5. Pārāyanavaggo

Vatthugāthā

982.

Kosalānaṃ purā rammā, agamā dakkhiṇāpathaṃ;

Ākiñcaññaṃ patthayāno, brāhmaṇo mantapāragū.

983.

So assakassa visaye, aḷakassa [muḷakassa (syā.), mūḷhakassa (ka.), maḷakassa (niddesa)] samāsane;

Vasi godhāvarīkūle, uñchena ca phalena ca.

984.

Tasseva upanissāya, gāmo ca vipulo ahu;

Tato jātena āyena, mahāyaññamakappayi.

985.

Mahāyaññaṃ yajitvāna, puna pāvisi assamaṃ;

Tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo.

986.

Ugghaṭṭapādo tasito [tassito (ka.)], paṅkadanto rajassiro;

So ca naṃ upasaṅkamma, satāni pañca yācati.

987.

Tamenaṃ bāvarī disvā, āsanena nimantayi;

Sukhañca kusalaṃ pucchi, idaṃ vacanamabravi.

988.

‘‘Yaṃ kho mama deyyadhammaṃ, sabbaṃ visajjitaṃ mayā;

Anujānāhi me brahme, natthi pañcasatāni me’’.

989.

‘‘Sace me yācamānassa, bhavaṃ nānupadassati;

Sattame divase tuyhaṃ, muddhā phalatu sattadhā’’.

990.

Abhisaṅkharitvā kuhako, bheravaṃ so akittayi;

Tassa taṃ vacanaṃ sutvā, bāvarī dukkhito ahu.

991.

Ussussati anāhāro, sokasallasamappito;

Athopi evaṃ cittassa, jhāne na ramatī mano.

992.

Utrastaṃ dukkhitaṃ disvā, devatā atthakāminī;

Bāvariṃ upasaṅkamma, idaṃ vacanamabravi.

993.

‘‘Na so muddhaṃ pajānāti, kuhako so dhanatthiko;

Muddhani muddhapāte vā, ñāṇaṃ tassa na vijjati’’.

994.

‘‘Bhotī carahi jānāsi, taṃ me akkhāhi pucchitā;

Muddhaṃ muddhādhipātañca, taṃ suṇoma vaco tava’’.

995.

‘‘Ahampetaṃ na jānāmi, ñāṇamettha na vijjati;

Muddhani muddhādhipāte ca, jinānaṃ hettha [muddhaṃ muddhādhipāto ca, jinānaṃ heta (sī. syā. pī.)] dassanaṃ’’.

996.

‘‘Atha ko carahi jānāti, asmiṃ pathavimaṇḍale [puthavimaṇḍale (sī. pī.)];

Muddhaṃ muddhādhipātañca, taṃ me akkhāhi devate’’.

997.

‘‘Purā kapilavatthumhā, nikkhanto lokanāyako;

Apacco okkākarājassa, sakyaputto pabhaṅkaro.

998.

‘‘So hi brāhmaṇa sambuddho, sabbadhammāna pāragū;

Sabbābhiññābalappatto, sabbadhammesu cakkhumā;

Sabbakammakkhayaṃ patto, vimutto upadhikkhaye.

999.

‘‘Buddho so bhagavā loke, dhammaṃ deseti cakkhumā;

Taṃ tvaṃ gantvāna pucchassu, so te taṃ byākarissati’’.

1000.

Sambuddhoti vaco sutvā, udaggo bāvarī ahu;

Sokassa tanuko āsi, pītiñca vipulaṃ labhi.

1001.

So bāvarī attamano udaggo, taṃ devataṃ pucchati vedajāto;

‘‘Katamamhi gāme nigamamhi vā pana, katamamhi vā janapade lokanātho;

Yattha gantvāna passemu [gantvā namassemu (sī. syā. pī.)], sambuddhaṃ dvipaduttamaṃ’’ [dvipaduttamaṃ (sī. syā. pī.)],.

1002.

‘‘Sāvatthiyaṃ kosalamandire jino, pahūtapañño varabhūrimedhaso;

So sakyaputto vidhuro anāsavo, muddhādhipātassa vidū narāsabho’’.

1003.

Tato āmantayī sisse, brāhmaṇe mantapārage;

‘‘Etha māṇavā akkhissaṃ, suṇātha vacanaṃ mama.

1004.

‘‘Yasseso dullabho loke, pātubhāvo abhiṇhaso;

Svājja lokamhi uppanno, sambuddho iti vissuto;

Khippaṃ gantvāna sāvatthiṃ, passavho dvipaduttamaṃ’’.

1005.

‘‘Kathaṃ carahi jānemu, disvā buddhoti brāhmaṇa;

Ajānataṃ no pabrūhi, yathā jānemu taṃ mayaṃ’’.

1006.

‘‘Āgatāni hi mantesu, mahāpurisalakkhaṇā;

Dvattiṃsāni ca [dvittiṃsā ca (sī. syā. pī.), dvittiṃsa tāni (?)] byākkhātā, samattā anupubbaso.

1007.

‘‘Yassete honti gattesu, mahāpurisalakkhaṇā;

Dveyeva tassa gatiyo, tatiyā hi na vijjati.

1008.

‘‘Sace agāraṃ āvasati [ajjhāvasati (ka.)], vijeyya pathaviṃ imaṃ;

Adaṇḍena asatthena, dhammenamanusāsati.

1009.

‘‘Sace ca so pabbajati, agārā anagāriyaṃ;

Vivaṭṭacchado [vivattachaddo (sī.)] sambuddho, arahā bhavati anuttaro.

1010.

‘‘Jātiṃ gottañca lakkhaṇaṃ, mante sisse punāpare;

Muddhaṃ muddhādhipātañca, manasāyeva pucchatha.

1011.

‘‘Anāvaraṇadassāvī, yadi buddho bhavissati;

Manasā pucchite pañhe, vācāya vissajessati’’.

