami.

126.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

127.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

128.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

129.

‘‘Sāriputtassāhaṃ mātā, pubbe aññāsu jātīsu;

Upapannā pettivisayaṃ, khuppipāsasamappitā.

130.

‘‘Chaḍḍitaṃ khipitaṃ kheḷaṃ, siṅghāṇikaṃ silesumaṃ;

Vasañca ḍayhamānānaṃ, vijātānañca lohitaṃ.

131.

‘‘Vaṇikānañca yaṃ ghāna-sīsacchinnāna lohitaṃ;

Khudāparetā bhuñjāmi, itthipurisanissitaṃ.

132.

‘‘Pubbalohitaṃ bhakkhissaṃ, pasūnaṃ mānusāna ca;

Aleṇā anagārā ca, nīlamañcaparāyaṇā.

133.

‘‘Sāriputtassa dānena, modāmi akutobhayā;

Muniṃ kāruṇikaṃ loke, bhante vanditumāgatā’’ti.

Sāriputtattherassa mātupetivatthu dutiyaṃ.

3. Mattāpetivatthu

134.

‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;

Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī’’ti.

135.

‘‘Ahaṃ mattā tuvaṃ tissā, sapattī te pure ahuṃ;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti.

136.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, petalokaṃ ito gatā’’ti.

137.

‘‘Caṇḍī ca pharusā cāsiṃ, issukī maccharī saṭhā [saṭhī (sī.)];

Tāhaṃ duruttaṃ vatvāna, petalokaṃ ito gatā’’ti.

138.

Sabbaṃ [saccaṃ (ka.)] ahampi jānāmi, yathā tvaṃ caṇḍikā ahu;

Aññañca kho taṃ pucchāmi, kenāsi paṃsukunthitā’’ti.

139.

‘‘Sīsaṃnhātā tuvaṃ āsi, sucivatthā alaṅkatā;

Ahañca kho [kho taṃ (sī. ka.)] adhimattaṃ, samalaṅkatatarā tayā.

140.

‘‘Tassā me pekkhamānāya, sāmikena samantayi;

Tato me issā vipulā, kodho me samajāyatha.

141.

‘‘Tato paṃsuṃ gahetvāna, paṃsunā taṃ hi okiriṃ [taṃ vikīrihaṃ (syā. ka.)];

Tassa kammavipākena, tenamhi paṃsukunthitā’’ti.

142.

‘‘Saccaṃ ahampi jānāmi, paṃsunā maṃ tvamokiri;

Aññañca kho taṃ pucchāmi, kena khajjasi kacchuyā’’ti.

143.

‘‘Bhesajjahārī ubhayo, vanantaṃ agamimhase;

Tvañca bhesajjamāhari, ahañca kapikacchuno.

144.

‘‘Tassā tyājānamānāya, seyyaṃ tyāhaṃ samokiriṃ;

Tassa kammavipākena, tena khajjāmi kacchuyā’’ti.

145.

‘‘Saccaṃ ahampi jānāmi, seyyaṃ me tvaṃ samokiri;

Aññañca kho taṃ pucchāmi, kenāsi naggiyā tuva’’nti.

146.

‘‘Sahāyānaṃ samayo āsi, ñātīnaṃ samitī ahu;

Tvañca āmantitā āsi, sasāminī no ca kho ahaṃ.

147.

‘‘Tassā tyājānamānāya, dussaṃ tyāhaṃ apānudiṃ;

Tassa kammavipākena, tenamhi naggiyā aha’’nti.

148.

‘‘Saccaṃ ahampi jānāmi, dussaṃ me tvaṃ apānudi;

Aññañca kho taṃ pucchāmi, kenāsi gūthagandhinī’’ti.

149.

‘‘Tava gandhañca mālañca, paccagghañca vilepanaṃ;

Gūthakūpe adhāresiṃ [adhāresiṃ (ka.)], taṃ pāpaṃ pakataṃ mayā;

Tassa kammavipākena, tenamhi gūthagandhinī’’ti.

150.

‘‘Saccaṃ ahampi jānāmi, taṃ pāpaṃ pakataṃ tayā;

Aññañca kho taṃ pucchāmi, kenāsi duggatā tuva’’nti.

151.

‘‘Ubhinnaṃ samakaṃ āsi, yaṃ gehe vijjate dhanaṃ;

Santesu deyyadhammesu, dīpaṃ nākāsimattano;

Tassa kammavipākena, tenamhi duggatā ahaṃ.

152.

‘‘Tadeva maṃ tvaṃ avaca, ‘pāpakammaṃ nisevasi;

Na hi pāpehi kammehi, sulabhā hoti suggatī’’’ti.

153.

‘‘Vāmato maṃ tvaṃ paccesi, athopi maṃ usūyasi;

Passa pāpānaṃ kammānaṃ, vipāko hoti yādiso.

154.

‘‘Te gharā tā ca dāsiyo [te gharadāsiyo āsuṃ (sī. syā.), te ghare dāsiyo ceva (ka.)], tānevābharaṇānime;

Te aññe paricārenti, na bhogā honti sassatā.

155.

‘‘Idāni bhūtassa pitā, āpaṇā gehamehiti;

Appeva te dade kiñci, mā su tāva ito agā’’ti.

156.

‘‘Naggā dubbaṇṇarūpāmhi, kisā dhamanisanthatā;

Kopīnametaṃ itthīnaṃ, mā maṃ bhūtapitāddasā’’ti.

157.

‘‘Handa kiṃ vā tyāhaṃ [kiṃ tyāhaṃ (sī. syā.), kiṃ vatāhaṃ (ka.)] dammi, kiṃ vā tedha [kiṃ vā ca te (sī. syā.), kiṃ vidha te (ka.)] karomahaṃ;

Yena tvaṃ sukhitā assa, sabbakāmasamiddhinī’’ti.

158.

‘‘Cattāro bhikkhū saṅghato, cattāro pana puggalā;

Aṭṭha bhikkhū bhojayitvā, mama dakkhiṇamādisa;

Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī’’ti.

159.

