3. Cūḷavaggo

1. Abhijjamānapetavatthu

387.

‘‘Abhijjamāne vārimhi, gaṅgāya idha gacchasi;

Naggo pubbaddhapetova māladhārī alaṅkato;

Kuhiṃ gamissasi peta, kattha vāso bhavissatī’’ti.

388.

‘‘Cundaṭṭhilaṃ [cundaṭṭhikaṃ (sī.)] gamissāmi, peto so iti bhāsati;

Antare vāsabhagāmaṃ, bārāṇasiṃ ca [bārāṇasiyā ca (sī. syā.)] santike’’.

389.

Tañca disvā mahāmatto, koliyo iti vissuto;

Sattuṃ bhattañca petassa, pītakañca yugaṃ adā.

390.

Nāvāya tiṭṭhamānāya, kappakassa adāpayi;

Kappakassa padinnamhi, ṭhāne petassa dissatha [petassu’dissatha (sī.), petassu’dicchatha (?)].

391.

Tato suvatthavasano, māladhārī alaṅkato;

Ṭhāne ṭhitassa petassa, dakkhiṇā upakappatha;

Tasmā dajjetha petānaṃ, anukampāya punappunaṃ.

392.

Sātunnavasanā [sāhunnavāsino (syā. pī.), sāhundavāsino (ka.)] eke, aññe kesanivāsanā [kesanivāsino (syā. ka.)];

Petā bhattāya gacchanti, pakkamanti disodisaṃ.

393.

Dūre eke [dūre petā (ka.)] padhāvitvā, aladdhāva nivattare;

Chātā pamucchitā bhantā, bhūmiyaṃ paṭisumbhitā.

394.

Te ca [keci (sī. syā.)] tattha papatitā [papatitvā (sī.), ca patitā (syā.)], bhūmiyaṃ paṭisumbhitā;

Pubbe akatakalyāṇā, aggidaḍḍhāva ātape.

395.

‘‘Mayaṃ pubbe pāpadhammā, gharaṇī kulamātaro;

Santesu deyyadhammesu, dīpaṃ nākamha attano.

396.

‘‘Pahūtaṃ annapānampi, apissu avakirīyati;

Sammaggate pabbajite, na ca kiñci adamhase.

397.

‘‘Akammakāmā alasā, sādukāmā mahagghasā;

Ālopapiṇḍadātāro, paṭiggahe paribhāsimhase [paribhāsitā (syā. ka.)].

398.

‘‘Te gharā tā ca dāsiyo, tānevābharaṇāni no;

Te aññe paricārenti, mayaṃ dukkhassa bhāgino.

399.

‘‘Veṇī vā avaññā honti, rathakārī ca dubbhikā;

Caṇḍālī kapaṇā honti, kappakā [nhāpikā (sī.)] ca punappunaṃ.

400.

‘‘Yāni yāni nihīnāni, kulāni kapaṇāni ca;

Tesu tesveva jāyanti, esā maccharino gati.

401.

‘‘Pubbe ca katakalyāṇā, dāyakā vītamaccharā;

Saggaṃ te paripūrenti, obhāsenti ca nandanaṃ.

402.

‘‘Vejayante ca pāsāde, ramitvā kāmakāmino;

Uccākulesu jāyanti, sabhogesu tato cutā.

403.

‘‘Kūṭāgāre ca pāsāde, pallaṅke gonakatthate;

Bījitaṅgā [vījitaṅgā (sī. syā.)] morahatthehi, kule jātā yasassino.

404.

‘‘Aṅkato aṅkaṃ gacchanti, māladhārī alaṅkatā;

Dhātiyo upatiṭṭhanti, sāyaṃ pātaṃ sukhesino.

405.

‘‘Nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ;

Asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ.

406.

‘‘Sukhaṃ akatapuññānaṃ, idha natthi parattha ca;

Sukhañca katapuññānaṃ, idha ceva parattha ca.