1012.

Bāvarissa vaco sutvā, sissā soḷasa brāhmaṇā;

Ajito tissametteyyo, puṇṇako atha mettagū.

1013.

Dhotako upasīvo ca, nando ca atha hemako;

Todeyyakappā dubhayo, jatukaṇṇī ca paṇḍito.

1014.

Bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;

Mogharājā ca medhāvī, piṅgiyo ca mahāisi.

1015.

Paccekagaṇino sabbe, sabbalokassa vissutā;

Jhāyī jhānaratā dhīrā, pubbavāsanavāsitā.

1016.

Bāvariṃ abhivādetvā, katvā ca naṃ padakkhiṇaṃ;

Jaṭājinadharā sabbe, pakkāmuṃ uttarāmukhā.

1017.

Aḷakassa patiṭṭhānaṃ, purimāhissatiṃ [purimaṃ māhissatiṃ (sī. pī.), puraṃ māhissatiṃ (syā.)] tadā;

Ujjeniñcāpi gonaddhaṃ, vedisaṃ vanasavhayaṃ.

1018.

Kosambiñcāpi sāketaṃ, sāvatthiñca puruttamaṃ;

Setabyaṃ kapilavatthuṃ, kusinārañca mandiraṃ.

1019.

Pāvañca bhoganagaraṃ, vesāliṃ māgadhaṃ puraṃ;

Pāsāṇakaṃ cetiyañca, ramaṇīyaṃ manoramaṃ.

1020.

Tasitovudakaṃ sītaṃ, mahālābhaṃva vāṇijo;

Chāyaṃ ghammābhitattova, turitā pabbatamāruhuṃ.

1021.

Bhagavā tamhi samaye, bhikkhusaṅghapurakkhato;

Bhikkhūnaṃ dhammaṃ deseti, sīhova nadatī vane.

1022.

Ajito addasa buddhaṃ, sataraṃsiṃ [vītaraṃsiṃva (syā.), sataraṃsīva (ka.), pītaraṃsīva (niddesa)] va bhāṇumaṃ;

Candaṃ yathā pannarase, pāripūriṃ upāgataṃ.

1023.

Athassa gatte disvāna, paripūrañca byañjanaṃ;

Ekamantaṃ ṭhito haṭṭho, manopañhe apucchatha.

1024.

‘‘Ādissa jammanaṃ [jappanaṃ (ka.)] brūhi, gottaṃ brūhi salakkhaṇaṃ [brūhissa lakkhaṇaṃ (niddesa)];

Mantesu pāramiṃ brūhi, kati vāceti brāhmaṇo’’.

1025.

‘‘Vīsaṃ vassasataṃ āyu, so ca gottena bāvarī;

Tīṇissa lakkhaṇā gatte, tiṇṇaṃ vedāna pāragū.

1026.

‘‘Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe;

Pañcasatāni vāceti, sadhamme pāramiṃ gato’’.

1027.

‘‘Lakkhaṇānaṃ pavicayaṃ, bāvarissa naruttama;

Kaṅkhacchida [taṇhacchida (bahūsu)] pakāsehi, mā no kaṅkhāyitaṃ ahu’’.

1028.

‘‘Mukhaṃ jivhāya chādeti, uṇṇassa bhamukantare;

Kosohitaṃ vatthaguyhaṃ, evaṃ jānāhi māṇava’’.

1029.

Pucchañhi kiñci asuṇanto, sutvā pañhe viyākate;

Vicinteti jano sabbo, vedajāto katañjalī.

1030.

‘‘Ko nu devo vā brahmā vā, indo vāpi sujampati;

Manasā pucchite pañhe, kametaṃ paṭibhāsati.

1031.

‘‘Muddhaṃ muddhādhipātañca, bāvarī paripucchati;

Taṃ byākarohi bhagavā, kaṅkhaṃ vinaya no ise’’.

1032.

‘‘Avijjā muddhāti jānāhi, vijjā muddhādhipātinī;

Saddhāsatisamādhīhi, chandavīriyena saṃyutā’’.

1033.

Tato vedena mahatā, santhambhitvāna māṇavo;

Ekaṃsaṃ ajinaṃ katvā, pādesu sirasā pati.

1034.

‘‘Bāvarī brāhmaṇo bhoto, saha sissehi mārisa;

Udaggacitto sumano, pāde vandati cakkhuma’’.

1035.

‘‘Sukhito bāvarī hotu, saha sissehi brāhmaṇo;

Tvañcāpi sukhito hohi, ciraṃ jīvāhi māṇava.

1036.

‘‘Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;

Katāvakāsā pucchavho, yaṃ kiñci manasicchatha’’.

1037.

Sambuddhena katokāso, nisīditvāna pañjalī;

Ajito paṭhamaṃ pañhaṃ, tattha pucchi tathāgataṃ.

Vatthugāthā niṭṭhitā.

1. Ajitamāṇavapucchā

1038.

‘‘Kenassu nivuto loko, (iccāyasmā ajito)

Kenassu nappakāsati;

Kissābhilepanaṃ brūsi, kiṃsu tassa mahabbhayaṃ’’.

1039.

‘‘Avijjāya nivuto loko, (ajitāti bhagavā)

Vevicchā pamādā nappakāsati;

Jappābhilepanaṃ brūmi, dukkhamassa mahabbhayaṃ’’.

1040.

‘‘Savanti sabbadhi sotā, (iccāyasmā ajito)

Sotānaṃ kiṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūhi, kena sotā pidhiyyare’’ [pithiyyare (sī. syā. pī.), pithīyare (sī. aṭṭha.), pidhīyare (?)].

1041.

‘‘Yāni sotāni lokasmiṃ, (ajitāti bhagavā)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhiyyare’’.

1042.