Sādhūti sā paṭissutvā, bhojayitvāṭṭha bhikkhavo;

Vatthehacchādayitvāna, tassā dakkhiṇamādisī.

160.

Samanantarānuddiṭṭhe , vipāko udapajjatha;

Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.

161.

Tato suddhā sucivasanā, kāsikuttamadhārinī;

Vicittavatthābharaṇā, sapattiṃ upasaṅkami.

162.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

163.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

164.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

165.

‘‘Ahaṃ mattā tuvaṃ tissā, sapattī te pure ahuṃ;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

166.

‘‘Tava dinnena dānena, modāmi akutobhayā;

Cīraṃ jīvāhi bhagini, saha sabbehi ñātibhi;

Asokaṃ virajaṃ ṭhānaṃ, āvāsaṃ vasavattinaṃ.

167.

‘‘Idha dhammaṃ caritvāna, dānaṃ datvāna sobhane;

Vineyya maccheramalaṃ samūlaṃ, aninditā saggamupehi ṭhāna’’nti.

Mattāpetivatthu tatiyaṃ.

4. Nandāpetivatthu

168.

‘‘Kāḷī dubbaṇṇarūpāsi, pharusā bhīrudassanā;

Piṅgalāsi kaḷārāsi, na taṃ maññāmi mānusi’’nti.

169.

‘‘Ahaṃ nandā nandisena, bhariyā te pure ahuṃ;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti.

170.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, petalokaṃ ito gatā’’ti.

171.

‘‘Caṇḍī ca pharusā cāsiṃ [caṇḍī pharusavācā ca (sī.)], tayi cāpi agāravā;

Tāhaṃ duruttaṃ vatvāna, petalokaṃ ito gatā’’ti.

172.

‘‘Handuttarīyaṃ dadāmi te, imaṃ [idaṃ (sī. aṭṭha.)] dussaṃ nivāsaya;

Imaṃ dussaṃ nivāsetvā, ehi nessāmi taṃ gharaṃ.

173.

‘‘Vatthañca annapānañca, lacchasi tvaṃ gharaṃ gatā;

Putte ca te passissasi, suṇisāyo ca dakkhasī’’ti.

174.

‘‘Hatthena hatthe te dinnaṃ, na mayhaṃ upakappati;

Bhikkhū ca sīlasampanne, vītarāge bahussute.

175.

‘‘Tappehi annapānena, mama dakkhiṇamādisa;

Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī’’ti.

176.

Sādhūti so paṭissutvā, dānaṃ vipulamākiri;

Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;

Chattaṃ gandhañca mālañca, vividhā ca upāhanā.

177.

Bhikkhū ca sīlasampanne, vītarāge bahussute;

Tappetvā annapānena, tassā dakkhiṇamādisī.

178.

Samanantarānuddiṭṭhe , vipāko udapajjatha;

Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.

179.

Tato suddhā sucivasanā, kāsikuttamadhārinī;

Vicittavatthābharaṇā, sāmikaṃ upasaṅkami.

180.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

181.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

182.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

183.

‘‘Ahaṃ nandā nandisena, bhariyā te pure ahuṃ;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

184.

‘‘Tava dinnena dānena, modāmi akutobhayā;

Ciraṃ jīva gahapati, saha sabbehi ñātibhi;

Asokaṃ virajaṃ khemaṃ, āvāsaṃ vasavattinaṃ.

185.

‘‘Idha dhammaṃ caritvāna, dānaṃ datvā gahapati;

Vineyya maccheramalaṃ samūlaṃ, anindito saggamupehi ṭhāna’’nti.

Nandāpetivatthu catutthaṃ.

5. Maṭṭhakuṇḍalīpetavatthu

186.

[vi. va. 1207] ‘‘Alaṅkato maṭṭhakuṇḍalī, māladhārī haricandanussado;

Bāhā paggayha kandasi, vanamajjhe kiṃ dukkhito tuva’’nti.

187.

‘‘Sovaṇṇamayo pabhassaro, uppanno rathapañjaro mama;

Tassa cakkayugaṃ na vindāmi, tena dukkhena jahāmi jīvita’’nti.

188.

‘‘Sovaṇṇamayaṃ maṇimayaṃ, lohitakamayaṃ [lohitaṅgamayaṃ (syā.), lohitaṅkamayaṃ (sī.), lohamayaṃ (katthaci)] atha rūpiyamayaṃ;

Ācikkha me bhaddamāṇava, cakkayugaṃ paṭipādayāmi te’’ti.

189.

So māṇavo tassa pāvadi, ‘‘candasūriyā ubhayettha dissare;

Sovaṇṇamayo ratho mama, tena cakkayugena sobhatī’’ti.

190.

‘‘Bālo kho tvaṃ asi māṇava, yo tvaṃ patthayase apatthiyaṃ;

Maññāmi tuvaṃ marissasi, na hi tvaṃ lacchasi candasūriye’’ti.

191.

‘‘Gamanāgamanampi dissati, vaṇṇadhātu ubhayattha vīthiyā;

Peto kālakato na dissati, ko nidha kandataṃ bālyataro’’ti.

192.

‘‘Saccaṃ kho vadesi māṇava, ahameva kandataṃ bālyataro;

Candaṃ viya dārako rudaṃ, petaṃ kālakatābhipatthayi’’nti.

193.

‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

194.

‘‘Abbahī [abbūḷhaṃ (syā. ka.)] vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

195.

‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;

Na socāmi na rodāmi, tava sutvāna māṇavā’’ti.

196.

‘‘Devatā nusi gandhabbo, adu sakko purindado;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya’’nti.

197.

‘‘Yañca kandasi yañca rodasi, puttaṃ āḷāhane sayaṃ dahitvā;

Svāhaṃ kusalaṃ karitvā kammaṃ, tidasānaṃ sahabyataṃ gato’’ti.

198.

‘‘Appaṃ vā bahuṃ vā nāddasāma, dānaṃ dadantassa sake agāre;

Uposathakammaṃ vā tādisaṃ, kena kammena gatosi devaloka’’nti.

199.

‘‘Ābādhikohaṃ dukkhito gilāno, āturarūpomhi sake nivesane;

Buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ, addakkhiṃ sugataṃ anomapaññaṃ.

