Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Itivuttakapāḷi

1. Ekakanipāto

1. Paṭhamavaggo

1. Lobhasuttaṃ

1. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Lobhaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yena lobhena luddhāse, sattā gacchanti duggatiṃ;

Taṃ lobhaṃ sammadaññāya, pajahanti vipassino;

Pahāya na punāyanti, imaṃ lokaṃ kudācana’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.

2. Dosasuttaṃ

2. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Dosaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yena dosena duṭṭhāse, sattā gacchanti duggatiṃ;

Taṃ dosaṃ sammadaññāya, pajahanti vipassino;

Pahāya na punāyanti, imaṃ lokaṃ kudācana’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.

3. Mohasuttaṃ

3. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Mohaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yena mohena mūḷhāse, sattā gacchanti duggatiṃ;

Taṃ mohaṃ sammadaññāya, pajahanti vipassino;

Pahāya na punāyanti, imaṃ lokaṃ kudācana’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.

4. Kodhasuttaṃ

4. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Kodhaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yena kodhena kuddhāse, sattā gacchanti duggatiṃ;

Taṃ kodhaṃ sammadaññāya, pajahanti vipassino;

Pahāya na punāyanti, imaṃ lokaṃ kudācana’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.

5. Makkhasuttaṃ

5. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Makkhaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yena makkhena makkhāse [makkhitāse (syā.)], sattā gacchanti duggatiṃ;

Taṃ makkhaṃ sammadaññāya, pajahanti vipassino;

Pahāya na punāyanti, imaṃ lokaṃ kudācana’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.

6. Mānasuttaṃ

6. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Mānaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yena mānena mattāse, sattā gacchanti duggatiṃ;

Taṃ mānaṃ sammadaññāya, pajahanti vipassino;

Pahāya na punāyanti, imaṃ lokaṃ kudācana’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.

7. Sabbapariññāsuttaṃ

7. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Sabbañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yo sabbaṃ sabbato ñatvā, sabbatthesu na rajjati;

Sa ve sabbapariññā [sabbaṃ pariññā (syā. pī.)] so, sabbadukkhamupaccagā’’ti [sabbaṃ dukkhaṃ upaccagāti (syā.), sabbadukkhaṃ upaccagāti (pī. aṭṭha.)].

Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.

8. Mānapariññāsuttaṃ

8. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Mānaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya . Mānañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Mānupetā ayaṃ pajā, mānaganthā bhave ratā;

Mānaṃ aparijānantā, āgantāro punabbhavaṃ.

‘‘Ye ca mānaṃ pahantvāna, vimuttā mānasaṅkhaye;

Te mānaganthābhibhuno, sabbadukkhamupaccagu’’nti [sabbadukkhaṃ upaccagunti (pī.), sabbaṃ dukkhaṃ upaccagunti (aṭṭhakathā)].

Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.

9. Lobhapariññāsuttaṃ

9. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Lobhaṃ, bhikkhave , anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Lobhañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yena lobhena luddhāse, sattā gacchanti duggatiṃ;

Taṃ lobhaṃ sammadaññāya, pajahanti vipassino;

Pahāya na punāyanti, imaṃ lokaṃ kudācana’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.

10. Dosapariññāsuttaṃ

10. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Dosaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Dosañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yena dosena duṭṭhāse, sattā gacchanti duggatiṃ;

Taṃ dosaṃ sammadaññāya, pajahanti vipassino;

Pahāya na punāyanti, imaṃ lokaṃ kudācana’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

Paṭhamo vaggo niṭṭhito.

Tassuddānaṃ –

Rāgadosā atha moho, kodhamakkhā mānaṃ sabbaṃ;

Mānato rāgadosā puna dve, pakāsitā vaggamāhu paṭhamanti.

2. Dutiyavaggo

1. Mohapariññāsuttaṃ

11. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Mohaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Mohañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yena mohena mūḷhāse, sattā gacchanti duggatiṃ;

Taṃ mohaṃ sammadaññāya, pajahanti vipassino;

Pahāya na punāyanti, imaṃ lokaṃ kudācana’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.