‘‘Paññā ceva sati yañca [satī ceva (sī.), satī ca (syā.), satī cāpi (pī. niddesa), sati cāpi (niddesa)], (iccāyasmā ajito)

Nāmarūpañca mārisa;

Etaṃ me puṭṭho pabrūhi, katthetaṃ uparujjhati’’.

1043.

‘‘Yametaṃ pañhaṃ apucchi, ajita taṃ vadāmi te;

Yattha nāmañca rūpañca, asesaṃ uparujjhati;

Viññāṇassa nirodhena, etthetaṃ uparujjhati’’.

1044.

‘‘Ye ca saṅkhātadhammāse, ye ca sekhā puthū idha;

Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisa’’.

1045.

‘‘Kāmesu nābhigijjheyya, manasānāvilo siyā;

Kusalo sabbadhammānaṃ, sato bhikkhu paribbaje’’ti.

Ajitamāṇavapucchā paṭhamā niṭṭhitā.

2. Tissametteyyamāṇavapucchā

1046.

‘‘Kodha santusito loke, (iccāyasmā tissametteyyo)

Kassa no santi iñjitā;

Ko ubhantamabhiññāya, majjhe mantā na lippati [limpati (ka.)];

Kaṃ brūsi mahāpurisoti, ko idha sibbinimaccagā’’.

1047.

‘‘Kāmesu brahmacariyavā, (metteyyāti bhagavā)

Vītataṇho sadā sato;

Saṅkhāya nibbuto bhikkhu, tassa no santi iñjitā.

1048.

‘‘So ubhantamabhiññāya, majjhe mantā na lippati;

Taṃ brūmi mahāpurisoti, so idha sibbinimaccagā’’ti.

Tissametteyyamāṇavapucchā dutiyā niṭṭhitā.

3. Puṇṇakamāṇavapucchā

1049.

‘‘Anejaṃ mūladassāviṃ, (iccāyasmā puṇṇako)

Atthi [atthī (syā.)] pañhena āgamaṃ;

Kiṃ nissitā isayo manujā, khattiyā brāhmaṇā devatānaṃ;

Yaññamakappayiṃsu puthūdha loke, pucchāmi taṃ bhagavā brūhi me taṃ’’.

1050.

‘‘Ye kecime isayo manujā, (puṇṇakāti bhagavā)

Khattiyā brāhmaṇā devatānaṃ;

Yaññamakappayiṃsu puthūdha loke, āsīsamānā puṇṇaka itthattaṃ [itthabhāvaṃ (sī. syā.)];

Jaraṃ sitā yaññamakappayiṃsu’’.

1051.

‘‘Ye kecime isayo manujā, (iccāyasmā puṇṇako)

Khattiyā brāhmaṇā devatānaṃ;

Yaññamakappayiṃsu puthūdha loke, kaccissu te bhagavā yaññapathe appamattā;

Atāruṃ jātiñca jarañca mārisa, pucchāmi taṃ bhagavā brūhi me taṃ’’.

1052.

‘‘Āsīsanti thomayanti, abhijappanti juhanti; (Puṇṇakāti bhagavā)

Kāmābhijappanti paṭicca lābhaṃ, te yājayogā bhavarāgarattā;

Nātariṃsu jātijaranti brūmi’’.

1053.

‘‘Te ce nātariṃsu yājayogā, (iccāyasmā puṇṇako)

Yaññehi jātiñca jarañca mārisa;

Atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisa;

Pucchāmi taṃ bhagavā brūhi me taṃ’’.

1054.

‘‘Saṅkhāya lokasmi paroparāni [parovarāni (sī. syā.)], (puṇṇakāti bhagavā)

Yassiñjitaṃ natthi kuhiñci loke;

Santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmī’’ti.

Puṇṇakamāṇavapucchā tatiyā niṭṭhitā.

4. Mettagūmāṇavapucchā

1055.

‘‘Pucchāmi taṃ bhagavā brūhi me taṃ, (iccāyasmā mettagū)

Maññāmi taṃ vedaguṃ bhāvitattaṃ;

Kuto nu dukkhā samudāgatā ime, ye keci lokasmimanekarūpā’’.

1056.

‘‘Dukkhassa ve maṃ pabhavaṃ apucchasi, (mettagūti bhagavā)

Taṃ te pavakkhāmi yathā pajānaṃ;

Upadhinidānā pabhavanti dukkhā, ye keci lokasmimanekarūpā.

1057.

‘‘Yo ve avidvā upadhiṃ karoti, punappunaṃ dukkhamupeti mando;

Tasmā pajānaṃ upadhiṃ na kayirā, dukkhassa jātippabhavānupassī’’.

1058.

‘‘Yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma [pucchāmi (sī. pī.)] tadiṅgha brūhi;

Kathaṃ nu dhīrā vitaranti oghaṃ, jātiṃ jaraṃ sokapariddavañca;

Taṃ me muni sādhu viyākarohi, tathā hi te vidito esa dhammo’’.

1059.

‘‘Kittayissāmi te dhammaṃ, (mettagūti bhagavā)

Diṭṭhe dhamme anītihaṃ;

Yaṃ viditvā sato caraṃ, tare loke visattikaṃ’’.

1060.

‘‘Tañcāhaṃ abhinandāmi, mahesi dhammamuttamaṃ;

Yaṃ viditvā sato caraṃ, tare loke visattikaṃ’’.

1061.

‘‘Yaṃ kiñci sampajānāsi, (mettagūti bhagavā)

Uddhaṃ adho tiriyañcāpi majjhe;

Etesu nandiñca nivesanañca, panujja viññāṇaṃ bhave na tiṭṭhe.

1062.

‘‘Evaṃvihārī sato appamatto, bhikkhu caraṃ hitvā mamāyitāni;

Jātiṃ jaraṃ sokapariddavañca, idheva vidvā pajaheyya dukkhaṃ’’.

1063.