200.

‘‘Svāhaṃ muditamano pasannacitto, añjaliṃ akariṃ tathāgatassa;

Tāhaṃ kusalaṃ karitvāna kammaṃ, tidasānaṃ sahabyataṃ gato’’ti.

201.

‘‘Acchariyaṃ vata abbhutaṃ vata, añjalikammassa ayamīdiso vipāko;

Ahampi muditamano pasannacitto, ajjeva buddhaṃ saraṇaṃ vajāmī’’ti.

202.

‘‘Ajjeva buddhaṃ saraṇaṃ vajāhi, dhammañca saṅghañca pasannacitto;

Tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyassu.

203.

‘‘Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;

Amajjapo mā ca musā bhaṇāhi, sakena dārena ca hohi tuṭṭho’’ti.

204.

‘‘Atthakāmosi me yakkha, hitakāmosi devate;

Karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mamāti.

205.

‘‘Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;

Saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.

206.

‘‘Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi; Sakena dārena ca homi tuṭṭho’’ti.

Maṭṭhakuṇḍalīpetavatthu pañcamaṃ.

6. Kaṇhapetavatthu

207.

‘‘Uṭṭhehi kaṇha kiṃ sesi, ko attho supanena te;

Yo ca tuyhaṃ sako bhātā, hadayaṃ cakkhu ca [cakkhuṃva (aṭṭha.)] dakkhiṇaṃ;

Tassa vātā balīyanti, sasaṃ jappati [ghaṭo jappati (ka.)] kesavā’’ti.

208.

‘‘Tassa taṃ vacanaṃ sutvā, rohiṇeyyassa kesavo;

Taramānarūpo vuṭṭhāsi, bhātusokena aṭṭito.

209.

‘‘Kiṃ nu ummattarūpova, kevalaṃ dvārakaṃ imaṃ;

Saso sasoti lapasi, kīdisaṃ sasamicchasi.

210.

‘‘Sovaṇṇamayaṃ maṇimayaṃ, lohamayaṃ atha rūpiyamayaṃ;

Saṅkhasilāpavāḷamayaṃ, kārayissāmi te sasaṃ.

211.

‘‘Santi aññepi sasakā, araññavanagocarā;

Tepi te ānayissāmi, kīdisaṃ sasamicchasī’’ti.

212.

‘‘Nāhamete sase icche, ye sasā pathavissitā;

Candato sasamicchāmi, taṃ me ohara kesavā’’ti.

213.

‘‘So nūna madhuraṃ ñāti, jīvitaṃ vijahissasi;

Apatthiyaṃ patthayasi, candato sasamicchasī’’ti.

214.

‘‘Evaṃ ce kaṇha jānāsi, yathaññamanusāsasi;

Kasmā pure mataṃ puttaṃ, ajjāpi manusocasi.

215.

‘‘Na yaṃ labbhā manussena, amanussena vā pana;

Jāto me mā mari putto, kuto labbhā alabbhiyaṃ.

216.

‘‘Na mantā mūlabhesajjā, osadhehi dhanena vā;

Sakkā ānayituṃ kaṇha, yaṃ petamanusocasi.

217.

‘‘Mahaddhanā mahābhogā, raṭṭhavantopi khattiyā;

Pahūtadhanadhaññāse, tepi no [natthetthapāṭhabhedo] ajarāmarā.

218.

‘‘Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Ete caññe ca jātiyā, tepi no ajarāmarā.

219.

‘‘Ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintitaṃ;

Ete caññe ca vijjāya, tepi no ajarāmarā.

220.

‘‘Isayo vāpi [isayo cāpi (vimānavatthu 99)] ye santā, saññatattā tapassino;

Sarīraṃ tepi kālena, vijahanti tapassino.

221.

‘‘Bhāvitattā arahanto, katakiccā anāsavā;

Nikkhipanti imaṃ dehaṃ, puññapāpaparikkhayā’’ti.

222.

‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

223.

‘‘Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

224.

‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;

Na socāmi na rodāmi, tava sutvāna bhātika’’ [bhāsitaṃ (syā.)].

225.

Evaṃ karonti sappaññā, ye honti anukampakā;

Nivattayanti sokamhā, ghaṭo jeṭṭhaṃva bhātaraṃ.

226.

Yassa etādisā honti, amaccā paricārakā;

Subhāsitena anventi, ghaṭo jeṭṭhaṃva bhātaranti.

Kaṇhapetavatthu chaṭṭhaṃ.

7. Dhanapālaseṭṭhipetavatthu

227.

‘‘Naggo dubbaṇṇarūposi, kiso dhamanisanthato;

Upphāsuliko kisiko, ko nu tvamasi mārisa’’.

228.

‘‘Ahaṃ bhadante petomhi, duggato yamalokiko;

Pāpakammaṃ karitvāna, petalokaṃ ito gato’’.

229.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, petalokaṃ ito gato’’.

230.

‘‘Nagaraṃ atthi paṇṇānaṃ [dasannānaṃ (sī. syā. pī.)], erakacchanti vissutaṃ;

Tattha seṭṭhi pure āsiṃ, dhanapāloti maṃ vidū.

231.

‘‘Asīti sakaṭavāhānaṃ, hiraññassa ahosi me;

Pahūtaṃ me jātarūpaṃ, muttā veḷuriyā bahū.

232.

‘‘Tāva mahaddhanassāpi, na me dātuṃ piyaṃ ahu;

Pidahitvā dvāraṃ bhuñjiṃ [bhuñjāmi (sī. syā.)], mā maṃ yācanakāddasuṃ.

233.

‘‘Assaddho maccharī cāsiṃ, kadariyo paribhāsako;

Dadantānaṃ karontānaṃ, vārayissaṃ bahu jane [bahujjanaṃ (sī. syā.)].

234.

‘‘Vipāko natthi dānassa, saṃyamassa kuto phalaṃ;

Pokkharaññodapānāni, ārāmāni ca ropite;

Papāyo ca vināsesiṃ, dugge saṅkamanāni ca.

235.

