4. Aṭṭhakavaggo

1. Kāmasuttaṃ

772.

Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;

Addhā pītimano hoti, laddhā macco yadicchati.

773.

Tassa ce kāmayānassa [kāmayamānassa (ka.)], chandajātassa jantuno;

Te kāmā parihāyanti, sallaviddhova ruppati.

774.

Yo kāme parivajjeti, sappasseva padā siro;

Somaṃ [so imaṃ (sī. pī.)] visattikaṃ loke, sato samativattati.

775.

Khettaṃ vatthuṃ hiraññaṃ vā, gavassaṃ [gavāssaṃ (sī. syā. pī.)] dāsaporisaṃ;

Thiyo bandhū puthu kāme, yo naro anugijjhati.

776.

Abalā naṃ balīyanti, maddantenaṃ parissayā;

Tato naṃ dukkhamanveti, nāvaṃ bhinnamivodakaṃ.

777.

Tasmā jantu sadā sato, kāmāni parivajjaye;

Te pahāya tare oghaṃ, nāvaṃ sitvāva [siñcitvā (sī.)] pāragūti.

Kāmasuttaṃ paṭhamaṃ niṭṭhitaṃ.

2. Guhaṭṭhakasuttaṃ

778.

Satto guhāyaṃ bahunābhichanno, tiṭṭhaṃ naro mohanasmiṃ pagāḷho;

Dūre vivekā hi tathāvidho so, kāmā hi loke na hi suppahāyā.

779.

Icchānidānā bhavasātabaddhā, te duppamuñcā na hi aññamokkhā;

Pacchā pure vāpi apekkhamānā, imeva kāme purimeva jappaṃ.

780.

Kāmesu giddhā pasutā pamūḷhā, avadāniyā te visame niviṭṭhā;

Dukkhūpanītā paridevayanti, kiṃsū bhavissāma ito cutāse.

781.

Tasmā hi sikkhetha idheva jantu, yaṃ kiñci jaññā visamanti loke;

Na tassa hetū visamaṃ careyya, appañhidaṃ jīvitamāhu dhīrā.

782.

Passāmi loke pariphandamānaṃ, pajaṃ imaṃ taṇhagataṃ bhavesu;

Hīnā narā maccumukhe lapanti, avītataṇhāse bhavābhavesu.

783.

Mamāyite passatha phandamāne, maccheva appodake khīṇasote;

Etampi disvā amamo careyya, bhavesu āsattimakubbamāno.

784.

Ubhosu antesu vineyya chandaṃ, phassaṃ pariññāya anānugiddho;

Yadattagarahī tadakubbamāno, na lippatī [na limpatī (syā. ka.)] diṭṭhasutesu dhīro.

785.

Saññaṃ pariññā vitareyya oghaṃ, pariggahesu muni nopalitto;

Abbūḷhasallo caramappamatto, nāsīsatī [nāsiṃsatī (sī. syā. pī.)] lokamimaṃ parañcāti.

Guhaṭṭhakasuttaṃ dutiyaṃ niṭṭhitaṃ.

3. Duṭṭhaṭṭhakasuttaṃ

786.

Vadanti ve duṭṭhamanāpi eke, athopi ve saccamanā vadanti;

Vādañca jātaṃ muni no upeti, tasmā munī natthi khilo kuhiñci.

787.

Sakañhi diṭṭhiṃ kathamaccayeyya, chandānunīto ruciyā niviṭṭho;

Sayaṃ samattāni pakubbamāno, yathā hi jāneyya tathā vadeyya.

788.

Yo attano sīlavatāni jantu, anānupuṭṭhova paresa [parassa (ka.)] pāva [pāvā (sī. syā. pī.)];

Anariyadhammaṃ kusalā tamāhu, yo ātumānaṃ sayameva pāva.

789.

Santo ca bhikkhu abhinibbutatto, itihanti sīlesu akatthamāno;

Tamariyadhammaṃ kusalā vadanti, yassussadā natthi kuhiñci loke.

790.

Pakappitā saṅkhatā yassa dhammā, purakkhatā [purekkhatā (sī.)] santi avīvadātā;

Yadattani passati ānisaṃsaṃ, taṃ nissito kuppapaṭicca santiṃ.

791.

Diṭṭhīnivesā na hi svātivattā, dhammesu niccheyya samuggahītaṃ;

Tasmā naro tesu nivesanesu, nirassatī ādiyatī ca dhammaṃ.

792.

Dhonassa hi natthi kuhiñci loke, pakappitā diṭṭhi bhavābhavesu;

Māyañca mānañca pahāya dhono, sa kena gaccheyya anūpayo so.

793.

Upayo hi dhammesu upeti vādaṃ, anūpayaṃ kena kathaṃ vadeyya;

Attā nirattā [attaṃ nirattaṃ (bahūsu)] na hi tassa atthi, adhosi so diṭṭhimidheva sabbanti.

Duṭṭhaṭṭhakasuttaṃ tatiyaṃ niṭṭhitaṃ.

4. Suddhaṭṭhakasuttaṃ

794.

Passāmi suddhaṃ paramaṃ arogaṃ, diṭṭhena saṃsuddhi narassa hoti;

Evābhijānaṃ [etābhijānaṃ (sī. pī.)] paramanti ñatvā, suddhānupassīti pacceti ñāṇaṃ.

795.

Diṭṭhena ce suddhi narassa hoti, ñāṇena vā so pajahāti dukkhaṃ;

Aññena so sujjhati sopadhīko, diṭṭhī hi naṃ pāva tathā vadānaṃ.

796.

Na brāhmaṇo aññato suddhimāha, diṭṭhe sute sīlavate mute vā;

Puññe ca pāpe ca anūpalitto, attañjaho nayidha pakubbamāno.

797.

