Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Petavatthupāḷi

1. Uragavaggo

1. Khettūpamapetavatthu

1.

‘‘Khettūpamā arahanto, dāyakā kassakūpamā;

Bījūpamaṃ deyyadhammaṃ, etto nibbattate phalaṃ.

2.

‘‘Etaṃ bījaṃ kasi khettaṃ, petānaṃ dāyakassa ca;

Taṃ petā paribhuñjanti, dātā puññena vaḍḍhati.

3.

‘‘Idheva kusalaṃ katvā, pete ca paṭipūjiya;

Saggañca kamati [gamati (ka.)] ṭṭhānaṃ, kammaṃ katvāna bhaddaka’’nti.

Khettūpamapetavatthu paṭhamaṃ.

2. Sūkaramukhapetavatthu

4.

‘‘Kāyo te sabbasovaṇṇo, sabbā obhāsate disā;

Mukhaṃ te sūkarasseva, kiṃ kammamakarī pure’’ [makarā pure (ka.)].

5.

‘‘Kāyena saññato āsiṃ, vācāyāsimasaññato;

Tena metādiso vaṇṇo, yathā passasi nārada.

6.

‘‘Taṃ tyāhaṃ [tāhaṃ (ka.)] nārada brūmi, sāmaṃ diṭṭhamidaṃ tayā;

Mākāsi mukhasā pāpaṃ, mā kho sūkaramukho ahū’’ti.

Sūkaramukhapetavatthu dutiyaṃ.

3. Pūtimukhapetavatthu

7.

‘‘Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ, vehāyasaṃ tiṭṭhasi antalikkhe;

Mukhañca te kimayo pūtigandhaṃ, khādanti kiṃ kammamakāsi pubbe’’.

8.

‘‘Samaṇo ahaṃ pāpotiduṭṭhavāco [pāpo duṭṭhavāco (sī.), pāpo dukkhavāco (syā. pī.)], tapassirūpo mukhasā asaññato;

Laddhā ca me tapasā vaṇṇadhātu, mukhañca me pesuṇiyena pūti.

9.

‘‘Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ,

Anukampakā ye kusalā vadeyyuṃ;

‘Mā pesuṇaṃ mā ca musā abhāṇi,

Yakkho tuvaṃ hohisi kāmakāmī’’’ti.

Pūtimukhapetavatthu tatiyaṃ.

4. Piṭṭhadhītalikapetavatthu

10.

‘‘Yaṃ kiñcārammaṇaṃ katvā, dajjā dānaṃ amaccharī;

Pubbapete ca ārabbha, atha vā vatthudevatā.

11.

‘‘Cattāro ca mahārāje, lokapāle yasassine [yasassino (sī. syā.)];

Kuveraṃ dhataraṭṭhañca, virūpakkhaṃ virūḷhakaṃ;

Te ceva pūjitā honti, dāyakā ca anipphalā.

12.

‘‘Na hi ruṇṇaṃ vā soko vā, yā caññā paridevanā;

Na taṃ petassa atthāya, evaṃ tiṭṭhanti ñātayo.

13.

‘‘Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;

Dīgharattaṃ hitāyassa, ṭhānaso upakappatī’’ti.

Piṭṭhadhītalikapetavatthu catutthaṃ.

5. Tirokuṭṭapetavatthu

14.

[khu. pā. 7.1 khuddakapāṭhe] ‘‘Tirokuṭṭesu [tirokuḍḍesu (sī. syā. pī.)] tiṭṭhanti, sandhisiṅghāṭakesu ca;

Dvārabāhāsu tiṭṭhanti, āgantvāna sakaṃ gharaṃ.

15.

‘‘Pahūte annapānamhi, khajjabhojje upaṭṭhite;

Na tesaṃ koci sarati, sattānaṃ kammapaccayā.

16.

‘‘Evaṃ dadanti ñātīnaṃ, ye honti anukampakā;

Suciṃ paṇītaṃ kālena, kappiyaṃ pānabhojanaṃ;

‘Idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo’.

17.

‘‘Te ca tattha samāgantvā, ñātipetā samāgatā;

Pahūte annapānamhi, sakkaccaṃ anumodare.

18.