‘‘Svāhaṃ akatakalyāṇo, katapāpo tato cuto;

Upapanno pettivisayaṃ, khuppipāsasamappito.

236.

‘‘Pañcapaṇṇāsavassāni, yato kālaṅkato ahaṃ;

Nābhijānāmi bhuttaṃ vā, pītaṃ vā pana pāniyaṃ.

237.

‘‘Yo saṃyamo so vināso,yo vināso so saṃyamo;

Petā hi kira jānanti, yo saṃyamo so vināso.

238.

‘‘Ahaṃ pure saṃyamissaṃ, nādāsiṃ bahuke dhane;

Santesu deyyadhammesu, dīpaṃ nākāsimattano;

Svāhaṃ pacchānutappāmi, attakammaphalūpago.

239.

[pe. va. 69] ‘‘Uddhaṃ catūhi māsehi, kālaṃkiriyā bhavissati;

Ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.

240.

[pe. va. 70] ‘‘Catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;

Ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.

241.

[pe. va. 71] ‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.

242.

[pe. va. 72] ‘‘Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;

Phalaṃ pāpassa kammassa, tasmā socāmahaṃ bhusaṃ.

243.

‘‘Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā;

Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.

244.

‘‘Sace taṃ pāpakaṃ kammaṃ, karissatha karotha vā;

Na vo dukkhā pamutyatthi [pamuttatthi (sabbattha) udā. 44 passitabbaṃ], uppaccāpi [upeccāpi (syā. ka.)] palāyataṃ.

245.

‘‘Matteyyā hotha petteyyā, kule jeṭṭhāpacāyikā;

Sāmaññā hotha brahmaññā, evaṃ saggaṃ gamissathā’’ti.

Dhanapālaseṭṭhipetavatthu sattamaṃ.

8. Cūḷaseṭṭhipetavatthu

246.

‘‘Naggo kiso pabbajitosi bhante, rattiṃ kuhiṃ gacchasi kissa hetu;

Ācikkha me taṃ api sakkuṇemu, sabbena vittaṃ paṭipādaye tuva’’nti.

247.

‘‘Bārāṇasī nagaraṃ dūraghuṭṭhaṃ, tatthāhaṃ gahapati aḍḍhako ahu dīno;

Adātā gedhitamano āmisasmiṃ, dussīlyena yamavisayamhi patto.

248.

‘‘So sūcikāya kilamito tehi,

Teneva ñātīsu yāmi āmisakiñcikkhahetu;

Adānasīlā na ca saddahanti,

Dānaphalaṃ hoti paramhi loke.

249.

‘‘Dhītā ca mayhaṃ lapate abhikkhaṇaṃ, ‘dassāmi dānaṃ pitūnaṃ pitāmahānaṃ’;

Tamupakkhaṭaṃ parivisayanti brāhmaṇā [brāhmaṇe (sī.)], ‘yāmi ahaṃ andhakavindaṃ bhottu’’’nti.

250.

Tamavoca rājā ‘‘anubhaviyāna tampi,

Eyyāsi khippaṃ ahamapi kassaṃ pūjaṃ;

Ācikkha me taṃ yadi atthi hetu,

Saddhāyitaṃ hetuvaco suṇomā’’ti.

251.

‘Tathā’ti vatvā agamāsi tattha, bhuñjiṃsu bhattaṃ na ca dakkhiṇārahā;

Paccāgami rājagahaṃ punāparaṃ, pāturahosi purato janādhipassa.

252.

Disvāna petaṃ punadeva āgataṃ, rājā avoca ‘‘ahamapi kiṃ dadāmi;

Ācikkha me taṃ yadi atthi hetu, yena tuvaṃ cirataraṃ pīṇito siyā’’ti.

253.

‘‘Buddhañca saṅghaṃ parivisiyāna rāja, annena pānena ca cīvarena;

Taṃ dakkhiṇaṃ ādisa me hitāya, evaṃ ahaṃ cirataraṃ pīṇito siyā’’ti.

254.

Tato ca rājā nipatitvā tāvade [tāvadeva (syā.), tadeva (ka.)], dānaṃ sahatthā atulaṃ daditvā [atulañca datvā (syā. ka.)] saṅghe;

Ārocesi pakataṃ [ārocayī pakatiṃ (sī. syā.)] tathāgatassa, tassa ca petassa dakkhiṇaṃ ādisittha.

255.

So pūjito ativiya sobhamāno, pāturahosi purato janādhipassa;

‘‘Yakkhohamasmi paramiddhipatto, na mayhamatthi samā sadisā [mayhamiddhisamasadisā (sī. syā.)] mānusā.

256.

‘‘Passānubhāvaṃ aparimitaṃ mamayidaṃ, tayānudiṭṭhaṃ atulaṃ datvā saṅghe;

Santappito satataṃ sadā bahūhi, yāmi ahaṃ sukhito manussadevā’’ti.

Cūḷaseṭṭhipetavatthu aṭṭhamaṃ niṭṭhitaṃ.

Bhāṇavāraṃ paṭhamaṃ niṭṭhitaṃ.

9. Aṅkurapetavatthu

257.

‘‘Yassa atthāya gacchāma, kambojaṃ dhanahārakā;

Ayaṃ kāmadado yakkho, imaṃ yakkhaṃ nayāmase.

258.

‘‘Imaṃ yakkhaṃ gahetvāna, sādhukena pasayha vā;

Yānaṃ āropayitvāna, khippaṃ gacchāma dvāraka’’nti.

259.

[jā. 1.10.151; 1.14.196; 2.18.153; 2.22.10] ‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako’’ti.

260.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Khandhampi tassa chindeyya, attho ce tādiso siyā’’ti.

261.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa pattaṃ bhindeyya [hiṃseyya (ka.)], mittadubbho hi pāpako’’ti.

262.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Samūlampi taṃ abbuhe [ubbahe (?)], attho ce tādiso siyā’’ti.

263.

‘‘Yassekarattimpi ghare vaseyya, yatthannapānaṃ puriso labhetha;

Na tassa pāpaṃ manasāpi cintaye, kataññutā sappurisehi vaṇṇitā.