‘‘Etābhinandāmi vaco mahesino, sukittitaṃ gotamanūpadhīkaṃ;

Addhā hi bhagavā pahāsi dukkhaṃ, tathā hi te vidito esa dhammo.

1064.

‘‘Te cāpi nūnappajaheyyu dukkhaṃ, ye tvaṃ muni aṭṭhitaṃ ovadeyya;

Taṃ taṃ namassāmi samecca nāga, appeva maṃ bhagavā aṭṭhitaṃ ovadeyya’’.

1065.

‘‘Yaṃ brāhmaṇaṃ vedagumābhijaññā, akiñcanaṃ kāmabhave asattaṃ;

Addhā hi so oghamimaṃ atāri, tiṇṇo ca pāraṃ akhilo akaṅkho.

1066.

‘‘Vidvā ca yo [so (sī. syā. pī.)] vedagū naro idha, bhavābhave saṅgamimaṃ visajja;

So vītataṇho anīgho nirāso, atāri so jātijaranti brūmī’’ti.

Mettagūmāṇavapucchā catutthī niṭṭhitā.

5. Dhotakamāṇavapucchā

1067.

‘‘Pucchāmi taṃ bhagavā brūhi me taṃ, (iccāyasmā dhotako)

Vācābhikaṅkhāmi mahesi tuyhaṃ;

Tava sutvāna nigghosaṃ, sikkhe nibbānamattano’’.

1068.

‘‘Tenahātappaṃ karohi, (dhotakāti bhagavā) idheva nipako sato;

Ito sutvāna nigghosaṃ, sikkhe nibbānamattano’’.

1069.

‘‘Passāmahaṃ devamanussaloke, akiñcanaṃ brāhmaṇamiriyamānaṃ;

Taṃ taṃ namassāmi samantacakkhu, pamuñca maṃ sakka kathaṃkathāhi’’.

1070.

‘‘Nāhaṃ sahissāmi [samissāmi (syā.), gamissāmi (sī.), samīhāmi (pī.)] pamocanāya, kathaṃkathiṃ dhotaka kañci loke;

Dhammañca seṭṭhaṃ abhijānamāno [ājānamāno (sī. syā. pī.)], evaṃ tuvaṃ oghamimaṃ taresi’’.

1071.

‘‘Anusāsa brahme karuṇāyamāno, vivekadhammaṃ yamahaṃ vijaññaṃ;

Yathāhaṃ ākāsova abyāpajjamāno, idheva santo asito careyyaṃ’’.

1072.

‘‘Kittayissāmi te santiṃ, (dhotakāti bhagavā) diṭṭhe dhamme anītihaṃ;

Yaṃ viditvā sato caraṃ, tare loke visattikaṃ’’.

1073.

‘‘Tañcāhaṃ abhinandāmi, mahesi santimuttamaṃ;

Yaṃ viditvā sato caraṃ, tare loke visattikaṃ’’.

1074.

‘‘Yaṃ kiñci sampajānāsi, (dhotakāti bhagavā)

Uddhaṃ adho tiriyañcāpi majjhe;

Etaṃ viditvā saṅgoti loke, bhavābhavāya mākāsi taṇha’’nti.

Dhotakamāṇavapucchā pañcamī niṭṭhitā.

6. Upasīvamāṇavapucchā

1075.

‘‘Eko ahaṃ sakka mahantamoghaṃ, (iccāyasmā upasīvo)

Anissito no visahāmi tārituṃ;

Ārammaṇaṃ brūhi samantacakkhu, yaṃ nissito oghamimaṃ tareyyaṃ’’.

1076.

‘‘Ākiñcaññaṃ pekkhamāno satimā, (upasīvāti bhagavā)

Natthīti nissāya tarassu oghaṃ;

Kāme pahāya virato kathāhi, taṇhakkhayaṃ nattamahābhipassa’’ [rattamahābhipassa (syā.), rattamahaṃ vipassa (ka.)].

1077.

‘‘Sabbesu kāmesu yo vītarāgo, (iccāyasmā upasīvo)

Ākiñcaññaṃ nissito hitvā maññaṃ;

Saññāvimokkhe parame vimutto [dhimutto (ka.)], tiṭṭhe nu so tattha anānuyāyī’’ [anānuvāyī (syā. ka.)].

1078.

‘‘Sabbesu kāmesu yo vītarāgo, (upasīvāti bhagavā)

Ākiñcaññaṃ nissito hitvā maññaṃ;

Saññāvimokkhe parame vimutto, tiṭṭheyya so tattha anānuyāyī’’.

1079.

‘‘Tiṭṭhe ce so tattha anānuyāyī, pūgampi vassānaṃ samantacakkhu;

Tattheva so sītisiyā vimutto, cavetha viññāṇaṃ tathāvidhassa’’.

1080.

‘‘Accī yathā vātavegena khittā [khittaṃ (syā.), khitto (pī.)], (upasīvāti bhagavā)

Atthaṃ paleti na upeti saṅkhaṃ;

Evaṃ munī nāmakāyā vimutto, atthaṃ paleti na upeti saṅkhaṃ’’.

1081.

‘‘Atthaṅgato so uda vā so natthi, udāhu ve sassatiyā arogo;

Taṃ me munī sādhu viyākarohi, tathā hi te vidito esa dhammo’’.

1082.

‘‘Atthaṅgatassa na pamāṇamatthi, (upasīvāti bhagavā)

Yena naṃ vajjuṃ taṃ tassa natthi;

Sabbesu dhammesu samūhatesu, samūhatā vādapathāpi sabbe’’ti.

Upasīvamāṇavapucchā chaṭṭhī niṭṭhitā.

7. Nandamāṇavapucchā

1083.

‘‘Santi loke munayo, (iccāyasmā nando)

Janā vadanti tayidaṃ kathaṃsu;

Ñāṇūpapannaṃ no muniṃ [muni no (syā. ka.)] vadanti, udāhu ve jīvitenūpapannaṃ’’.