Purimaṃ pahāya aparaṃ sitāse, ejānugā te na taranti saṅgaṃ;

Te uggahāyanti nirassajanti, kapīva sākhaṃ pamuñcaṃ gahāyaṃ [pamukhaṃ gahāya (syā.), pamuñca gahāya (ka.)].

798.

Sayaṃ samādāya vatāni jantu, uccāvacaṃ gacchati saññasatto;

Vidvā ca vedehi samecca dhammaṃ, na uccāvacaṃ gacchati bhūripañño.

799.

Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;

Tameva dassiṃ vivaṭaṃ carantaṃ, kenīdha lokasmi vikappayeyya.

800.

Na kappayanti na purekkharonti, accantasuddhīti na te vadanti;

Ādānaganthaṃ gathitaṃ visajja, āsaṃ na kubbanti kuhiñci loke.

801.

Sīmātigo brāhmaṇo tassa natthi, ñatvā va disvā va [ñatvā ca disvā ca (ka. sī. ka.)] samuggahītaṃ;

Na rāgarāgī na virāgaratto, tassīdha natthī paramuggahītanti.

Suddhaṭṭhakasuttaṃ catutthaṃ niṭṭhitaṃ.

5. Paramaṭṭhakasuttaṃ

802.

Paramanti diṭṭhīsu paribbasāno, yaduttari kurute jantu loke;

Hīnāti aññe tato sabbamāha, tasmā vivādāni avītivatto.

803.

Yadattanī passati ānisaṃsaṃ, diṭṭhe sute sīlavate [sīlabbate (syā.)] mute vā;

Tadeva so tattha samuggahāya, nihīnato passati sabbamaññaṃ.

804.

Taṃ vāpi ganthaṃ kusalā vadanti, yaṃ nissito passati hīnamaññaṃ;

Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyya.

805.

Diṭṭhimpi lokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vāpi;

Samoti attānamanūpaneyya, hīno na maññetha visesi vāpi.

806.

Attaṃ pahāya anupādiyāno, ñāṇepi so nissayaṃ no karoti;

Sa ve viyattesu [viyuttesu (sī. aṭṭha.), dviyattesu (ka.)] na vaggasārī, diṭṭhimpi [diṭṭhimapi (ka.)] so na pacceti kiñci.

807.

Yassūbhayante paṇidhīdha natthi, bhavābhavāya idha vā huraṃ vā;

Nivesanā tassa na santi keci, dhammesu niccheyya samuggahītaṃ.

808.

Tassīdha diṭṭhe va sute mute vā, pakappitā natthi aṇūpi saññā;

Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ, kenīdha lokasmiṃ vikappayeyya.

809.

Na kappayanti na purekkharonti, dhammāpi tesaṃ na paṭicchitāse;

Na brāhmaṇo sīlavatena neyyo, pāraṅgato na pacceti tādīti.

Paramaṭṭhakasuttaṃ pañcamaṃ niṭṭhitaṃ.

6. Jarāsuttaṃ

810.

Appaṃ vata jīvitaṃ idaṃ, oraṃ vassasatāpi miyyati [mīyati (sī. aṭṭha.)];

Yo cepi aticca jīvati, atha kho so jarasāpi miyyati.

811.

Socanti janā mamāyite, na hi santi [na hi santā (sī.), na hī santi (katthaci)] niccā pariggahā;

Vinābhāvasantamevidaṃ, iti disvā nāgāramāvase.

812.

Maraṇenapi taṃ pahīyati [pahiyyati (sī. syā. ka.)], yaṃ puriso mamidanti [mamayidanti (sī. syā. ka.), mamāyanti (ka.)] maññati;

Etampi viditvā [etaṃ disvāna (niddese), etampi viditva (?)] paṇḍito, na mamattāya nametha māmako.

813.

Supinena yathāpi saṅgataṃ, paṭibuddho puriso na passati;

Evampi piyāyitaṃ janaṃ, petaṃ kālakataṃ na passati.

814.

Diṭṭhāpi sutāpi te janā, yesaṃ nāmamidaṃ pavuccati [nāmamevā vasissati (sī. syā. pī.)];

Nāmaṃyevāvasissati, akkheyyaṃ petassa jantuno.

815.

Sokapparidevamaccharaṃ [sokaparidevamaccharaṃ (sī. syā. pī.), sokaṃ paridevamaccharaṃ (?)], na jahanti giddhā mamāyite;

Tasmā munayo pariggahaṃ, hitvā acariṃsu khemadassino.

816.

Patilīnacarassa bhikkhuno, bhajamānassa vivittamāsanaṃ;

Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassaye.

817.

Sabbattha munī anissito, na piyaṃ kubbati nopi appiyaṃ;

Tasmiṃ paridevamaccharaṃ, paṇṇe vāri yathā na limpati [lippati (sī. pī.)].

818.

Udabindu yathāpi pokkhare, padume vāri yathā na limpati;

Evaṃ muni nopalimpati, yadidaṃ diṭṭhasutaṃ mutesu vā.

819.

Dhono na hi tena maññati, yadidaṃ diṭṭhasutaṃ mutesu vā;

Nāññena visuddhimicchati, na hi so rajjati no virajjatīti.

Jarāsuttaṃ chaṭṭhaṃ niṭṭhitaṃ.

7. Tissametteyyasuttaṃ

820.

‘‘Methunamanuyuttassa, (iccāyasmā tisso metteyyo) vighātaṃ brūhi mārisa;

Sutvāna tava sāsanaṃ, viveke sikkhissāmase.

821.

‘‘Methunamanuyuttassa, (metteyyāti bhagavā) mussate vāpi sāsanaṃ;

Micchā ca paṭipajjati, etaṃ tasmiṃ anāriyaṃ.

822.

‘‘Eko pubbe caritvāna, methunaṃ yo nisevati;

Yānaṃ bhantaṃ va taṃ loke, hīnamāhu puthujjanaṃ.