264.

‘‘Yassekarattimpi ghare vaseyya, annena pānena upaṭṭhito siyā;

Na tassa pāpaṃ manasāpi cintaye, adubbhapāṇī dahate mittadubbhiṃ.

265.

‘‘Yo pubbe katakalyāṇo, pacchā pāpena hiṃsati;

Allapāṇihato [adubbhipāṇīhato (ka)] poso, na so bhadrāni passatī’’ti.

266.

‘‘Nāhaṃ devena vā manussena vā, issariyena vāhaṃ suppasayho;

Yakkhohamasmi paramiddhipatto, dūraṅgamo vaṇṇabalūpapanno’’ti.

267.

‘‘Pāṇi te sabbaso vaṇṇo, pañcadhāro madhussavo;

Nānārasā paggharanti, maññehaṃ taṃ purindada’’nti.

268.

‘‘Nāmhi devo na gandhabbo, nāpi sakko purindado;

Petaṃ maṃ aṅkura jānāhi, roruvamhā [heruvamhā (sī.)] idhāgata’’nti.

269.

‘‘Kiṃsīlo kiṃsamācāro, roruvasmiṃ pure tuvaṃ;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti.

270.

‘‘Tunnavāyo pure āsiṃ, roruvasmiṃ tadā ahaṃ;

Sukicchavutti kapaṇo, na me vijjati dātave.

271.

‘‘Nivesanañca [āvesanañca (sī.)] me āsi, asayhassa upantike;

Saddhassa dānapatino, katapuññassa lajjino.

272.

‘‘Tattha yācanakā yanti, nānāgottā vanibbakā;

Te ca maṃ tattha pucchanti, asayhassa nivesanaṃ.

273.

‘‘Kattha gacchāma bhaddaṃ vo, kattha dānaṃ padīyati;

Tesāhaṃ puṭṭho akkhāmi, asayhassa nivesanaṃ.

274.

‘‘Paggayha dakkhiṇaṃ bāhuṃ, ettha gacchatha bhaddaṃ vo;

Ettha dānaṃ padīyati, asayhassa nivesane.

275.

‘‘Tena pāṇi kāmadado, tena pāṇi madhussavo;

Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti.

276.

‘‘Na kira tvaṃ adā dānaṃ, sakapāṇīhi kassaci;

Parassa dānaṃ anumodamāno, pāṇiṃ paggayha pāvadi.

277.

‘‘Tena pāṇi kāmadado, tena pāṇi madhussavo;

Tena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

278.

‘‘Yo so dānamadā bhante, pasanno sakapāṇibhi;

So hitvā mānusaṃ dehaṃ, kiṃ nu so disataṃ gato’’ti.

279.

‘‘Nāhaṃ pajānāmi asayhasāhino, aṅgīrasassa gatiṃ āgatiṃ vā;

Sutañca me vessavaṇassa santike, sakkassa sahabyataṃ gato asayho’’ti.

280.

‘‘Alameva kātuṃ kalyāṇaṃ, dānaṃ dātuṃ yathārahaṃ;

Pāṇiṃ kāmadadaṃ disvā, ko puññaṃ na karissati.

281.

‘‘So hi nūna ito gantvā, anuppatvāna dvārakaṃ;

Dānaṃ paṭṭhapayissāmi, yaṃ mamassa sukhāvahaṃ.

282.

‘‘Dassāmannañca pānañca, vatthasenāsanāni ca;

Papañca udapānañca, dugge saṅkamanāni cā’’ti.

283.

‘‘Kena te aṅgulī kuṇā [kuṇṭhā (sī. syā.)], mukhañca kuṇalīkataṃ [kuṇḍalīkataṃ (sī. syā. ka.)];

Akkhīni ca paggharanti, kiṃ pāpaṃ pakataṃ tayā’’ti.

284.

‘‘Aṅgīrasassa gahapatino, saddhassa gharamesino;

Tassāhaṃ dānavissagge, dāne adhikato ahuṃ.

285.

‘‘Tattha yācanake disvā, āgate bhojanatthike;

Ekamantaṃ apakkamma, akāsiṃ kuṇaliṃ mukhaṃ.

286.

‘‘Tena me aṅgulī kuṇā, mukhañca kuṇalīkataṃ;

Akkhīni me paggharanti, taṃ pāpaṃ pakataṃ mayā’’ti.

287.

‘‘Dhammena te kāpurisa, mukhañca kuṇalīkataṃ;

Akkhīni ca paggharanti, yaṃ taṃ parassa dānassa;

Akāsi kuṇaliṃ mukhaṃ.

288.

‘‘Kathaṃ hi dānaṃ dadamāno, kareyya parapattiyaṃ;

Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca.

289.

‘‘So hi nūna ito gantvā, anuppatvāna dvārakaṃ;

Dānaṃ paṭṭhapayissāmi, yaṃ mamassa sukhāvahaṃ.

290.

‘‘Dassāmannañca pānañca, vatthasenāsanāni ca;

Papañca udapānañca, dugge saṅkamanāni cā’’ti.

291.

Tato hi so nivattitvā, anuppatvāna dvārakaṃ;

Dānaṃ paṭṭhapayi aṅkuro, yaṃtumassa [yaṃ taṃ assa (syā.), yantamassa (ka.)] sukhāvahaṃ.

292.

Adā annañca pānañca, vatthasenāsanāni ca;

Papañca udapānañca, vippasannena cetasā.

293.

‘‘Ko chāto ko ca tasito, ko vatthaṃ paridahissati;

Kassa santāni yoggāni, ito yojentu vāhanaṃ.

294.

‘‘Ko chatticchati gandhañca, ko mālaṃ ko upāhanaṃ;

Itissu tattha ghosenti, kappakā sūdamāgadhā [pāṭavā (ka.)];

Sadā sāyañca pāto ca, aṅkurassa nivesane.

295.

‘‘‘Sukhaṃ supati aṅkuro’, iti jānāti maṃ jano;

Dukkhaṃ supāmi sindhaka [sanduka, sindhuka (ka.)], yaṃ na passāmi yācake.

296.