407.

‘‘Tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;

Katapuññā hi modanti, sagge bhogasamaṅgino’’ti.

Abhijjamānapetavatthu paṭhamaṃ.

2. Sāṇavāsītherapetavatthu

408.

Kuṇḍināgariyo thero, sāṇavāsi [sānuvāsi (sī.), sānavāsi (syā.)] nivāsiko;

Poṭṭhapādoti nāmena, samaṇo bhāvitindriyo.

409.

Tassa mātā pitā bhātā, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

410.

Te duggatā sūcikaṭṭā, kilantā naggino kisā;

Uttasantā [ottappantā (syā. ka.)] mahattāsā [mahātāsā (sī.)], na dassenti kurūrino [kuruddino (ka.)].

411.

Tassa bhātā vitaritvā, naggo ekapathekako;

Catukuṇḍiko bhavitvāna, therassa dassayītumaṃ.

412.

Thero cāmanasikatvā, tuṇhībhūto atikkami;

So ca viññāpayī theraṃ, ‘bhātā petagato ahaṃ’.

413.

‘‘Mātā pitā ca te bhante, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

414.

‘‘Te duggatā sūcikaṭṭā, kilantā naggino kisā;

Uttasantā mahattāsā, na dassenti kurūrino.

415.

‘‘Anukampassu kāruṇiko, datvā anvādisāhi no;

Tava dinnena dānena, yāpessanti kurūrino’’ti.

416.

Thero caritvā piṇḍāya, bhikkhū aññe ca dvādasa;

Ekajjhaṃ sannipatiṃsu, bhattavissaggakāraṇā.

417.

Thero sabbeva te āha, ‘‘yathāladdhaṃ dadātha me;

Saṅghabhattaṃ karissāmi, anukampāya ñātinaṃ’’.

418.

Niyyādayiṃsu therassa, thero saṅghaṃ nimantayi;

Datvā anvādisi thero, mātu pitu ca bhātuno;

‘‘Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’’.

419.

Samanantarānuddiṭṭhe, bhojanaṃ udapajjatha;

Suciṃ paṇītaṃ sampannaṃ, anekarasabyañjanaṃ.

420.

Tato uddassayī [uddisayī (sī. ka.), uddissati (syā. ka.)] bhātā, vaṇṇavā balavā sukhī;

‘‘Pahūtaṃ bhojanaṃ bhante, passa naggāmhase mayaṃ;

Tathā bhante parakkama, yathā vatthaṃ labhāmase’’ti.

421.

Thero saṅkārakūṭamhā, uccinitvāna nantake;

Pilotikaṃ paṭaṃ katvā, saṅghe cātuddise adā.

422.

Datvā anvādisī thero, mātu pitu ca bhātuno;

‘‘Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’’.

423.

Samanantarānuddiṭṭhe, vatthāni udapajjisuṃ;

Tato suvatthavasano, therassa dassayītumaṃ.

424.

‘‘Yāvatā nandarājassa, vijitasmiṃ paṭicchadā;

Tato bahutarā bhante, vatthānacchādanāni no.

425.

‘‘Koseyyakambalīyāni, khoma kappāsikāni ca;

Vipulā ca mahagghā ca, tepākāsevalambare.

426.

‘‘Te mayaṃ paridahāma, yaṃ yaṃ hi manaso piyaṃ;

Tathā bhante parakkama, yathā gehaṃ labhāmase’’ti.

427.

Thero paṇṇakuṭiṃ katvā, saṅghe cātuddise adā;

Datvā anvādisī thero, mātu pitu ca bhātuno;

‘‘Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’’.

428.

Samanantarānuddiṭṭhe , gharāni udapajjisuṃ;

Kūṭāgāranivesanā, vibhattā bhāgaso mitā.

429.

‘‘Na manussesu īdisā, yādisā no gharā idha;

Api dibbesu yādisā, tādisā no gharā idha.

430.