1084.

‘‘Na diṭṭhiyā na sutiyā na ñāṇena, (na sīlabbatena) [( ) natthi sī.-pī potthakesu]

Munīdha nanda kusalā vadanti;

Visenikatvā anīghā nirāsā, caranti ye te munayoti brūmi’’.

1085.

‘‘Ye kecime samaṇabrāhmaṇāse, (iccāyasmā nando)

Diṭṭhassutenāpi [diṭṭhena sutenāpi (sī.), diṭṭhe sutenāpi (syā. pī. ka.)] vadanti suddhiṃ;

Sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ;

Kaccissu te bhagavā tattha yatā carantā, atāru jātiñca jarañca mārisa;

Pucchāmi taṃ bhagavā brūhi me taṃ’’.

1086.

‘‘Ye kecime samaṇabrāhmaṇāse, (nandāti bhagavā)

Diṭṭhassutenāpi vadanti suddhiṃ;

Sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ;

Kiñcāpi te tattha yatā caranti, nāriṃsu jātijaranti brūmi’’.

1087.

‘‘Ye kecime samaṇabrāhmaṇāse, (iccāyasmā nando)

Diṭṭhassutenāpi vadanti suddhiṃ;

Sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ;

Te ce muni [sace muni (sī.)] brūsi anoghatiṇṇe, atha ko carahi devamanussaloke;

Atāri jātiñca jarañca mārisa, pucchāmi taṃ bhagavā brūhi me taṃ’’.

1088.

‘‘Nāhaṃ sabbe samaṇabrāhmaṇāse, (nandāti bhagavā)

Jātijarāya nivutāti brūmi;

Ye sīdha diṭṭhaṃva sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ;

Anekarūpampi pahāya sabbaṃ, taṇhaṃ pariññāya anāsavāse;

Te ve narā oghatiṇṇāti brūmi’’.

1089.

‘‘Etābhinandāmi vaco mahesino, sukittitaṃ gotamanūpadhīkaṃ;

Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ;

Anekarūpampi pahāya sabbaṃ, taṇhaṃ pariññāya anāsavāse;

Ahampi te oghatiṇṇāti brūmī’’ti.

Nandamāṇavapucchā sattamā niṭṭhitā.

8. Hemakamāṇavapucchā

1090.

‘‘Ye me pubbe viyākaṃsu, (iccāyasmā hemako)

Huraṃ gotamasāsanā;

Iccāsi iti bhavissati, sabbaṃ taṃ itihītihaṃ;

Sabbaṃ taṃ takkavaḍḍhanaṃ, nāhaṃ tattha abhiramiṃ.

1091.

‘‘Tvañca me dhammamakkhāhi, taṇhānigghātanaṃ muni;

Yaṃ viditvā sato caraṃ, tare loke visattikaṃ’’.

1092.

‘‘Idha diṭṭhasutamutaviññātesu, piyarūpesu hemaka;

Chandarāgavinodanaṃ, nibbānapadamaccutaṃ.

1093.

‘‘Etadaññāya ye satā, diṭṭhadhammābhinibbutā;

Upasantā ca te sadā, tiṇṇā loke visattika’’nti.

Hemakamāṇavapucchā aṭṭhamā niṭṭhitā.

9. Todeyyamāṇavapucchā

1094.

‘‘Yasmiṃ kāmā na vasanti, (iccāyasmā todeyyo)

Taṇhā yassa na vijjati;

Kathaṃkathā ca yo tiṇṇo, vimokkho tassa kīdiso’’.

1095.

‘‘Yasmiṃ kāmā na vasanti, (todeyyāti bhagavā)

Taṇhā yassa na vijjati;

Kathaṃkathā ca yo tiṇṇo, vimokkho tassa nāparo’’.

1096.

‘‘Nirāsaso so uda āsasāno, paññāṇavā so uda paññakappī;

Muniṃ ahaṃ sakka yathā vijaññaṃ, taṃ me viyācikkha samantacakkhu’’.

1097.

‘‘Nirāsaso so na ca āsasāno, paññāṇavā so na ca paññakappī;

Evampi todeyya muniṃ vijāna, akiñcanaṃ kāmabhave asatta’’nti.

Todeyyamāṇavapucchā navamā niṭṭhitā.

10. Kappamāṇavapucchā

1098.

‘‘Majjhe sarasmiṃ tiṭṭhataṃ, (iccāyasmā kappo)

Oghe jāte mahabbhaye;

Jarāmaccuparetānaṃ, dīpaṃ pabrūhi mārisa;

Tvañca me dīpamakkhāhi, yathāyidaṃ nāparaṃ siyā’’.

1099.

‘‘Majjhe sarasmiṃ tiṭṭhataṃ, (kappāti bhagavā)

Oghe jāte mahabbhaye;

Jarāmaccuparetānaṃ, dīpaṃ pabrūmi kappa te.

1100.

‘‘Akiñcanaṃ anādānaṃ, etaṃ dīpaṃ anāparaṃ;

Nibbānaṃ iti [nibbānamīti (sī.)] naṃ brūmi, jarāmaccuparikkhayaṃ.

1101.

‘‘Etadaññāya ye satā, diṭṭhadhammābhinibbutā;

Na te māravasānugā, na te mārassa paddhagū’’ti [paṭṭhagūti (syā. ka.)].

Kappamāṇavapucchā dasamā niṭṭhitā.

11. Jatukaṇṇimāṇavapucchā

1102.

‘‘Sutvānahaṃ vīramakāmakāmiṃ, (iccāyasmā jatukaṇṇi)

Oghātigaṃ puṭṭhumakāmamāgamaṃ;

Santipadaṃ brūhi sahajanetta, yathātacchaṃ bhagavā brūhi me taṃ.