‘‘‘Sukhaṃ supati aṅkuro’, iti jānāti maṃ jano;

Dukkhaṃ sindhaka supāmi, appake su vanibbake’’ti.

297.

‘‘Sakko ce te varaṃ dajjā, tāvatiṃsānamissaro;

Kissa sabbassa lokassa, varamāno varaṃ vare’’ti.

298.

‘‘Sakko ce me varaṃ dajjā, tāvatiṃsānamissaro;

Kāluṭṭhitassa me sato, suriyuggamanaṃ pati;

Dibbā bhakkhā pātubhaveyyuṃ, sīlavanto ca yācakā.

299.

‘‘Dadato me na khīyetha, datvā nānutapeyyahaṃ;

Dadaṃ cittaṃ pasādeyyaṃ, etaṃ sakkaṃ varaṃ vare’’ti.

300.

‘‘Na sabbavittāni pare pavecche, dadeyya dānañca dhanañca rakkhe;

Tasmā hi dānā dhanameva seyyo, atippadānena kulā na honti.

301.

‘‘Adānamatidānañca, nappasaṃsanti paṇḍitā;

Tasmā hi dānā dhanameva seyyo, samena vatteyya sa dhīradhammo’’ti.

302.

‘‘Aho vata re ahameva dajjaṃ, santo ca maṃ sappurisā bhajeyyuṃ;

Meghova ninnāni paripūrayanto [bhipūrayanto (sī.), hi pūrayanto (syā.)], santappaye sabbavanibbakānaṃ.

303.

‘‘Yassa yācanake disvā, mukhavaṇṇo pasīdati;

Datvā attamano hoti, taṃ gharaṃ vasato sukhaṃ.

304.

‘‘Yassa yācanake disvā, mukhavaṇṇo pasīdati;

Datvā attamano hoti, esā yaññassa [puññassa (sī.)] sampadā.

305.

[a. ni. 6.37] ‘‘Pubbeva dānā sumano, dadaṃ cittaṃ pasādaye;

Datvā attamano hoti, esā yaññassa [puññassa (sī.)] sampadā’’ti.

306.

Saṭṭhi vāhasahassāni, aṅkurassa nivesane;

Bhojanaṃ dīyate niccaṃ, puññapekkhassa jantuno.

307.

Tisahassāni sūdāni hi [sūdāni (syā. ka.)], āmuttamaṇikuṇḍalā;

Aṅkuraṃ upajīvanti, dāne yaññassa vāvaṭā [byāvaṭā (sī.), pāvaṭā (syā.)].

308.

Saṭṭhi purisasahassāni, āmuttamaṇikuṇḍalā;

Aṅkurassa mahādāne, kaṭṭhaṃ phālenti māṇavā.

309.

Soḷasitthisahassāni, sabbālaṅkārabhūsitā;

Aṅkurassa mahādāne, vidhā piṇḍenti nāriyo.

310.

Soḷasitthisahassāni, sabbālaṅkārabhūsitā;

Aṅkurassa mahādāne, dabbigāhā upaṭṭhitā.

311.

Bahuṃ bahūnaṃ pādāsi, ciraṃ pādāsi khattiyo;

Sakkaccañca sahatthā ca, cittīkatvā punappunaṃ.

312.

Bahū māse ca pakkhe ca, utusaṃvaccharāni ca;

Mahādānaṃ pavattesi, aṅkuro dīghamantaraṃ.

313.

Evaṃ datvā yajitvā ca, aṅkuro dīghamantaraṃ;

So hitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahu.

314.

Kaṭacchubhikkhaṃ datvāna, anuruddhassa indako;

So hitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahu.

315.

Dasahi ṭhānehi aṅkuraṃ, indako atirocati;

Rūpe sadde rase gandhe, phoṭṭhabbe ca manorame.

316.

Āyunā yasasā ceva, vaṇṇena ca sukhena ca;

Ādhipaccena aṅkuraṃ, indako atirocati.

317.

Tāvatiṃse yadā buddho, silāyaṃ paṇḍukambale;

Pāricchattakamūlamhi, vihāsi purisuttamo.

318.

Dasasu lokadhātūsu, sannipatitvāna devatā;

Payirupāsanti sambuddhaṃ, vasantaṃ nagamuddhani.

319.

Na koci devo vaṇṇena, sambuddhaṃ atirocati;

Sabbe deve atikkamma [adhigayha (sī.), atiggayha (ka)], sambuddhova virocati.

320.

Yojanāni dasa dve ca, aṅkuroyaṃ tadā ahu;

Avidūreva buddhassa [avidūre sambuddhassa (ka.)], indako atirocati.

321.

Oloketvāna sambuddho, aṅkurañcāpi indakaṃ;

Dakkhiṇeyyaṃ sambhāvento [pabhāvento (sī.)], idaṃ vacanamabravi.

322.

‘‘Mahādānaṃ tayā dinnaṃ, aṅkura dīghamantaraṃ;

Atidūre [suvidūre (ka.)] nisinnosi, āgaccha mama santike’’ti.

323.

Codito bhāvitattena, aṅkuro idamabravi;

‘‘Kiṃ mayhaṃ tena dānena, dakkhiṇeyyena suññataṃ.

324.

‘‘Ayaṃ so indako yakkho, dajjā dānaṃ parittakaṃ;

Atirocati amhehi, cando tāragaṇe yathā’’ti.

325.

‘‘Ujjaṅgale yathā khette, bījaṃ bahumpi ropitaṃ;

Na vipulaphalaṃ hoti, napi toseti kassakaṃ.

326.

‘‘Tatheva dānaṃ bahukaṃ, dussīlesu patiṭṭhitaṃ;

Na vipulaphalaṃ hoti, napi toseti dāyakaṃ.

327.

‘‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;

Sammā dhāraṃ pavecchante, phalaṃ toseti kassakaṃ.

328.

‘‘Tatheva sīlavantesu, guṇavantesu tādisu;

Appakampi kataṃ kāraṃ, puññaṃ hoti mahapphala’’nti.

329.