‘‘Daddallamānā ābhenti [ābhanti (ka.)], samantā caturo disā;

‘Tathā bhante parakkama, yathā pānīyaṃ labhāmase’’ti.

431.

Thero karaṇaṃ [karakaṃ (sī. syā. pī.)] pūretvā, saṅghe cātuddise adā;

Datvā anvādisī thero, mātu pitu ca bhātuno;

‘‘Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’.

432.

Samanantarānuddiṭṭhe, pānīyaṃ udapajjatha;

Gambhīrā caturassā ca, pokkharañño sunimmitā.

433.

Sītodikā suppatitthā, sītā appaṭigandhiyā;

Padumuppalasañchannā, vārikiñjakkhapūritā.

434.

Tattha nhatvā pivitvā ca, therassa paṭidassayuṃ;

‘‘Pahūtaṃ pānīyaṃ bhante, pādā dukkhā phalanti no’’.

435.

‘‘Āhiṇḍamānā khañjāma, sakkhare kusakaṇṭake;

‘Tathā bhante parakkama, yathā yānaṃ labhāmase’’’ti.

436.

Thero sipāṭikaṃ laddhā, saṅghe cātuddise adā;

Datvā anvādisī thero, mātu pitu ca bhātuno;

‘‘Idaṃ me ñātīnaṃ hotu, sukhitā hontu ñātayo’’.

437.

Samanantarānuddiṭṭhe , petā rathena māgamuṃ;

‘‘Anukampitamha bhadante, bhattenacchādanena ca.

438.

‘‘Gharena pānīyadānena, yānadānena cūbhayaṃ;

Muniṃ kāruṇikaṃ loke, bhante vanditumāgatā’’ti.

Sāṇavāsītherapetavatthu dutiyaṃ.

3. Rathakārapetivatthu

439.

‘‘Veḷuriyathambhaṃ ruciraṃ pabhassaraṃ, vimānamāruyha anekacittaṃ;

Tatthacchasi devi mahānubhāve, pathaddhani [samantato (ka.)] pannaraseva cando.

440.

‘‘Vaṇṇo ca te kanakassa sannibho, uttattarūpo bhusa dassaneyyo;

Pallaṅkaseṭṭhe atule nisinnā, ekā tuvaṃ natthi ca tuyha sāmiko.

441.

‘‘Imā ca te pokkharaṇī samantā, pahūtamalyā [pahūtamālā (sī. syā.)] bahupuṇḍarīkā;

Suvaṇṇacuṇṇehi samantamotthatā, na tattha paṅko paṇako ca vijjati.

442.

‘‘Haṃsā cime dassanīyā manoramā, udakasmimanupariyanti sabbadā;

Samayya vaggūpanadanti sabbe, bindussarā dundubhīnaṃva ghoso.

443.

‘‘Daddallamānā yasasā yasassinī, nāvāya ca tvaṃ avalamba tiṭṭhasi;

Āḷārapamhe hasite piyaṃvade, sabbaṅgakalyāṇi bhusaṃ virocasi.

444.

‘‘Idaṃ vimānaṃ virajaṃ same ṭhitaṃ, uyyānavantaṃ [uyyānavanaṃ (ka.)] ratinandivaḍḍhanaṃ;

Icchāmahaṃ nāri anomadassane, tayā saha nandane idha moditu’’nti.

445.

‘‘Karohi kammaṃ idha vedanīyaṃ, cittañca te idha nihitaṃ bhavatu [natañca hotu (ka.), nitañca hotu (syā.)];

Katvāna kammaṃ idha vedanīyaṃ, evaṃ mamaṃ lacchasi kāmakāmini’’nti.

446.

‘‘Sādhū’’ti so tassā paṭissuṇitvā, akāsi kammaṃ tahiṃ vedanīyaṃ;

Katvāna kammaṃ tahiṃ vedanīyaṃ, upapajji so māṇavo tassā sahabyatanti.