1103.

‘‘Bhagavā hi kāme abhibhuyya iriyati, ādiccova pathaviṃ tejī tejasā;

Parittapaññassa me bhūripañña, ācikkha dhammaṃ yamahaṃ vijaññaṃ;

Jātijarāya idha vippahānaṃ’’.

1104.

‘‘Kāmesu vinaya gedhaṃ, (jatukaṇṇīti bhagavā) nekkhammaṃ daṭṭhu khemato;

Uggahītaṃ nirattaṃ vā, mā te vijjittha kiñcanaṃ.

1105.

‘‘Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasi.

1106.

‘‘Sabbaso nāmarūpasmiṃ, vītagedhassa brāhmaṇa;

Āsavāssa na vijjanti, yehi maccuvasaṃ vaje’’ti.

Jatukaṇṇimāṇavapucchā ekādasamā niṭṭhitā.

12. Bhadrāvudhamāṇavapucchā

1107.

‘‘Okañjahaṃ taṇhacchidaṃ anejaṃ, (iccāyasmā bhadrāvudho)

Nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ;

Kappañjahaṃ abhiyāce sumedhaṃ, sutvāna nāgassa apanamissanti ito.

1108.

‘‘Nānājanā janapadehi saṅgatā, tava vīra vākyaṃ abhikaṅkhamānā;

Tesaṃ tuvaṃ sādhu viyākarohi, tathā hi te vidito esa dhammo’’.

1109.

‘‘Ādānataṇhaṃ vinayetha sabbaṃ, (bhadrāvudhāti bhagavā)

Uddhaṃ adho tiriyañcāpi majjhe;

Yaṃ yañhi lokasmimupādiyanti, teneva māro anveti jantuṃ.

1110.

‘‘Tasmā pajānaṃ na upādiyetha, bhikkhu sato kiñcanaṃ sabbaloke;

Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visatta’’nti.

Bhadrāvudhamāṇavapucchā dvādasamā niṭṭhitā.

13. Udayamāṇavapucchā

1111.

‘‘Jhāyiṃ virajamāsīnaṃ, (iccāyasmā udayo) katakiccaṃ anāsavaṃ;

Pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ;

Aññāvimokkhaṃ pabrūhi, avijjāya pabhedanaṃ’’.

1112.

‘‘Pahānaṃ kāmacchandānaṃ, (udayāti bhagavā) domanassāna cūbhayaṃ;

Thinassa ca panūdanaṃ, kukkuccānaṃ nivāraṇaṃ.

1113.

‘‘Upekkhāsatisaṃsuddhaṃ, dhammatakkapurejavaṃ;

Aññāvimokkhaṃ pabrūmi, avijjāya pabhedanaṃ’’.

1114.

‘‘Kiṃsu saṃyojano loko, kiṃsu tassa vicāraṇaṃ;

Kissassa vippahānena, nibbānaṃ iti vuccati’’.

1115.

‘‘Nandisaṃyojano loko, vitakkassa vicāraṇaṃ;

Taṇhāya vippahānena, nibbānaṃ iti vuccati’’.

1116.

‘‘Kathaṃ satassa carato, viññāṇaṃ uparujjhati;

Bhagavantaṃ puṭṭhumāgamma, taṃ suṇoma vaco tava’’.

1117.

‘‘Ajjhattañca bahiddhā ca, vedanaṃ nābhinandato;

Evaṃ satassa carato, viññāṇaṃ uparujjhatī’’ti.

Udayamāṇavapucchā terasamā niṭṭhitā.

14. Posālamāṇavapucchā

1118.

‘‘Yo atītaṃ ādisati, (iccāyasmā posālo) anejo chinnasaṃsayo;

Pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ.

1119.

‘‘Vibhūtarūpasaññissa , sabbakāyappahāyino;

Ajjhattañca bahiddhā ca, natthi kiñcīti passato;

Ñāṇaṃ sakkānupucchāmi, kathaṃ neyyo tathāvidho’’.

1120.

‘‘Viññāṇaṭṭhitiyo sabbā, (posālāti bhagavā) abhijānaṃ tathāgato;

Tiṭṭhantamenaṃ jānāti, vimuttaṃ tapparāyaṇaṃ.

1121.

‘‘Ākiñcaññasambhavaṃ ñatvā, nandī saṃyojanaṃ iti;

Evametaṃ abhiññāya, tato tattha vipassati;

Etaṃ [evaṃ (syā. ka.)] ñāṇaṃ tathaṃ tassa, brāhmaṇassa vusīmato’’ti.

Posālamāṇavapucchā cuddasamā niṭṭhitā.

15. Mogharājamāṇavapucchā

1122.

‘‘Dvāhaṃ sakkaṃ apucchissaṃ, (iccāyasmā mogharājā)

Na me byākāsi cakkhumā;

Yāvatatiyañca devīsi, byākarotīti me sutaṃ.

1123.

‘‘Ayaṃ loko paro loko, brahmaloko sadevako;

Diṭṭhiṃ te nābhijānāti, gotamassa yasassino.

1124.

‘‘Evaṃ abhikkantadassāviṃ, atthi pañhena āgamaṃ;

Kathaṃ lokaṃ avekkhantaṃ, maccurājā na passati’’.

1125.

‘‘Suññato lokaṃ avekkhassu, mogharāja sadā sato;

Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā;

Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti.

Mogharājamāṇavapucchā pannarasamā niṭṭhitā.

16. Piṅgiyamāṇavapucchā

1126.

‘‘Jiṇṇohamasmi abalo vītavaṇṇo, (iccāyasmā piṅgiyo)

Nettā na suddhā savanaṃ na phāsu;

Māhaṃ nassaṃ momuho antarāva

Ācikkha dhammaṃ yamahaṃ vijaññaṃ;

Jātijarāya idha vippahānaṃ’’.

1127.