823.

‘‘Yaso kitti ca yā pubbe, hāyate vāpi tassa sā;

Etampi disvā sikkhetha, methunaṃ vippahātave.

824.

‘‘Saṅkappehi pareto so, kapaṇo viya jhāyati;

Sutvā paresaṃ nigghosaṃ, maṅku hoti tathāvidho.

825.

‘‘Atha satthāni kurute, paravādehi codito;

Esa khvassa mahāgedho, mosavajjaṃ pagāhati.

826.

‘‘Paṇḍitoti samaññāto, ekacariyaṃ adhiṭṭhito;

Athāpi [sa cāpi (niddese)] methune yutto, mandova parikissati [parikilissati (sī.)].

827.

‘‘Etamādīnavaṃ ñatvā, muni pubbāpare idha;

Ekacariyaṃ daḷhaṃ kayirā, na nisevetha methunaṃ.

828.

‘‘Vivekaññeva sikkhetha, etadariyānamuttamaṃ;

Na tena seṭṭho maññetha, sa ve nibbānasantike.

829.

‘‘Rittassa munino carato, kāmesu anapekkhino;

Oghatiṇṇassa pihayanti, kāmesu gadhitā [gathitā (sī.)] pajā’’ti.

Tissametteyyasuttaṃ sattamaṃ niṭṭhitaṃ.

8. Pasūrasuttaṃ

830.

Idheva suddhi iti vādayanti [vidiyanti (sī. pī.)], nāññesu dhammesu visuddhimāhu;

Yaṃ nissitā tattha subhaṃ vadānā, paccekasaccesu puthū niviṭṭhā.

831.

Te vādakāmā parisaṃ vigayha, bālaṃ dahantī mithu aññamaññaṃ;

Vadanti te aññasitā kathojjaṃ, pasaṃsakāmā kusalā vadānā.

832.

Yutto kathāyaṃ parisāya majjhe, pasaṃsamicchaṃ vinighāti hoti;

Apāhatasmiṃ pana maṅku hoti, nindāya so kuppati randhamesī.

833.

Yamassa vādaṃ parihīnamāhu, apāhataṃ pañhavimaṃsakāse;

Paridevati socati hīnavādo, upaccagā manti anutthunāti.

834.

Ete vivādā samaṇesu jātā, etesu ugghāti nighāti hoti;

Etampi disvā virame kathojjaṃ, na haññadatthatthipasaṃsalābhā.

835.

Pasaṃsito vā pana tattha hoti, akkhāya vādaṃ parisāya majjhe;

So hassatī uṇṇamatī [unnamatī (?)] ca tena, pappuyya tamatthaṃ yathā mano ahu.

836.

Yā uṇṇatī [unnatī (?)] sāssa vighātabhūmi, mānātimānaṃ vadate paneso;

Etampi disvā na vivādayetha, na hi tena suddhiṃ kusalā vadanti.

837.

Sūro yathā rājakhādāya puṭṭho, abhigajjameti paṭisūramicchaṃ;

Yeneva so tena palehi sūra, pubbeva natthi yadidaṃ yudhāya.

838.

Ye diṭṭhimuggayha vivādayanti [vivādiyanti (sī. pī.)], idameva saccanti ca vādayanti;

Te tvaṃ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattā.

839.

Visenikatvā pana ye caranti, diṭṭhīhi diṭṭhiṃ avirujjhamānā;

Tesu tvaṃ kiṃ labhetho pasūra, yesīdha natthī paramuggahītaṃ.

840.

Atha tvaṃ pavitakkamāgamā, manasā diṭṭhigatāni cintayanto;

Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātaveti.

Pasūrasuttaṃ aṭṭhamaṃ niṭṭhitaṃ.

9. Māgaṇḍiyasuttaṃ

841.

‘‘Disvāna taṇhaṃ aratiṃ ragañca [aratiñca rāgaṃ (syā. ka.)], nāhosi chando api methunasmiṃ;

Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche’’.

842.

‘‘Etādisaṃ ce ratanaṃ na icchasi, nāriṃ narindehi bahūhi patthitaṃ;

Diṭṭhigataṃ sīlavataṃ nu jīvitaṃ [sīlavatānujīvitaṃ (sī. pī. ka.)], bhavūpapattiñca vadesi kīdisaṃ’’.

843.

‘‘Idaṃ vadāmīti na tassa hoti, (māgaṇḍiyāti [māgandiyāti (sī. syā. pī.)] bhagavā)

Dhammesu niccheyya samuggahītaṃ;

Passañca diṭṭhīsu anuggahāya,

Ajjhattasantiṃ pacinaṃ adassaṃ’’.

844.

‘‘Vinicchayā yāni pakappitāni, (iti māgaṇḍiyo [māgandiyo (sī. syā. pī.)] )

Te ve munī brūsi anuggahāya;

Ajjhattasantīti yametamatthaṃ,

Kathaṃ nu dhīrehi paveditaṃ taṃ’’.

845.

‘‘Na diṭṭhiyā na sutiyā na ñāṇena, (māgaṇḍiyāti bhagavā)

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā,

Asīlatā abbatā nopi tena;

Ete ca nissajja anuggahāya,

Santo anissāya bhavaṃ na jappe’’.

846.

‘‘No ce kira diṭṭhiyā na sutiyā na ñāṇena, (iti māgaṇḍiyo)

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā,

Asīlatā abbatā nopi tena;

Maññāmahaṃ momuhameva dhammaṃ,

Diṭṭhiyā eke paccenti suddhiṃ’’.

847.

‘‘Diṭṭhañca nissāya anupucchamāno, (māgaṇḍiyāti bhagavā)

Samuggahītesu pamohamāgā [samohamāgā (syā. ka.)];

Ito ca nāddakkhi aṇumpi saññaṃ,

Tasmā tuvaṃ momuhato dahāsi.