Rathakārapetivatthu tatiyaṃ.

Bhāṇavāraṃ dutiyaṃ niṭṭhitaṃ.

4. Bhusapetavatthu

447.

‘‘Bhusāni eko sāliṃ punāparo, ayañca nārī sakamaṃsalohitaṃ;

Tuvañca gūthaṃ asuciṃ akantaṃ [akantikaṃ (sī. pī.)], paribhuñjasi kissa ayaṃ vipāko’’ti.

448.

‘‘Ayaṃ pure mātaraṃ hiṃsati, ayaṃ pana kūṭavāṇijo;

Ayaṃ maṃsāni khāditvā, musāvādena vañceti.

449.

‘‘Ahaṃ manussesu manussabhūtā, agārinī sabbakulassa issarā;

Santesu pariguhāmi, mā ca kiñci ito adaṃ.

450.

‘‘Musāvādena chādemi, ‘natthi etaṃ mama gehe;

Sace santaṃ niguhāmi, gūtho me hotu bhojanaṃ’.

451.

‘‘Tassa kammassa vipākena, musāvādassa cūbhayaṃ;

Sugandhaṃ sālino bhattaṃ, gūthaṃ me parivattati.

452.

‘‘Avañjhāni ca kammāni, na hi kammaṃ vinassati;

Duggandhaṃ kiminaṃ [kimijaṃ (sī.)] mīḷaṃ, bhuñjāmi ca pivāmi cā’’ti.

Bhusapetavatthu catutthaṃ.

5. Kumārapetavatthu

453.

Accherarūpaṃ sugatassa ñāṇaṃ, satthā yathā puggalaṃ byākāsi;

Ussannapuññāpi bhavanti heke, parittapuññāpi bhavanti heke.

454.

Ayaṃ kumāro sīvathikāya chaḍḍito, aṅguṭṭhasnehena yāpeti rattiṃ;

Na yakkhabhūtā na sarīsapā [siriṃsapā (sī. syā. pī.)] vā, viheṭhayeyyuṃ katapuññaṃ kumāraṃ.

455.

Sunakhāpimassa palihiṃsu pāde, dhaṅkā siṅgālā [sigālā (sī. syā. pī.)] parivattayanti;

Gabbhāsayaṃ pakkhigaṇā haranti, kākā pana akkhimalaṃ haranti.

456.

Nayimassa [na imassa (syā.), nimassa (ka.)] rakkhaṃ vidahiṃsu keci, na osadhaṃ sāsapadhūpanaṃ vā;

Nakkhattayogampi na aggahesuṃ [na uggahesuṃ (ka.)], na sabbadhaññānipi ākiriṃsu.

457.

Etādisaṃ uttamakicchapattaṃ, rattābhataṃ sīvathikāya chaḍḍitaṃ;

Nonītapiṇḍaṃva pavedhamānaṃ, sasaṃsayaṃ jīvitasāvasesaṃ.

458.

Tamaddasā devamanussapūjito, disvā ca taṃ byākari bhūripañño;

‘‘Ayaṃ kumāro nagarassimassa, aggakuliko bhavissati bhogato ca’’ [bhogavā ca (syā. ka.)].

459.

‘‘Kissa [kiṃ’sa (?)] vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Etādisaṃ byasanaṃ pāpuṇitvā, taṃ tādisaṃ paccanubhossatiddhi’’nti.

460.

Buddhapamukhassa bhikkhusaṅghassa, pūjaṃ akāsi janatā uḷāraṃ;

Tatrassa cittassahu aññathattaṃ, vācaṃ abhāsi pharusaṃ asabbhaṃ.

461.

So taṃ vitakkaṃ pavinodayitvā, pītiṃ pasādaṃ paṭiladdhā pacchā;

Tathāgataṃ jetavane vasantaṃ, yāguyā upaṭṭhāsi sattarattaṃ.

462.