2. Kodhapariññāsuttaṃ

12. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Kodhaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Kodhañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yena kodhena kuddhāse, sattā gacchanti duggatiṃ;

Taṃ kodhaṃ sammadaññāya, pajahanti vipassino;

Pahāya na punāyanti, imaṃ lokaṃ kudācana’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.

3.Makkhapariññāsuttaṃ

13. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Makkhaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Makkhañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yena makkhena makkhāse, sattā gacchanti duggatiṃ;

Taṃ makkhaṃ sammadaññāya, pajahanti vipassino;

Pahāya na punāyanti, imaṃ lokaṃ kudācana’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.

4. Avijjānīvaraṇasuttaṃ

14. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Nāhaṃ, bhikkhave, aññaṃ ekanīvaraṇampi samanupassāmi yena [yenevaṃ (?)] nīvaraṇena nivutā pajā dīgharattaṃ sandhāvanti saṃsaranti yathayidaṃ, bhikkhave, avijjānīvaraṇaṃ [avijjānīvaraṇena (?)]. Avijjānīvaraṇena hi, bhikkhave, nivutā pajā dīgharattaṃ sandhāvanti saṃsarantī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Natthañño ekadhammopi, yenevaṃ [yeneva (sī. pī. ka.)] nivutā pajā;

Saṃsaranti ahorattaṃ, yathā mohena āvutā.

‘‘Ye ca mohaṃ pahantvāna, tamokhandhaṃ [tamokkhandhaṃ (sī. syā. pī.)] padālayuṃ;

Na te puna saṃsaranti, hetu tesaṃ na vijjatī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.

5. Taṇhāsaṃyojanasuttaṃ

15. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Nāhaṃ, bhikkhave, aññaṃ ekasaṃyojanampi samanupassāmi yena [yenevaṃ (syā.)] saṃyojanena saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsaranti yathayidaṃ, bhikkhave, taṇhāsaṃyojanaṃ [taṇhāsaṃyojanena (?)]. Taṇhāsaṃyojanena hi, bhikkhave, saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsarantī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;

Itthabhāvaññathābhāvaṃ [itthambhāvaññathābhāvaṃ (syā.)], saṃsāraṃ nātivattati.

‘‘Etamādīnavaṃ [evamādīnavaṃ (sī. pī. ka.)] ñatvā, taṇhaṃ [taṇhā (sī. ka.)] dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.

6. Paṭhamasekhasuttaṃ

16. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Sekhassa, bhikkhave, bhikkhuno appattamānasassa anuttaraṃ yogakkhemaṃ patthayamānassa viharato ajjhattikaṃ aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ bahūpakāraṃ yathayidaṃ, bhikkhave, yoniso manasikāro. Yoniso, bhikkhave, bhikkhu manasi karonto akusalaṃ pajahati , kusalaṃ bhāvetī’’ti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yoniso manasikāro, dhammo sekhassa bhikkhuno;

Natthañño evaṃ bahukāro, uttamatthassa pattiyā;

Yoniso padahaṃ bhikkhu, khayaṃ dukkhassa pāpuṇe’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.

7. Dutiyasekhasuttaṃ

17. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Sekhassa, bhikkhave, bhikkhuno appattamānasassa anuttaraṃ yogakkhemaṃ patthayamānassa viharato bāhiraṃ aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ bahūpakāraṃ yathayidaṃ, bhikkhave, kalyāṇamittatā. Kalyāṇamitto, bhikkhave, bhikkhu akusalaṃ pajahati, kusalaṃ bhāvetī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Kalyāṇamitto yo bhikkhu, sappatisso sagāravo;

Karaṃ mittānaṃ vacanaṃ, sampajāno patissato;

Pāpuṇe anupubbena, sabbasaṃyojanakkhaya’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.