Viceyya dānaṃ dātabbaṃ, yattha dinnaṃ mahapphalaṃ;

Viceyya dānaṃ datvāna, saggaṃ gacchanti dāyakā.

330.

Viceyya dānaṃ sugatappasatthaṃ, ye dakkhiṇeyyā idha jīvaloke;

Etesu dinnāni mahapphalāni, bījāni vuttāni yathā sukhetteti.

Aṅkurapetavatthu navamaṃ.

10. Uttaramātupetivatthu

331.

Divāvihāragataṃ bhikkhuṃ, gaṅgātīre nisinnakaṃ;

Taṃ petī upasaṅkamma, dubbaṇṇā bhīrudassanā.

332.

Kesā cassā atidīghā [ahū dīghā (ka.)], yāvabhūmāvalambare [yāva bhūmyā’valambare (?)];

Kesehi sā paṭicchannā, samaṇaṃ etadabravi.

333.

‘‘Pañcapaṇṇāsavassāni, yato kālaṅkatā ahaṃ;

Nābhijānāmi bhuttaṃ vā, pītaṃ vā pana pāniyaṃ;

Dehi tvaṃ pāniyaṃ bhante, tasitā pāniyāya me’’ti.

334.

‘‘Ayaṃ sītodikā gaṅgā, himavantato [himavantāva (ka.)] sandati;

Piva etto gahetvāna, kiṃ maṃ yācasi pāniya’’nti.

335.

‘‘Sacāhaṃ bhante gaṅgāya, sayaṃ gaṇhāmi pāniyaṃ;

Lohitaṃ me parivattati, tasmā yācāmi pāniya’’nti.

336.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, gaṅgā te hoti lohita’’nti.

337.

‘‘Putto me uttaro nāma [putto me bhante uttaro (ka.)], saddho āsi upāsako;

So ca mayhaṃ akāmāya, samaṇānaṃ pavecchati.

338.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Tamahaṃ paribhāsāmi, maccherena upaddutā.

339.

‘‘Yaṃ tvaṃ mayhaṃ akāmāya, samaṇānaṃ pavecchasi;

Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ.

340.

‘‘Etaṃ te paralokasmiṃ, lohitaṃ hotu uttara;

Tassa kammassa vipākena, gaṅgā me hoti lohita’’nti.

Uttaramātupetivatthu dasamaṃ.

11. Suttapetavatthu

341.

‘‘Ahaṃ pure pabbajitassa bhikkhuno, suttaṃ adāsiṃ upasaṅkamma yācitā;

Tassa vipāko vipulaphalūpalabbhati, bahukā ca me uppajjare [bahū ca me upapajjare (sī.)] vatthakoṭiyo.

342.

‘‘Pupphābhikiṇṇaṃ ramitaṃ [rammamidaṃ (ka.)] vimānaṃ, anekacittaṃ naranārisevitaṃ;

Sāhaṃ bhuñjāmi ca pārupāmi ca, pahūtavittā na ca tāva khīyati.

343.

‘‘Tasseva kammassa vipākamanvayā, sukhañca sātañca idhūpalabbhati;

Sāhaṃ gantvā punadeva mānusaṃ, kāhāmi puññāni nayayyaputta ma’’nti.

344.

‘‘Satta tuvaṃ vassasatā idhāgatā,

Jiṇṇā ca vuḍḍhā ca tahiṃ bhavissasi;

Sabbeva te kālakatā ca ñātakā,

Kiṃ tattha gantvāna ito karissasī’’ti.

345.

‘‘Satteva vassāni idhāgatāya me, dibbañca sukhañca samappitāya;

Sāhaṃ gantvāna punadeva mānusaṃ, kāhāmi puññāni nayayyaputta ma’’nti.

346.

So taṃ gahetvāna pasayha bāhāyaṃ, paccānayitvāna theriṃ sudubbalaṃ;

‘‘Vajjesi aññampi janaṃ idhāgataṃ, ‘karotha puññāni sukhūpalabbhati’’.

347.

‘‘Diṭṭhā mayā akatena sādhunā, petā vihaññanti tatheva manussā;

Kammañca katvā sukhavedanīyaṃ, devā manussā ca sukhe ṭhitā pajā’’ti.

Suttapetavatthu ekādasamaṃ.

12. Kaṇṇamuṇḍapetivatthu

348.

‘‘Soṇṇasopānaphalakā , soṇṇavālukasanthatā;

Tattha sogandhiyā vaggū, sucigandhā manoramā.

349.

‘‘Nānārukkhehi sañchannā, nānāgandhasameritā;

Nānāpadumasañchannā, puṇḍarīkasamotatā [samohatā (ka.)].

350.

‘‘Surabhiṃ sampavāyanti, manuññā māluteritā;

Haṃsakoñcābhirudā ca, cakkavakkābhikūjitā.

351.

‘‘Nānādijagaṇākiṇṇā , nānāsaragaṇāyutā;

Nānāphaladharā rukkhā, nānāpupphadharā vanā.

352.

‘‘Na manussesu īdisaṃ, nagaraṃ yādisaṃ idaṃ;

Pāsādā bahukā tuyhaṃ, sovaṇṇarūpiyāmayā;

Daddallamānā ābhenti [ābhanti (ka.)], samantā caturo disā.

353.

‘‘Pañca dāsisatā tuyhaṃ, yā temā paricārikā;

Tā [kā (ka.)] kambukāyūradharā [kambukeyūradharā (sī.)], kañcanāveḷabhūsitā.

354.

‘‘Pallaṅkā bahukā tuyhaṃ, sovaṇṇarūpiyāmayā;

Kadalimigasañchannā [kādalimigasañchannā (sī.)], sajjā gonakasanthatā.

355.

‘‘Yattha tvaṃ vāsūpagatā, sabbakāmasamiddhinī;

Sampattāyaḍḍharattāya [… rattiyā (ka.)], tato uṭṭhāya gacchasi.

356.

‘‘Uyyānabhūmiṃ gantvāna, pokkharaññā samantato;

Tassā tīre tuvaṃ ṭhāsi, harite saddale subhe.

357.