848.

‘‘Samo visesī uda vā nihīno, yo maññatī so vivadetha tena;

Tīsu vidhāsu avikampamāno, samo visesīti na tassa hoti.

849.

‘‘Saccanti so brāhmaṇo kiṃ vadeyya, musāti vā so vivadetha kena;

Yasmiṃ samaṃ visamaṃ vāpi natthi, sa kena vādaṃ paṭisaṃyujeyya.

850.

‘‘Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni [sandhavāni (ka.)];

Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā.

851.

‘‘Yehi vivitto vicareyya loke, na tāni uggayha vadeyya nāgo;

Jalambujaṃ [elambujaṃ (sī. syā.)] kaṇḍakaṃ vārijaṃ yathā, jalena paṅkena canūpalittaṃ;

Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto.

852.

‘‘Na vedagū diṭṭhiyāyako [na vedagū diṭṭhiyā (ka. sī. syā. pī.)] na mutiyā, sa mānameti na hi tammayo so;

Na kammunā nopi sutena neyyo, anūpanīto sa nivesanesu.

853.

‘‘Saññāvirattassa na santi ganthā, paññāvimuttassa na santi mohā;

Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭayantā [ghaṭṭamānā (syā. ka.)] vicaranti loke’’ti.

Māgaṇḍiyasuttaṃ navamaṃ niṭṭhitaṃ.

10. Purābhedasuttaṃ

854.

‘‘Kathaṃdassī kathaṃsīlo, upasantoti vuccati;

Taṃ me gotama pabrūhi, pucchito uttamaṃ naraṃ’’.

855.

‘‘Vītataṇho purā bhedā, (iti bhagavā) pubbamantamanissito;

Vemajjhe nupasaṅkheyyo, tassa natthi purakkhataṃ.

856.

‘‘Akkodhano asantāsī, avikatthī akukkuco;

Mantabhāṇī [mantābhāṇī (syā. pī.)] anuddhato, sa ve vācāyato muni.

857.

‘‘Nirāsatti anāgate, atītaṃ nānusocati;

Vivekadassī phassesu, diṭṭhīsu ca na nīyati [niyyati (bahūsu)].

858.

‘‘Patilīno akuhako, apihālu amaccharī;

Appagabbho ajeguccho, pesuṇeyye ca no yuto.

859.

‘‘Sātiyesu anassāvī, atimāne ca no yuto;

Saṇho ca paṭibhānavā [paṭibhāṇavā (syā. pī.)], na saddho na virajjati.

860.

‘‘Lābhakamyā na sikkhati, alābhe ca na kuppati;

Aviruddho ca taṇhāya, rasesu nānugijjhati.

861.

‘‘Upekkhako sadā sato, na loke maññate samaṃ;

Na visesī na nīceyyo, tassa no santi ussadā.

862.

‘‘Yassa nissayanā [nissayatā (sī. syā. pī.)] natthi, ñatvā dhammaṃ anissito;

Bhavāya vibhavāya vā, taṇhā yassa na vijjati.

863.

‘‘Taṃ brūmi upasantoti, kāmesu anapekkhinaṃ;

Ganthā tassa na vijjanti, atarī so visattikaṃ.

864.

‘‘Na tassa puttā pasavo, khettaṃ vatthuñca vijjati;

Attā vāpi nirattā vā [attaṃ vāpi nirattaṃ vā (bahūsu)], na tasmiṃ upalabbhati.

865.

‘‘Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇā;

Taṃ tassa apurakkhataṃ, tasmā vādesu nejati.

866.

‘‘Vītagedho amaccharī, na ussesu vadate muni;

Na samesu na omesu, kappaṃ neti akappiyo.

867.

‘‘Yassa loke sakaṃ natthi, asatā ca na socati;

Dhammesu ca na gacchati, sa ve santoti vuccatī’’ti.

Purābhedasuttaṃ dasamaṃ niṭṭhitaṃ.

11. Kalahavivādasuttaṃ

868.

‘‘Kutopahūtā kalahā vivādā, paridevasokā sahamaccharā ca;

Mānātimānā sahapesuṇā ca, kutopahūtā te tadiṅgha brūhi’’.

869.

‘‘Piyappahūtā kalahā vivādā,

Paridevasokā sahamaccharā ca;

Mānātimānā sahapesuṇā ca,

Maccherayuttā kalahā vivādā;

Vivādajātesu ca pesuṇāni’’.

870.

‘‘Piyā su [piyānu (syā.), piyassu (ka.)] lokasmiṃ kutonidānā, ye cāpi [ye vāpi (sī. syā. pī.)] lobhā vicaranti loke;

Āsā ca niṭṭhā ca kutonidānā, ye samparāyāya narassa honti’’.

871.

‘‘Chandānidānāni piyāni loke, ye cāpi lobhā vicaranti loke;

Āsā ca niṭṭhā ca itonidānā, ye samparāyāya narassa honti’’.

872.

‘‘Chando nu lokasmiṃ kutonidāno, vinicchayā cāpi [vāpi (sī. syā. pī.)] kutopahūtā;

Kodho mosavajjañca kathaṃkathā ca, ye vāpi dhammā samaṇena vuttā’’.

873.

‘‘Sātaṃ asātanti yamāhu loke, tamūpanissāya pahoti chando;

Rūpesu disvā vibhavaṃ bhavañca, vinicchayaṃ kubbati [kurute (bahūsu)] jantu loke.

874.

‘‘Kodho mosavajjañca kathaṃkathā ca, etepi dhammā dvayameva sante;

Kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammā’’.

875.

‘‘Sātaṃ asātañca kutonidānā, kismiṃ asante na bhavanti hete;

Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ me pabrūhi yatonidānaṃ’’.