8. Saṅghabhedasuttaṃ

18. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Ekadhammo, bhikkhave, loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Katamo ekadhammo? Saṅghabhedo. Saṅghe kho pana, bhikkhave, bhinne aññamaññaṃ bhaṇḍanāni ceva honti, aññamaññaṃ paribhāsā ca honti , aññamaññaṃ parikkhepā ca honti, aññamaññaṃ pariccajanā ca honti. Tattha appasannā ceva nappasīdanti, pasannānañca ekaccānaṃ aññathattaṃ hotī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Āpāyiko nerayiko, kappaṭṭho saṅghabhedako;

Vaggārāmo adhammaṭṭho, yogakkhemā padhaṃsati [yogakkhemato dhaṃsati (syā. pī.), yogakkhemā vimaṃsati (sī. ka.)];

Saṅghaṃ samaggaṃ bhetvāna [bhitvāna (sī. ka.), bhinditvā (cūḷava. 354; a. ni. 10.39)], kappaṃ nirayamhi paccatī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.

9. Saṅghasāmaggīsuttaṃ

19. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Ekadhammo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Katamo ekadhammo ? Saṅghasāmaggī. Saṅghe kho pana, bhikkhave, samagge na ceva aññamaññaṃ bhaṇḍanāni honti, na ca aññamaññaṃ paribhāsā honti, na ca aññamaññaṃ parikkhepā honti, na ca aññamaññaṃ pariccajanā honti. Tattha appasannā ceva pasīdanti, pasannānañca bhiyyobhāvo hotī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Sukhā saṅghassa sāmaggī, samaggānañcanuggaho;

Samaggarato dhammaṭṭho, yogakkhemā na dhaṃsati;

Saṅghaṃ samaggaṃ katvāna, kappaṃ saggamhi modatī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.

10. Paduṭṭhacittasuttaṃ

20. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Idhāhaṃ, bhikkhave, ekaccaṃ puggalaṃ paduṭṭhacittaṃ evaṃ cetasā ceto paricca pajānāmi – ‘imamhi cāyaṃ samaye puggalo kālaṅkareyya yathābhataṃ nikkhitto evaṃ niraye’. Taṃ kissa hetu? Cittaṃ hissa, bhikkhave, paduṭṭhaṃ. Cetopadosahetu kho pana, bhikkhave, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Paduṭṭhacittaṃ ñatvāna, ekaccaṃ idha puggalaṃ;

Etamatthañca byākāsi, buddho bhikkhūna santike.

‘‘Imamhi cāyaṃ samaye, kālaṃ kayirātha puggalo;

Nirayaṃ upapajjeyya, cittaṃ hissa padūsitaṃ.

‘‘Yathā haritvā nikkhipeyya, evameva tathāvidho;

Cetopadosahetu hi, sattā gacchanti duggati’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

Dutiyo vaggo niṭṭhito.

Tassuddānaṃ –

Moho kodho atha makkho, vijjā taṇhā sekhaduve ca;

Bhedo sāmaggipuggalo [mohakodha atha makkhāgato, mūhā kāmasekkhaduve; bhedasāmaggapuggalo ca (sī. ka.) mohakodhā atha makkho mohakāmā sekkhā duve; bhedamodā puggalo ca (syā. pī.)], vaggamāhu dutiyanti vuccatīti.

3. Tatiyavaggo

1. Pasannacittasuttaṃ

21. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Idhāhaṃ, bhikkhave, ekaccaṃ puggalaṃ pasannacittaṃ evaṃ cetasā ceto paricca pajānāmi – ‘imamhi cāyaṃ samaye puggalo kālaṃ kareyya yathābhataṃ nikkhitto evaṃ sagge’. Taṃ kissa hetu? Cittaṃ hissa, bhikkhave, pasannaṃ. Cetopasādahetu kho pana, bhikkhave, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Pasannacittaṃ ñatvāna, ekaccaṃ idha puggalaṃ;

Etamatthañca byākāsi, buddho bhikkhūna santike.