‘‘Disvāna rūpesu vihaññamāne, (piṅgiyāti bhagavā)

Ruppanti rūpesu janā pamattā;

Tasmā tuvaṃ piṅgiya appamatto,

Jahassu rūpaṃ apunabbhavāya’’.

1128.

‘‘Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;

Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ [asutaṃ amutaṃ vā (sī.), asutāmutaṃ vā (syā.), asutaṃ’mutaṃ vā (pī.)], atho aviññātaṃ kiñcanamatthi [kiñci matthi (syā.), kiñci natthi (pī.), kiñcinamatthi (ka.)] loke;

Ācikkha dhammaṃ yamahaṃ vijaññaṃ, jātijarāya idha vippahānaṃ’’.

1129.

‘‘Taṇhādhipanne manuje pekkhamāno, (piṅgiyāti bhagavā)

Santāpajāte jarasā parete;

Tasmā tuvaṃ piṅgiya appamatto, jahassu taṇhaṃ apunabbhavāyā’’ti.

Piṅgiyamāṇavapucchā soḷasamā niṭṭhitā.

Pārāyanatthutigāthā

Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye, paricārakasoḷasānaṃ [paricārakasoḷasannaṃ (syā. ka.)] brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhaṃ [pañhe (sī. pī.)] byākāsi. Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya, gaccheyyeva jarāmaraṇassa pāraṃ. Pāraṅgamanīyā ime dhammāti, tasmā imassa dhammapariyāyassa pārāyananteva [pārāyaṇaṃtveva (sī. aṭṭha.)] adhivacanaṃ.

1130.

Ajito tissametteyyo, puṇṇako atha mettagū;

Dhotako upasīvo ca, nando ca atha hemako.

1131.

Todeyya-kappā dubhayo, jatukaṇṇī ca paṇḍito;

Bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;

Mogharājā ca medhāvī, piṅgiyo ca mahāisi.

1132.

Ete buddhaṃ upāgacchuṃ, sampannacaraṇaṃ isiṃ;

Pucchantā nipuṇe pañhe, buddhaseṭṭhaṃ upāgamuṃ.

1133.

Tesaṃ buddho pabyākāsi, pañhe puṭṭho yathātathaṃ;

Pañhānaṃ veyyākaraṇena, tosesi brāhmaṇe muni.

1134.

Te tositā cakkhumatā, buddhenādiccabandhunā;

Brahmacariyamacariṃsu, varapaññassa santike.

1135.

Ekamekassa pañhassa, yathā buddhena desitaṃ;

Tathā yo paṭipajjeyya, gacche pāraṃ apārato.

1136.

Apārā pāraṃ gaccheyya, bhāvento maggamuttamaṃ;

Maggo so pāraṃ gamanāya, tasmā pārāyanaṃ iti.

Pārāyanānugītigāthā

1137.

‘‘Pārāyanamanugāyissaṃ, (iccāyasmā piṅgiyo)

Yathāddakkhi tathākkhāsi, vimalo bhūrimedhaso;

Nikkāmo nibbano [nibbuto (syā.)] nāgo, kissa hetu musā bhaṇe.

1138.

‘‘Pahīnamalamohassa , mānamakkhappahāyino;

Handāhaṃ kittayissāmi, giraṃ vaṇṇūpasañhitaṃ.

1139.

‘‘Tamonudo buddho samantacakkhu, lokantagū sabbabhavātivatto;

Anāsavo sabbadukkhapahīno, saccavhayo brahme upāsito me.

1140.

‘‘Dijo yathā kubbanakaṃ pahāya, bahupphalaṃ kānanamāvaseyya;

Evaṃ pahaṃ appadasse pahāya, mahodadhiṃ haṃsoriva ajjhapatto.

1141.

‘‘Yeme pubbe viyākaṃsu, huraṃ gotamasāsanā;

Iccāsi iti bhavissati;

Sabbaṃ taṃ itihitihaṃ, sabbaṃ taṃ takkavaḍḍhanaṃ.

1142.

‘‘Eko tamanudāsino, jutimā so pabhaṅkaro;

Gotamo bhūripaññāṇo, gotamo bhūrimedhaso.

1143.

‘‘Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;

Taṇhakkhayamanītikaṃ , yassa natthi upamā kvaci’’.

1144.

‘‘Kiṃnu tamhā vippavasasi, muhuttamapi piṅgiya;

Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.

1145.

‘‘Yo te dhammamadesesi, sandiṭṭhikamakālikaṃ;

Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci’’.

1146.

‘‘Nāhaṃ tamhā vippavasāmi, muhuttamapi brāhmaṇa;

Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.

1147.

‘‘Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;

Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci.

1148.

‘‘Passāmi naṃ manasā cakkhunāva, rattindivaṃ brāhmaṇa appamatto;

Namassamāno vivasemi rattiṃ, teneva maññāmi avippavāsaṃ.

1149.

‘‘Saddhā ca pīti ca mano sati ca, nāpenti me gotamasāsanamhā;

Yaṃ yaṃ disaṃ vajati bhūripañño, sa tena teneva natohamasmi.

1150.

‘‘Jiṇṇassa me dubbalathāmakassa, teneva kāyo na paleti tattha;

Saṃkappayantāya [saṃkappayattāya (sī.)] vajāmi niccaṃ, mano hi me brāhmaṇa tena yutto.

1151.

‘‘Paṅke sayāno pariphandamāno, dīpā dīpaṃ upaplaviṃ [upallaviṃ (syā. niddesa)];

Athaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ’’.

1152.

‘‘Yathā ahū vakkali muttasaddho, bhadrāvudho āḷavi gotamo ca;

Evameva tvampi pamuñcassu saddhaṃ,

Gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ’’ [maccudheyyapāraṃ (sī.)].

1153.

‘‘Esa bhiyyo pasīdāmi, sutvāna munino vaco;

Vivaṭṭacchado sambuddho, akhilo paṭibhānavā.