876.

‘‘Phassanidānaṃ sātaṃ asātaṃ, phasse asante na bhavanti hete;

Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ te pabrūmi itonidānaṃ’’.

877.

‘‘Phasso nu lokasmi kutonidāno, pariggahā cāpi kutopahūtā;

Kismiṃ asante na mamattamatthi, kismiṃ vibhūte na phusanti phassā’’.

878.

‘‘Nāmañca rūpañca paṭicca phasso, icchānidānāni pariggahāni;

Icchāyasantyā na mamattamatthi, rūpe vibhūte na phusanti phassā’’.

879.

‘‘Kathaṃsametassa vibhoti rūpaṃ, sukhaṃ dukhañcāpi [dukhaṃ vāpi (sī. syā.)] kathaṃ vibhoti;

Etaṃ me pabrūhi yathā vibhoti, taṃ jāniyāmāti [jānissāmāti (sī. ka.)] me mano ahu’’.

880.

‘‘Na saññasaññī na visaññasaññī, nopi asaññī na vibhūtasaññī;

Evaṃsametassa vibhoti rūpaṃ, saññānidānā hi papañcasaṅkhā’’.

881.

‘‘Yaṃ taṃ apucchimha akittayī no,

Aññaṃ taṃ pucchāma tadiṅgha brūhi;

Ettāvataggaṃ nu [no (sī. syā.)] vadanti heke,

Yakkhassa suddhiṃ idha paṇḍitāse;

Udāhu aññampi vadanti etto.

882.

‘‘Ettāvataggampi vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;

Tesaṃ paneke samayaṃ vadanti, anupādisese kusalā vadānā.

883.

‘‘Ete ca ñatvā upanissitāti, ñatvā munī nissaye so vimaṃsī;

Ñatvā vimutto na vivādameti, bhavābhavāya na sameti dhīro’’ti.

Kalahavivādasuttaṃ ekādasamaṃ niṭṭhitaṃ.

12. Cūḷabyūhasuttaṃ [cūḷaviyūhasuttaṃ (sī. syā. niddesa)]

884.

Sakaṃsakaṃdiṭṭhiparibbasānā, viggayha nānā kusalā vadanti;

Yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī so.

885.

Evampi viggayha vivādayanti, bālo paro akkusaloti [akusaloti (sī. syā. pī.)] cāhu;

Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalā vadānā.

886.

Parassa ce dhammamanānujānaṃ, bālomako [bālo mago (sī. syā. ka.)] hoti nihīnapañño;

Sabbeva bālā sunihīnapaññā, sabbevime diṭṭhiparibbasānā.

887.

Sandiṭṭhiyā ceva na vīvadātā, saṃsuddhapaññā kusalā mutīmā;

Na tesaṃ koci parihīnapañño [kocipi nihīnapañño (sī. syā. ka.)], diṭṭhī hi tesampi tathā samattā.

888.

Na vāhametaṃ tathiyanti [tathivanti (syā. ka.)] brūmi, yamāhu bālā mithu aññamaññaṃ;

Sakaṃsakaṃdiṭṭhimakaṃsu saccaṃ, tasmā hi bāloti paraṃ dahanti.

889.

Yamāhu saccaṃ tathiyanti eke, tamāhu aññe [aññepi (syā.), aññe ca (?)] tucchaṃ musāti;

Evampi vigayha vivādayanti, kasmā na ekaṃ samaṇā vadanti.

890.

Ekañhi saccaṃ na dutīyamatthi, yasmiṃ pajā no vivade pajānaṃ;

Nānā te [nānāto (ka.)] saccāni sayaṃ thunanti, tasmā na ekaṃ samaṇā vadanti.

891.

Kasmā nu saccāni vadanti nānā, pavādiyāse kusalā vadānā;

Saccāni sutāni bahūni nānā, udāhu te takkamanussaranti.

892.

Na heva saccāni bahūni nānā, aññatra saññāya niccāni loke;

Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhu.

893.

Diṭṭhe sute sīlavate mute vā, ete ca nissāya vimānadassī;

Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāha.

894.

Yeneva bāloti paraṃ dahāti, tenātumānaṃ kusaloti cāha;

Sayamattanā so kusalo vadāno, aññaṃ vimāneti tadeva pāva.

895.

Atisāradiṭṭhiyāva so samatto, mānena matto paripuṇṇamānī;

Sayameva sāmaṃ manasābhisitto, diṭṭhī hi sā tassa tathā samattā.

896.

Parassa ce hi vacasā nihīno, tumo sahā hoti nihīnapañño;

Atha ce sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthi.

897.

Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te [suddhimakevalīno (sī.)];

Evampi titthyā puthuso vadanti, sandiṭṭhirāgena hi tebhirattā [tyābhirattā (syā. ka.)].

898.

Idheva suddhi iti vādayanti, nāññesu dhammesu visuddhimāhu;

Evampi titthyā puthuso niviṭṭhā, sakāyane tattha daḷhaṃ vadānā.

899.

Sakāyane vāpi daḷhaṃ vadāno, kamettha bāloti paraṃ daheyya;

Sayameva so medhagamāvaheyya [medhakaṃ āvaheyya (sī. pī.)], paraṃ vadaṃ bālamasuddhidhammaṃ.

900.

Vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃ sa [uddaṃ so (sī. syā. pī.)] lokasmiṃ vivādameti;

Hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loketi.

Cūḷabyūhasuttaṃ dvādasamaṃ niṭṭhitaṃ.

13. Mahābyūhasuttaṃ

901.

Ye kecime diṭṭhiparibbasānā, idameva saccanti vivādayanti [vivādiyanti (sī. pī.)];

Sabbeva te nindamanvānayanti, atho pasaṃsampi labhanti tattha.

902.