‘‘Imamhi cāyaṃ samaye, kālaṃ kayirātha puggalo;

Sugatiṃ upapajjeyya, cittaṃ hissa pasāditaṃ.

‘‘Yathā haritvā nikkhipeyya, evameva tathāvidho;

Cetopasādahetu hi, sattā gacchanti suggati’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.

2. Mettasuttaṃ

22. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Mā, bhikkhave, puññānaṃ bhāyittha . Sukhassetaṃ, bhikkhave, adhivacanaṃ iṭṭhassa kantassa piyassa manāpassa yadidaṃ puññāni [puññānanti, (a. ni. 7.62)]. Abhijānāmi kho panāhaṃ, bhikkhave, dīgharattaṃ katānaṃ puññānaṃ iṭṭhaṃ kantaṃ piyaṃ manāpaṃ vipākaṃ paccanubhūtaṃ. Satta vassāni mettacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punarāgamāsiṃ. Saṃvaṭṭamāne sudaṃ, bhikkhave, kappe ābhassarūpago homi; vivaṭṭamāne kappe suññaṃ brahmavimānaṃ upapajjāmi.

‘‘Tatra sudaṃ, bhikkhave, brahmā homi mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī. Chattiṃsakkhattuṃ kho panāhaṃ, bhikkhave, sakko ahosiṃ devānamindo; anekasatakkhattuṃ rājā ahosiṃ cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Ko pana vādo padesarajjassa!

‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘kissa nu kho me idaṃ kammassa phalaṃ, kissa kammassa vipāko, yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvo’ti? Tassa mayhaṃ, bhikkhave, etadahosi – ‘tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ, tiṇṇaṃ kammānaṃ vipāko, yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvoti, seyyathidaṃ [seyyathīdaṃ (sī. syā. kaṃ. pī.)] – dānassa, damassa, saññamassā’’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Puññameva so sikkheyya, āyataggaṃ sukhudrayaṃ;

Dānañca samacariyañca, mettacittañca bhāvaye.

‘‘Ete dhamme bhāvayitvā, tayo sukhasamuddaye [sukhasamudraye (sī. aṭṭha.)];

Abyāpajjhaṃ [abyāpajjaṃ (syā. ka.), abyābajjhaṃ (?)] sukhaṃ lokaṃ, paṇḍito upapajjatī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.

3. Ubhayatthasuttaṃ

23. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Ekadhammo , bhikkhave, bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ samparāyikañca. Katamo ekadhammo? Appamādo kusalesu dhammesu. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ samparāyikañcā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Appamādaṃ pasaṃsanti, puññakiriyāsu paṇḍitā;

Appamatto ubho atthe, adhigaṇhāti paṇḍito.

‘‘Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.

4. Aṭṭhipuñjasuttaṃ

24. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Ekapuggalassa, bhikkhave, kappaṃ sandhāvato saṃsarato siyā evaṃ mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullo pabbatosace saṃhārako assa, sambhatañca na vinasseyyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Ekassekena kappena, puggalassaṭṭhisañcayo;

Siyā pabbatasamo rāsi, iti vuttaṃ mahesinā.

‘‘So kho panāyaṃ akkhāto, vepullo pabbato mahā;

Uttaro gijjhakūṭassa, magadhānaṃ giribbaje.

‘‘Yato ca ariyasaccāni, sammappaññāya passati;

Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

‘‘Sa sattakkhattuṃ paramaṃ, sandhāvitvāna puggalo;

Dukkhassantakaro hoti, sabbasaṃyojanakkhayā’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.

5. Musāvādasuttaṃ

25. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Ekadhammaṃ atītassa, bhikkhave, purisapuggalassa nāhaṃ tassa kiñci pāpakammaṃ akaraṇīyanti vadāmi. Katamaṃ ekadhammaṃ? Yadidaṃ [yathayidaṃ (sī. syā. ka.), yathāyidaṃ (pī.)] bhikkhave, sampajānamusāvādo’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Ekadhammaṃ atītassa, musāvādissa jantuno;

Vitiṇṇaparalokassa, natthi pāpaṃ akāriya’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.