‘‘Tato te kaṇṇamuṇḍo sunakho, aṅgamaṅgāni khādati;

Yadā ca khāyitā āsi, aṭṭhisaṅkhalikā katā;

Ogāhasi pokkharaṇiṃ, hoti kāyo yathā pure.

358.

‘‘Tato tvaṃ aṅgapaccaṅgī [aṅgapaccaṅgā (ka.)], sucāru piyadassanā;

Vatthena pārupitvāna, āyāsi mama santikaṃ.

359.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, kaṇṇamuṇḍo sunakho tavaaṅgamaṅgāni khādatī’’ti.

360.

‘‘Kimilāyaṃ [kimbilāyaṃ (sī. syā.)] gahapati, saddho āsi upāsako;

Tassāhaṃ bhariyā āsiṃ, dussīlā aticārinī.

361.

‘‘So maṃ aticaramānāya [evamāticaramānāya (syā. pī.)], sāmiko etadabravi;

‘Netaṃ channaṃ [netaṃ channaṃ na (sī.), netaṃ channaṃ netaṃ (ka.)] patirūpaṃ, yaṃ tvaṃ aticarāsi maṃ’.

362.

‘‘Sāhaṃ ghorañca sapathaṃ, musāvādañca bhāsisaṃ;

‘Nāhaṃ taṃ aticarāmi, kāyena uda cetasā.

363.

‘‘‘Sacāhaṃ taṃ aticarāmi, kāyena uda cetasā;

Kaṇṇamuṇḍo yaṃ sunakho, aṅgamaṅgāni khādatu’.

364.

‘‘Tassa kammassa vipākaṃ, musāvādassa cūbhayaṃ;

Satteva vassasatāni, anubhūtaṃ yato hi me;

Kaṇṇamuṇḍo ca sunakho, aṅgamaṅgāni khādati.

365.

‘‘Tvañca deva bahukāro, atthāya me idhāgato;

Sumuttāhaṃ kaṇṇamuṇḍassa, asokā akutobhayā.

366.

‘‘Tāhaṃ deva namassāmi, yācāmi pañjalīkatā;

Bhuñja amānuse kāme, rama deva mayā sahā’’ti.

367.

‘‘Bhuttā amānusā kāmā, ramitomhi tayā saha;

Tāhaṃ subhage yācāmi, khippaṃ paṭinayāhi ma’’nti.

Kaṇṇamuṇḍapetivatthu dvādasamaṃ.

13. Ubbaripetavatthu

368.

Ahu rājā brahmadatto, pañcālānaṃ rathesabho;

Ahorattānamaccayā, rājā kālamakrubbatha [rājā kālaṅkarī tadā (sī.)].

369.

Tassa āḷāhanaṃ gantvā, bhariyā kandati ubbarī [uppari (ka.)];

Brahmadattaṃ apassantī, brahmadattāti kandati.

370.

Isi ca tattha āgacchi, sampannacaraṇo muni;

So ca tattha apucchittha, ye tattha susamāgatā.

371.

‘‘Kassa idaṃ āḷāhanaṃ, nānāgandhasameritaṃ;

Kassāyaṃ kandati bhariyā, ito dūragataṃ patiṃ;

Brahmadattaṃ apassantī, ‘brahmadattā’ti kandati’’.

372.

Te ca tattha viyākaṃsu, ye tattha susamāgatā;

‘‘Brahmadattassa bhadante [bhaddante (ka.)], brahmadattassa mārisa.

373.

‘‘Tassa idaṃ āḷāhanaṃ, nānāgandhasameritaṃ;

Tassāyaṃ kandati bhariyā, ito dūragataṃ patiṃ;

Brahmadattaṃ apassantī, ‘brahmadattā’ti kandati’’.

374.

‘‘Chaḷāsītisahassāni, brahmadattassanāmakā;

Imasmiṃ āḷāhane daḍḍhā, tesaṃ kamanusocasī’’ti.

375.

‘‘Yo rājā cūḷanīputto, pañcālānaṃ rathesabho;

Taṃ bhante anusocāmi, bhattāraṃ sabbakāmada’’nti.

376.

‘‘Sabbe vāhesuṃ rājāno, brahmadattassanāmakā;

Sabbevacūḷanīputtā, pañcālānaṃ rathesabhā.

377.

‘‘Sabbesaṃ anupubbena, mahesittamakārayi;

Kasmā purimake hitvā, pacchimaṃ anusocasī’’ti.

378.

‘‘Ātume itthibhūtāya, dīgharattāya mārisa;

Yassā me itthibhūtāya, saṃsāre bahubhāsasī’’ti.

379.

‘‘Ahu itthī ahu puriso, pasuyonimpi āgamā;

Evametaṃ atītānaṃ, pariyanto na dissatī’’ti.

380.

‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

381.

‘‘Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetāya, patisokaṃ apānudi.

382.

‘‘Sāhaṃ abbūḷhasallāsmi, sītibhūtāsmi nibbutā;

Na socāmi na rodāmi, tava sutvā mahāmunī’’ti.

383.

Tassa taṃ vacanaṃ sutvā, samaṇassa subhāsitaṃ;

Pattacīvaramādāya, pabbaji anagāriyaṃ.

384.

Sā ca pabbajitā santā, agārasmā anagāriyaṃ;

Mettācittaṃ abhāvesi, brahmalokūpapattiyā.

385.

Gāmā gāmaṃ vicarantī, nigame rājadhāniyo;

Uruvelā nāma so gāmo, yattha kālamakrubbatha.

386.

Mettācittaṃ ābhāvetvā, brahmalokūpapattiyā;

Itthicittaṃ virājetvā, brahmalokūpagā ahūti.

Ubbaripetavatthu terasamaṃ.

Ubbarivaggo dutiyo niṭṭhito.

Tassuddānaṃ –

Mocakaṃ [paṇḍu (sabbattha)] mātā mattā [pitā (sī. ka.), patiyā (syā.)] ca, nandā kuṇḍalīnā ghaṭo;

Dve seṭṭhī tunnavāyo ca, uttara [vihāra (sabbattha)] suttakaṇṇa [sopāna (sabbattha)] ubbarīti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)
Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app