Appañhi etaṃ na alaṃ samāya, duve vivādassa phalāni brūmi;

Etampi disvā na vivādayetha, khemābhipassaṃ avivādabhūmiṃ.

903.

Yā kācimā sammutiyo puthujjā, sabbāva etā na upeti vidvā;

Anūpayo so upayaṃ kimeyya, diṭṭhe sute khantimakubbamāno.

904.

Sīluttamā saññamenāhu suddhiṃ, vataṃ samādāya upaṭṭhitāse;

Idheva sikkhema athassa suddhiṃ, bhavūpanītā kusalā vadānā.

905.

Sace cuto sīlavatato hoti, pavedhatī [sa vedhati (sī. pī.)] kamma virādhayitvā;

Pajappatī patthayatī ca suddhiṃ, satthāva hīno pavasaṃ gharamhā.

906.

Sīlabbataṃ vāpi pahāya sabbaṃ, kammañca sāvajjanavajjametaṃ;

Suddhiṃ asuddhinti apatthayāno, virato care santimanuggahāya.

907.

Tamūpanissāya jigucchitaṃ vā, athavāpi diṭṭhaṃ va sutaṃ mutaṃ vā;

Uddhaṃsarā suddhimanutthunanti, avītataṇhāse bhavābhavesu.

908.

Patthayamānassa hi jappitāni, pavedhitaṃ vāpi pakappitesu;

Cutūpapāto idha yassa natthi, sa kena vedheyya kuhiṃva jappe [kuhiñci jappe (sī. syā. ka.), kuhiṃ pajappe (pī.) niddeso passitabbo].

909.

Yamāhu dhammaṃ paramanti eke, tameva hīnanti panāhu aññe;

Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalā vadānā.

910.

Sakañhi dhammaṃ paripuṇṇamāhu, aññassa dhammaṃ pana hīnamāhu;

Evampi viggayha vivādayanti, sakaṃ sakaṃ sammutimāhu saccaṃ.

911.

Parassa ce vambhayitena hīno, na koci dhammesu visesi assa;

Puthū hi aññassa vadanti dhammaṃ, nihīnato samhi daḷhaṃ vadānā.

912.

Saddhammapūjāpi nesaṃ tatheva, yathā pasaṃsanti sakāyanāni;

Sabbeva vādā [sabbe pavādā (syā.)] tathiyā [tathivā (sabbattha)] bhaveyyuṃ, suddhī hi nesaṃ paccattameva.

913.

Na brāhmaṇassa paraneyyamatthi, dhammesu niccheyya samuggahītaṃ;

Tasmā vivādāni upātivatto, na hi seṭṭhato passati dhammamaññaṃ.

914.

Jānāmi passāmi tatheva etaṃ, diṭṭhiyā eke paccenti suddhiṃ;

Addakkhi ce kiñhi tumassa tena, atisitvā aññena vadanti suddhiṃ.

915.

Passaṃ naro dakkhati [dakkhiti (sī.)] nāmarūpaṃ, disvāna vā ñassati tānimeva;

Kāmaṃ bahuṃ passatu appakaṃ vā, na hi tena suddhiṃ kusalā vadanti.

916.

Nivissavādī na hi subbināyo, pakappitaṃ diṭṭhi purekkharāno;

Yaṃ nissito tattha subhaṃ vadāno, suddhiṃvado tattha tathaddasā so.

917.

Na brāhmaṇo kappamupeti saṅkhā [saṅkhaṃ (sī. syā. pī.)], na diṭṭhisārī napi ñāṇabandhu;

Ñatvā ca so sammutiyo [sammatiyo (syā.)] puthujjā, upekkhatī uggahaṇanti maññe.

918.

Vissajja ganthāni munīdha loke, vivādajātesu na vaggasārī;

Santo asantesu upekkhako so, anuggaho uggahaṇanti maññe.

919.

Pubbāsave hitvā nave akubbaṃ, na chandagū nopi nivissavādī;

Sa vippamutto diṭṭhigatehi dhīro, na limpati [na lippati (sī. pī.)] loke anattagarahī.

920.

Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;

Sa pannabhāro muni vippamutto, na kappiyo nūparato na patthiyoti.

Mahābyūhasuttaṃ terasamaṃ niṭṭhitaṃ.

14. Tuvaṭakasuttaṃ

921.

‘‘Pucchāmi taṃ ādiccabandhu [ādiccabandhuṃ (sī. syā.)], vivekaṃ santipadañca mahesi;

Kathaṃ disvā nibbāti bhikkhu, anupādiyāno lokasmiṃ kiñci’’.

922.

‘‘Mūlaṃ papañcasaṅkhāya, (iti bhagavā)

Mantā asmīti sabbamuparundhe [sabbamuparuddhe (syā. pī. ka.)];

Yā kāci taṇhā ajjhattaṃ,

Tāsaṃ vinayā [vinayāya (?)] sadā sato sikkhe.

923.

‘‘Yaṃ kiñci dhammamabhijaññā, ajjhattaṃ athavāpi bahiddhā;

Na tena thāmaṃ [mānaṃ (sī. ka.)] kubbetha, na hi sā nibbuti sataṃ vuttā.

924.

‘‘Seyyo na tena maññeyya, nīceyyo athavāpi sarikkho;

Phuṭṭho [puṭṭho (sī. syā. ka.)] anekarūpehi, nātumānaṃ vikappayaṃ tiṭṭhe.

925.

‘‘Ajjhattamevupasame , na aññato bhikkhu santimeseyya;

Ajjhattaṃ upasantassa, natthi attā kuto nirattā vā.

926.

‘‘Majjhe yathā samuddassa, ūmi no jāyatī ṭhito hoti;

Evaṃ ṭhito anejassa, ussadaṃ bhikkhu na kareyya kuhiñci’’.

927.