6. Dānasuttaṃ

26. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Evañce, bhikkhave, sattā jāneyyuṃ dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi, na adatvā bhuñjeyyuṃ, na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyya. Yopi nesaṃ assa carimo ālopo carimaṃ kabaḷaṃ, tatopi na asaṃvibhajitvā bhuñjeyyuṃ, sace nesaṃ paṭiggāhakā assu. Yasmā ca kho, bhikkhave, sattā na evaṃ jānanti dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi, tasmā adatvā bhuñjanti, maccheramalañca nesaṃ cittaṃ pariyādāya tiṭṭhatī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Evaṃ ce sattā jāneyyuṃ, yathāvuttaṃ mahesinā;

Vipākaṃ saṃvibhāgassa, yathā hoti mahapphalaṃ.

‘‘Vineyya maccheramalaṃ, vippasannena cetasā;

Dajjuṃ kālena ariyesu, yattha dinnaṃ mahapphalaṃ.

‘‘Annañca datvā [datvāna (syā.)] bahuno, dakkhiṇeyyesu dakkhiṇaṃ;

Ito cutā manussattā, saggaṃ gacchanti dāyakā.

‘‘Te ca saggagatā [saggaṃ gatā (sī. pī. ka.)] tattha, modanti kāmakāmino;

Vipākaṃ saṃvibhāgassa, anubhonti amaccharā’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.

7. Mettābhāvanāsuttaṃ

27. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Yāni kānici, bhikkhave, opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ. Mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.

‘‘Seyyathāpi, bhikkhave, yā kāci tārakarūpānaṃ pabhā sabbā tā candiyā pabhāya kalaṃ nāgghanti soḷasiṃ, candapabhāyeva tā adhiggahetvā bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ, mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.

‘‘Seyyathāpi, bhikkhave, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve [nabhe (sī.)] ādicco nabhaṃ abbhussakkamāno [abbhuggamamāno (ka. aṭṭha.)] sabbaṃ ākāsagataṃ [ākāsaṃ (syā.)] tamagataṃ abhivihacca [abhihacca (syā.)] bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ, mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.

‘‘Seyyathāpi , bhikkhave, rattiyā paccūsasamayaṃ osadhitārakā bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ , mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati cā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yo ca mettaṃ bhāvayati, appamāṇaṃ paṭissato;

Tanū [tanu (sī.)] saṃyojanā honti, passato upadhikkhayaṃ.

‘‘Ekampi ce pāṇamaduṭṭhacitto, mettāyati kusalo tena hoti;

Sabbe ca pāṇe manasānukampaṃ, pahūtamariyo pakaroti puññaṃ.

‘‘Ye [yo (sī.)] sattasaṇḍaṃ pathaviṃ vijitvā, rājisayo [rājīsayo (sī.)] yajamānānupariyagā;

Assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ.

‘‘Mettassa cittassa subhāvitassa, kalampi te nānubhavanti soḷasiṃ;

Candappabhā tāragaṇāva sabbe.

‘‘Yo na hanti na ghāteti, na jināti na jāpaye;

Mettaṃso sabbabhūtesu, veraṃ tassa na kenacī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.

Tatiyo vaggo niṭṭhito.

Tassuddānaṃ –

Cittaṃ mettaṃ [jhāyī (sī. syā.), jhāyi (pī. ka.)] ubho atthe, puñjaṃ vepullapabbataṃ;

Sampajānamusāvādo, dānañca mettabhāvanā [mettabhāvañca (sī. syā. pī.), mettavācañca (ka.)].

Sattimāni ca [sattimānidha (sī. ka.)] suttāni, purimāni ca vīsati;

Ekadhammesu suttantā, sattavīsatisaṅgahāti.

Ekakanipāto niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)
Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app