1154.

‘‘Adhideve abhiññāya, sabbaṃ vedi varovaraṃ [paro varaṃ (sī. syā.), paro paraṃ (niddesa)];

Pañhānantakaro satthā, kaṅkhīnaṃ paṭijānataṃ.

1155.

‘‘Asaṃhīraṃ asaṅkuppaṃ, yassa natthi upamā kvaci;

Addhā gamissāmi na mettha kaṅkhā, evaṃ maṃ dhārehi adhimuttacitta’’nti.

Pārāyanavaggo pañcamo niṭṭhito.

Suttuddānaṃ –

1.

Urago [imā uddānagāthāyo sī. pī. potthakesu na santi] dhaniyopi ca, khaggavisāṇo kasi ca;

Cundo bhavo punadeva, vasalo ca karaṇīyañca;

Hemavato atha yakkho, vijayasuttaṃ munisuttavaranti.

2.

Paṭhamakaṭṭhavaro varavaggo, dvādasasuttadharo suvibhatto;

Desito cakkhumatā vimalena, suyyati vaggavaro uragoti.

3.

Ratanāmagandho hirimaṅgalanāmo, sucilomakapilo ca brāhmaṇadhammo;

Nāvā [nātha (ka.)] kiṃsīlauṭṭhahano ca, rāhulo ca punapi vaṅgīso.

4.

Sammāparibbājanīyopi cettha, dhammikasuttavaro suvibhatto;

Cuddasasuttadharo dutiyamhi, cūḷakavaggavaroti tamāhu.

5.

Pabbajjapadhānasubhāsitanāmo, pūraḷāso punadeva māgho ca;

Sabhiyaṃ keṇiyameva sallanāmo, vāseṭṭhavaro kālikopi ca.

6.

Nālakasuttavaro suvibhatto, taṃ anupassī tathā punadeva;

Dvādasasuttadharo tatiyamhi, suyyati vaggavaro mahānāmo.

7.

Kāmaguhaṭṭhakaduṭṭhakanāmā , suddhavaro paramaṭṭhakanāmo;

Jarā mettiyavaro suvibhatto, pasūramāgaṇḍiyā purābhedo.

8.

Kalahavivādo ubho viyuhā ca, tuvaṭakaattadaṇḍasāriputtā;

Soḷasasuttadharo catutthamhi, aṭṭhakavaggavaroti tamāhu.

9.

Magadhe janapade ramaṇīye, desavare katapuññanivese;

Pāsāṇakacetiyavare suvibhatte, vasi bhagavā gaṇaseṭṭho.

10.

Ubhayavāsamāgatiyamhi [ubhayaṃ vā puṇṇasamāgataṃ yamhi (syā.)], dvādasayojaniyā parisāya;

Soḷasabrāhmaṇānaṃ kira puṭṭho, pucchāya soḷasapañhakammiyā;

Nippakāsayi dhammamadāsi.

11.

Atthapakāsakabyañjanapuṇṇaṃ, dhammamadesesi parakhemajaniyaṃ [varaṃ khamanīyaṃ (ka.)];

Lokahitāya jino dvipadaggo, suttavaraṃ bahudhammavicitraṃ;

Sabbakilesapamocanahetuṃ, desayi suttavaraṃ dvipadaggo.

12.

Byañjanamatthapadaṃ samayuttaṃ [byañjanamatthapadasamayuttaṃ (syā.)], akkharasaññitaopamagāḷhaṃ;

Lokavicāraṇañāṇapabhaggaṃ, desayi suttavaraṃ dvipadaggo.

13.

Rāgamale amalaṃ vimalaggaṃ, dosamale amalaṃ vimalaggaṃ;

Mohamale amalaṃ vimalaggaṃ, lokavicāraṇañāṇapabhaggaṃ;

Desayi suttavaraṃ dvipadaggo.

14.

Klesamale amalaṃ vimalaggaṃ, duccaritamale amalaṃ vimalaggaṃ;

Lokavicāraṇañāṇapabhaggaṃ, desayi suttavaraṃ dvipadaggo.

15.

Āsavabandhanayogākilesaṃ, nīvaraṇāni ca tīṇi malāni;

Tassa kilesapamocanahetuṃ, desayi suttavaraṃ dvipadaggo.

16.

Nimmalasabbakilesapanūdaṃ, rāgavirāgamanejamasokaṃ;

Santapaṇītasududdasadhammaṃ, desayi suttavaraṃ dvipadaggo.

17.

Rāgañca dosakamabhañjitasantaṃ [dosañca bhañjitasantaṃ (syā.)], yonicatuggatipañcaviññāṇaṃ;

Taṇhāratacchadanatāṇalatāpamokkhaṃ [taṇhātalaratacchedanatāṇapamokkhaṃ (syā.)], desayi suttavaraṃ dvipadaggo.

18.

Gambhīraduddasasaṇhanipuṇaṃ, paṇḍitavedaniyaṃ nipuṇatthaṃ;

Lokavicāraṇañāṇapabhaggaṃ, desayi suttavaraṃ dvipadaggo.

19.

Navaṅgakusumamālagīveyyaṃ, indriyajhānavimokkhavibhattaṃ;

Aṭṭhaṅgamaggadharaṃ varayānaṃ, desayi suttavaraṃ dvipadaggo.

20.

Somupamaṃ vimalaṃ parisuddhaṃ, aṇṇavamūpamaratanasucittaṃ;

Pupphasamaṃ ravimūpamatejaṃ, desayi suttavaraṃ dvipadaggo.

21.

Khemasivaṃ sukhasītalasantaṃ, maccutatāṇaparaṃ paramatthaṃ;

Tassa sunibbutadassanahetuṃ, desayi suttavaraṃ dvipadaggoti.

Suttanipātapāḷi niṭṭhitā.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app