‘‘Akittayī vivaṭacakkhu, sakkhidhammaṃ parissayavinayaṃ;

Paṭipadaṃ vadehi bhaddante, pātimokkhaṃ athavāpi samādhiṃ’’.

928.

‘‘Cakkhūhi neva lolassa, gāmakathāya āvaraye sotaṃ;

Rase ca nānugijjheyya, na ca mamāyetha kiñci lokasmiṃ.

929.

‘‘Phassena yadā phuṭṭhassa, paridevaṃ bhikkhu na kareyya kuhiñci;

Bhavañca nābhijappeyya, bheravesu ca na sampavedheyya.

930.

‘‘Annānamatho pānānaṃ, khādanīyānaṃ athopi vatthānaṃ;

Laddhā na sannidhiṃ kayirā, na ca parittase tāni alabhamāno.

931.

‘‘Jhāyī na pādalolassa, virame kukkuccā nappamajjeyya;

Athāsanesu sayanesu, appasaddesu bhikkhu vihareyya.

932.

‘‘Niddaṃ na bahulīkareyya, jāgariyaṃ bhajeyya ātāpī;

Tandiṃ māyaṃ hassaṃ khiḍḍaṃ, methunaṃ vippajahe savibhūsaṃ.

933.

‘‘Āthabbaṇaṃ supinaṃ lakkhaṇaṃ, no vidahe athopi nakkhattaṃ;

Virutañca gabbhakaraṇaṃ, tikicchaṃ māmako na seveyya.

934.

‘‘Nindāya nappavedheyya, na uṇṇameyya pasaṃsito bhikkhu;

Lobhaṃ saha macchariyena, kodhaṃ pesuṇiyañca panudeyya.

935.

‘‘Kayavikkaye na tiṭṭheyya, upavādaṃ bhikkhu na kareyya kuhiñci;

Gāme ca nābhisajjeyya, lābhakamyā janaṃ na lapayeyya.

936.

‘‘Na ca katthitā siyā bhikkhu, na ca vācaṃ payuttaṃ bhāseyya;

Pāgabbhiyaṃ na sikkheyya, kathaṃ viggāhikaṃ na kathayeyya.

937.

‘‘Mosavajje na nīyetha, sampajāno saṭhāni na kayirā;

Atha jīvitena paññāya, sīlabbatena nāññamatimaññe.

938.

‘‘Sutvā rusito bahuṃ vācaṃ, samaṇānaṃ vā puthujanānaṃ [puthuvacanānaṃ (sī. syā. pī.)];

Pharusena ne na paṭivajjā, na hi santo paṭisenikaronti.

939.

‘‘Etañca dhammamaññāya, vicinaṃ bhikkhu sadā sato sikkhe;

Santīti nibbutiṃ ñatvā, sāsane gotamassa na pamajjeyya.

940.

‘‘Abhibhū hi so anabhibhūto, sakkhidhammamanītihamadassī;

Tasmā hi tassa bhagavato sāsane, appamatto sadā namassamanusikkhe’’ti.

Tuvaṭakasuttaṃ cuddasamaṃ niṭṭhitaṃ.

15. Attadaṇḍasuttaṃ

941.

‘‘Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;

Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā.

942.

‘‘Phandamānaṃ pajaṃ disvā, macche appodake yathā;

Aññamaññehi byāruddhe, disvā maṃ bhayamāvisi.

943.

‘‘Samantamasāro loko, disā sabbā sameritā;

Icchaṃ bhavanamattano, nāddasāsiṃ anositaṃ.

944.

‘‘Osānetveva byāruddhe, disvā me aratī ahu;

Athettha sallamaddakkhiṃ, duddasaṃ hadayanissitaṃ.

945.

‘‘Yena sallena otiṇṇo, disā sabbā vidhāvati;

Tameva sallamabbuyha, na dhāvati na sīdati.

946.

‘‘Tattha sikkhānugīyanti [sikkhānukiriyanti (ka.)], yāni loke gadhitāni;

Na tesu pasuto siyā, nibbijjha sabbaso kāme;

Sikkhe nibbānamattano.

947.

‘‘Sacco siyā appagabbho, amāyo rittapesuṇo;

Akkodhano lobhapāpaṃ, vevicchaṃ vitare muni.

948.

‘‘Niddaṃ tandiṃ sahe thīnaṃ, pamādena na saṃvase;

Atimāne na tiṭṭheyya, nibbānamanaso naro.

949.

‘‘Mosavajje na nīyetha, rūpe snehaṃ na kubbaye;

Mānañca parijāneyya, sāhasā virato care.

950.

‘‘Purāṇaṃ nābhinandeyya, nave khantiṃ na kubbaye;

Hiyyamāne na soceyya, ākāsaṃ na sito siyā.

951.

‘‘Gedhaṃ brūmi mahoghoti, ājavaṃ brūmi jappanaṃ;

Ārammaṇaṃ pakappanaṃ, kāmapaṅko duraccayo.

952.

‘‘Saccā avokkamma [avokkamaṃ (niddesa)] muni, thale tiṭṭhati brāhmaṇo;

Sabbaṃ so [sabbaso (syā. ka.)] paṭinissajja, sa ve santoti vuccati.

953.

‘‘Sa ve vidvā sa vedagū, ñatvā dhammaṃ anissito;

Sammā so loke iriyāno, na pihetīdha kassaci.

954.

‘‘Yodha kāme accatari, saṅgaṃ loke duraccayaṃ;

Na so socati nājjheti, chinnasoto abandhano.

955.

‘‘Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasi.

956.

‘‘Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;

Asatā ca na socati, sa ve loke na jīyati.

957.

‘‘Yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ;

Mamattaṃ so asaṃvindaṃ, natthi meti na socati.

958.

‘‘Aniṭṭhurī ananugiddho, anejo sabbadhī samo;

Tamānisaṃsaṃ pabrūmi, pucchito avikampinaṃ.