Tassa [taṃ’sa (?)] vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Etādisaṃ byasanaṃ pāpuṇitvā, taṃ tādisaṃ paccanubhossatiddhiṃ.

463.

Ṭhatvāna so vassasataṃ idheva, sabbehi kāmehi samaṅgibhūto;

Kāyassa bhedā abhisamparāyaṃ, sahabyataṃ gacchati vāsavassāti.

Kumārapetavatthu pañcamaṃ.

6. Seriṇīpetavatthu

464.

‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;

Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī’’ti.

465.

‘‘Ahaṃ bhadante petīmhi, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti.

466.

‘‘Kiṃ nu kāyena vācāya, manasā kukkaṭaṃ kataṃ;

Kissa kammavipākena, petalokaṃ ito gatā’’ti.

467.

‘‘Anāvaṭesu titthesu, viciniṃ aḍḍhamāsakaṃ;

Santesu deyyadhammesu, dīpaṃ nākāsimattano.

468.

‘‘Nadiṃ upemi tasitā, rittakā parivattati;

Chāyaṃ upemi uṇhesu, ātapo parivattati.

469.

‘‘Aggivaṇṇo ca me vāto, ḍahanto upavāyati;

Etañca bhante arahāmi, aññañca pāpakaṃ tato.

470.

‘‘Gantvāna hatthiniṃ puraṃ, vajjesi mayha mātaraṃ;

‘Dhītā ca te mayā diṭṭhā, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’.

471.

‘‘Atthi me ettha nikkhittaṃ, anakkhātañca taṃ mayā;

Cattārisatasahassāni, pallaṅkassa ca heṭṭhato.

472.

‘‘Tato me dānaṃ dadatu, tassā ca hotu jīvikā;

Dānaṃ datvā ca me mātā, dakkhiṇaṃ anudicchatu [anudissatu (sī. pī.), anvādissatu (syā.)];

Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī’’ti.

473.

‘‘Sādhū’’ti so paṭissutvā, gantvāna hatthiniṃ puraṃ;

Avoca tassā mātaraṃ –

‘Dhītā ca te mayā diṭṭhā, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’.

474.

‘‘Sā maṃ tattha samādapesi, ( ) [(gantvāna hatthiniṃ puraṃ) (syā. ka.)] vajjesi mayha mātaraṃ;

‘Dhītā ca te mayā diṭṭhā, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’.

475.

‘‘Atthi ca me ettha nikkhittaṃ, anakkhātañca taṃ mayā;

Cattārisatasahassāni, pallaṅkassa ca heṭṭhato.

476.

‘‘Tato me dānaṃ dadatu, tassā ca hotu jīvikā;

Dānaṃ datvā ca me mātā, dakkhiṇaṃ anudicchatu ( ) [(tato tuvaṃ dānaṃ dehi, tassā dakkhiṇamādisī) (ka.)];

‘Tadā sā sukhitā hessaṃ, sabbakāmasamiddhinī’’’ti.

477.

Tato hi sā dānamadā, tassā dakkhiṇamādisī;

Petī ca sukhitā āsi, tassā cāsi sujīvikāti.

Seriṇīpetavatthu chaṭṭhaṃ.

7. Migaluddakapetavatthu

478.

‘‘Naranāripurakkhato yuvā, rajanīyehi kāmaguṇehi [kāmehi (ka.)] sobhasi;

Divasaṃ anubhosi kāraṇaṃ, kimakāsi purimāya jātiyā’’ti.

479.

‘‘Ahaṃ rājagahe ramme, ramaṇīye giribbaje;

Migaluddo pure āsiṃ, lohitapāṇi dāruṇo.

480.

‘‘Avirodhakaresu pāṇisu, puthusattesu paduṭṭhamānaso;

Vicariṃ atidāruṇo sadā [tadā (sī.)], parahiṃsāya rato asaññato.

481.