959.

‘‘Anejassa vijānato, natthi kāci nisaṅkhati [nisaṅkhiti (sī. pī.)].

Virato so viyārabbhā, khemaṃ passati sabbadhi.

960.

‘‘Na samesu na omesu, na ussesu vadate muni;

Santo so vītamaccharo, nādeti na nirassatī’’ti.

Attadaṇḍasuttaṃ pannarasamaṃ niṭṭhitaṃ.

16. Sāriputtasuttaṃ

961.

‘‘Na me diṭṭho ito pubbe, (iccāyasmā sāriputto)

Na suto uda kassaci;

Evaṃ vagguvado satthā,

Tusitā gaṇimāgato.

962.

‘‘Sadevakassa lokassa, yathā dissati cakkhumā;

Sabbaṃ tamaṃ vinodetvā, ekova ratimajjhagā.

963.

‘‘Taṃ buddhaṃ asitaṃ tādiṃ, akuhaṃ gaṇimāgataṃ;

Bahūnamidha baddhānaṃ, atthi pañhena āgamaṃ.

964.

‘‘Bhikkhuno vijigucchato, bhajato rittamāsanaṃ;

Rukkhamūlaṃ susānaṃ vā, pabbatānaṃ guhāsu vā.

965.

‘‘Uccāvacesu sayanesu, kīvanto tattha bheravā;

Yehi bhikkhu na vedheyya, nigghose sayanāsane.

966.

‘‘Katī parissayā loke, gacchato agataṃ disaṃ;

Ye bhikkhu abhisambhave, pantamhi sayanāsane.

967.

‘‘Kyāssa byappathayo assu, kyāssassu idha gocarā;

Kāni sīlabbatānāssu, pahitattassa bhikkhuno.

968.

‘‘Kaṃ so sikkhaṃ samādāya, ekodi nipako sato;

Kammāro rajatasseva, niddhame malamattano’’.

969.

‘‘Vijigucchamānassa yadidaṃ phāsu, (sāriputtāti bhagavā)

Rittāsanaṃ sayanaṃ sevato ce;

Sambodhikāmassa yathānudhammaṃ,

Taṃ te pavakkhāmi yathā pajānaṃ.

970.

‘‘Pañcannaṃ dhīro bhayānaṃ na bhāye, bhikkhu sato sapariyantacārī;

Ḍaṃsādhipātānaṃ sarīsapānaṃ, manussaphassānaṃ catuppadānaṃ.

971.

‘‘Paradhammikānampi na santaseyya, disvāpi tesaṃ bahubheravāni;

Athāparāni abhisambhaveyya, parissayāni kusalānuesī.

972.

‘‘Ātaṅkaphassena khudāya phuṭṭho, sītaṃ atuṇhaṃ [accuṇhaṃ (sī. syā.)] adhivāsayeyya;

So tehi phuṭṭho bahudhā anoko, vīriyaṃ parakkammadaḷhaṃ kareyya.

973.

‘‘Theyyaṃ na kāre [na kareyya (sī. syā. ka.)] na musā bhaṇeyya, mettāya phasse tasathāvarāni;

Yadāvilattaṃ manaso vijaññā, kaṇhassa pakkhoti vinodayeyya.

974.

‘‘Kodhātimānassa vasaṃ na gacche, mūlampi tesaṃ palikhañña tiṭṭhe;

Athappiyaṃ vā pana appiyaṃ vā, addhā bhavanto abhisambhaveyya.

975.

‘‘Paññaṃ purakkhatvā kalyāṇapīti, vikkhambhaye tāni parissayāni;

Aratiṃ sahetha sayanamhi pante, caturo sahetha paridevadhamme.

976.

‘‘Kiṃsū asissāmi kuvaṃ vā [kudha vā (ka.), kutha vā (niddesa)] asissaṃ, dukkhaṃ vata settha kvajja sessaṃ;

Ete vitakke paridevaneyye, vinayetha sekho aniketacārī.

977.

‘‘Annañca laddhā vasanañca kāle, mattaṃ so jaññā idha tosanatthaṃ;

So tesu gutto yatacāri gāme, rusitopi vācaṃ pharusaṃ na vajjā.

978.

‘‘Okkhittacakkhu na ca pādalolo, jhānānuyutto bahujāgarassa;

Upekkhamārabbha samāhitatto, takkāsayaṃ kukkucciyūpachinde.

979.

‘‘Cudito vacībhi satimābhinande, sabrahmacārīsu khilaṃ pabhinde;

Vācaṃ pamuñce kusalaṃ nātivelaṃ, janavādadhammāya na cetayeyya.

980.

‘‘Athāparaṃ pañca rajāni loke, yesaṃ satīmā vinayāya sikkhe;

Rūpesu saddesu atho rasesu, gandhesu phassesu sahetha rāgaṃ.

981.

‘‘Etesu dhammesu vineyya chandaṃ, bhikkhu satimā suvimuttacitto;

Kālena so sammā dhammaṃ parivīmaṃsamāno,

Ekodibhūto vihane tamaṃ so’’ti.

Sāriputtasuttaṃ soḷasamaṃ niṭṭhitaṃ. Aṭṭhakavaggo catuttho

Niṭṭhito.

Tassuddānaṃ –

Kāmaṃ guhañca duṭṭhā ca, suddhañca paramā jarā;

Metteyyo ca pasūro ca, māgaṇḍi purābhedanaṃ.

Kalahaṃ dve ca byūhāni [byūhāni (sī.)], punadeva tuvaṭṭakaṃ;

Attadaṇḍavaraṃ suttaṃ, therapuṭṭhena [therapañhena (sī.), sāriputtena (syā.)] soḷasa;

Iti etāni suttāni, sabbānaṭṭhakavaggikāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app