‘‘Tassa me sahāyo suhadayo [suhado (sī.)], saddho āsi upāsako;

Sopi [so hi (syā.)] maṃ anukampanto, nivāresi punappunaṃ.

482.

‘‘‘Mākāsi pāpakaṃ kammaṃ, mā tāta duggatiṃ agā;

Sace icchasi pecca sukhaṃ, virama pāṇavadhā asaṃyamā’.

483.

‘‘Tassāhaṃ vacanaṃ sutvā, sukhakāmassa hitānukampino;

Nākāsiṃ sakalānusāsaniṃ, cirapāpābhirato abuddhimā.

484.

‘‘So maṃ puna bhūrisumedhaso, anukampāya saṃyame nivesayi;

‘Sace divā hanasi pāṇino, atha te rattiṃ bhavatu saṃyamo’.

485.

‘‘Svāhaṃ divā hanitvā pāṇino, virato rattimahosi saññato;

Rattāhaṃ paricāremi, divā khajjāmi duggato.

486.

‘‘Tassa kammassa kusalassa, anubhomi rattiṃ amānusiṃ;

Divā paṭihatāva [paṭihatā ca (ka.)] kukkurā, upadhāvanti samantā khādituṃ.

487.

‘‘Ye ca te satatānuyogino, dhuvaṃ payuttā sugatassa sāsane;

Maññāmi te amatameva kevalaṃ, adhigacchanti padaṃ asaṅkhata’’nti.

Migaluddakapetavatthu sattamaṃ.

8. Dutiyamigaluddakapetavatthu

488.

‘‘Kūṭāgāre ca pāsāde, pallaṅke gonakatthate;

Pañcaṅgikena turiyena, ramasi suppavādite.

489.

‘‘Tato ratyā vivasāne [vyavasāne (sī.)], sūriyuggamanaṃ pati;

Apaviddho susānasmiṃ, bahudukkhaṃ nigacchasi.

490.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, idaṃ dukkhaṃ nigacchasi’’.

491.

‘‘Ahaṃ rājagahe ramme, ramaṇīye giribbaje;

Migaluddo pure āsiṃ, luddo cāsimasaññato.

492.

‘‘Tassa me sahāyo suhadayo, saddho āsi upāsako;

Tassa kulupako bhikkhu, āsi gotamasāvako;

Sopi maṃ anukampanto, nivāresi punappunaṃ.

493.

‘‘‘Mākāsi pāpakaṃ kammaṃ, mā tāta duggatiṃ agā;

Sace icchasi pecca sukhaṃ, virama pāṇavadhā asaṃyamā’.

494.

‘‘Tassāhaṃ vacanaṃ sutvā, sukhakāmassa hitānukampino;

Nākāsiṃ sakalānusāsaniṃ, cirapāpābhirato abuddhimā.

495.

‘‘So maṃ puna bhūrisumedhaso, anukampāya saṃyame nivesayi;

‘Sace divā hanasi pāṇino, atha te rattiṃ bhavatu saṃyamo’.

496.

‘‘Svāhaṃ divā hanitvā pāṇino, virato rattimahosi saññato;

Rattāhaṃ paricāremi, divā khajjāmi duggato.

497.

‘‘Tassa kammassa kusalassa, anubhomi rattiṃ amānusiṃ;

Divā paṭihatāva kukkurā, upadhāvanti samantā khādituṃ.

498.

‘‘Ye ca te satatānuyogino, dhuvaṃ payuttā [dhuvayuttā (sī.)] sugatassa sāsane;

Maññāmi te amatameva kevalaṃ, adhigacchanti padaṃ asaṅkhata’’nti.

Dutiyamigaluddakapetavatthu aṭṭhamaṃ.

9. Kūṭavinicchayikapetavatthu

499.

‘‘Mālī kiriṭī kāyūrī [keyūrī (sī.)], gattā te candanussadā;

Pasannamukhavaṇṇosi, sūriyavaṇṇova sobhasi.

500.

‘‘Amānusā pārisajjā, ye teme paricārakā;

Dasa kaññāsahassāni, yā temā paricārikā;

Tā [kā (ka.)] kambukāyūradharā, kañcanāveḷabhūsitā.

501.

‘‘Mahānubhāvosi tuvaṃ, lomahaṃsanarūpavā;

Piṭṭhimaṃsāni attano, sāmaṃ ukkacca [ukkaḍḍha (sī.)] khādasi.

502.

‘‘Kiṃ nu kāyena vācāya, manasā dukkuṭaṃ kataṃ;

Kissa kammavipākena, piṭṭhimaṃsāni attano;

Sāmaṃ ukkacca khādasī’’ti.

503.

‘‘Attanohaṃ anatthāya, jīvaloke acārisaṃ;

Pesuññamusāvādena, nikativañcanāya ca.

504.

‘‘Tatthāhaṃ parisaṃ gantvā, saccakāle upaṭṭhite;

Atthaṃ dhammaṃ nirākatvā [niraṃkatvā (ka.) ni + ā + kara + tvā = nirākatvā], adhammamanuvattisaṃ.

505.

‘‘Evaṃ so khādatattānaṃ, yo hoti piṭṭhimaṃsiko;

Yathāhaṃ ajja khādāmi, piṭṭhimaṃsāni attano.

506.

‘‘Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ, anukampakā ye kusalā vadeyyuṃ;

Mā pesuṇaṃ mā ca musā abhāṇi, mā khosi piṭṭhimaṃsiko tuva’’nti.

Kūṭavinicchayikapetavatthu navamaṃ.

10. Dhātuvivaṇṇapetavatthu

507.

‘‘Antalikkhasmiṃ tiṭṭhanto, duggandho pūti vāyasi;

Mukhañca te kimayo pūtigandhaṃ, khādanti kiṃ kammamakāsi pubbe.

508.

‘‘Tato satthaṃ gahetvāna, okkantanti punappunaṃ;

Khārena paripphositvā, okkantanti punappunaṃ.

509.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, idaṃ dukkhaṃ nigacchasī’’ti.

510.

‘‘Ahaṃ rājagahe ramme, ramaṇīye giribbaje;

Issaro dhanadhaññassa, supahūtassa mārisa.

511.

‘‘Tassāyaṃ me bhariyā ca, dhītā ca suṇisā ca me;

Tā mālaṃ uppalañcāpi, paccagghañca vilepanaṃ;

Thūpaṃ harantiyo vāresiṃ, taṃ pāpaṃ pakataṃ mayā.

512.

‘‘Chaḷāsītisahassāni , mayaṃ paccattavedanā;

Thūpapūjaṃ vivaṇṇetvā, paccāma niraye bhusaṃ.

513.

‘‘Ye ca kho thūpapūjāya, vattante arahato mahe;

Ādīnavaṃ pakāsenti, vivecayetha [vivecayatha (sī.)] ne tato.

514.

‘‘Imā ca passa āyantiyo, māladhārī alaṅkatā;

Mālāvipākaṃnubhontiyo [anubhavanti (sī. pī.)], samiddhā ca tā [samiddhā tā (sī. syā.)] yasassiniyo.

515.

‘‘Tañca disvāna accheraṃ, abbhutaṃ lomahaṃsanaṃ;

Namo karonti sappaññā, vandanti taṃ mahāmuniṃ.

516.

‘‘Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Thūpapūjaṃ karissāmi, appamatto punappuna’’nti.

Dhātuvivaṇṇapetavatthu dasamaṃ. Cūḷavaggo tatiyo niṭṭhito.

Tassuddānaṃ –

Abhijjamāno kuṇḍiyo [koṇḍañño (sabbattha)], rathakārī bhusena ca;

Kumāro gaṇikā ceva, dve luddā piṭṭhipūjanā;

Vaggo tena pavuccatīti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)
Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app