‘‘‘Ciraṃ jīvantu no ñātī, yesaṃ hetu labhāmase;

Amhākañca katā pūjā, dāyakā ca anipphalā’.

19.

‘‘‘Na hi tattha kasi atthi, gorakkhettha na vijjati;

Vaṇijjā tādisī natthi, hiraññena kayākayaṃ [kayokkayaṃ (sī. ka.) kayokayaṃ (khu. pā. 7.6)];

Ito dinnena yāpenti, petā kālagatā [kālakatā (sī. syā. pī.)] tahiṃ’.

20.

‘‘‘Unname udakaṃ vuṭṭhaṃ, yathā ninnaṃ pavattati;

Evameva ito dinnaṃ, petānaṃ upakappati’.

21.

‘‘‘Yathā vārivahā pūrā, paripūrenti sāgaraṃ;

Evameva ito dinnaṃ, petānaṃ upakappati’.

22.

‘‘‘Adāsi me akāsi me, ñāti mittā [ñāti mitto (?)] sakhā ca me;

Petānaṃ dakkhiṇaṃ dajjā, pubbe katamanussaraṃ’.

23.

‘‘‘Na hi ruṇṇaṃ vā soko vā, yā caññā paridevanā;

Na taṃ petānamatthāya, evaṃ tiṭṭhanti ñātayo’.

24.

‘‘‘Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;

Dīgharattaṃ hitāyassa, ṭhānaso upakappati’.

25.

‘‘So ñātidhammo ca ayaṃ nidassito, petāna pūjā ca katā uḷārā;

Balañca bhikkhūnamanuppadinnaṃ, tumhehi puññaṃ pasutaṃ anappaka’’nti.

Tirokuṭṭapetavatthu pañcamaṃ.

6. Pañcaputtakhādapetivatthu

26.

‘‘Naggā dubbaṇṇarūpāsi, duggandhā pūti vāyasi;

Makkhikāhi parikiṇṇā [makkhikāparikiṇṇā ca (sī.)], kā nu tvaṃ idha tiṭṭhasī’’ti.

27.

‘‘Ahaṃ bhadante [bhaddante (ka.)] petīmhi, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

28.

‘‘Kālena pañca puttāni, sāyaṃ pañca punāpare;

Vijāyitvāna khādāmi, tepi nā honti me alaṃ.

29.

‘‘Pariḍayhati dhūmāyati, khudāya [khuddāya (ka.)] hadayaṃ mama;

Pānīyaṃ na labhe pātuṃ, passa maṃ byasanaṃ gata’’nti.

30.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, puttamaṃsāni khādasī’’ti.

31.

‘‘Sapatī [sapattī (sī.)] me gabbhinī āsi, tassā pāpaṃ acetayiṃ;

Sāhaṃ paduṭṭhamanasā, akariṃ gabbhapātanaṃ.

32.

‘‘Tassā dvemāsiko gabbho, lohitaññeva pagghari;

Tadassā mātā kupitā, mayhaṃ ñātī samānayi;

Sapathañca maṃ kāresi, paribhāsāpayī ca maṃ.

33.

‘‘Sāhaṃ ghorañca sapathaṃ, musāvādaṃ abhāsisaṃ;

Puttamaṃsāni khādāmi, sace taṃ pakataṃ mayā.

34.

‘‘Tassa kammassa vipākena [vipākaṃ (syā. ka.)], musāvādassa cūbhayaṃ;

Puttamaṃsāni khādāmi, pubbalohitamakkhitā’’ti.

Pañcaputtakhādapetivatthu [pañcaputtakhādapetavatthu (sī. syā. pī.) evamuparipi] chaṭṭhaṃ.

7. Sattaputtakhādapetivatthu

35.

‘‘Naggā dubbaṇṇarūpāsi, duggandhā pūti vāyasi;

Makkhikāhi parikiṇṇā, kā nu tvaṃ idha tiṭṭhasī’’ti.

36.

‘‘Ahaṃ bhadante petīmhi, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

37.

‘‘Kālena satta puttāni, sāyaṃ satta punāpare;

Vijāyitvāna khādāmi, tepi nā honti me alaṃ.

38.

‘‘Pariḍayhati dhūmāyati, khudāya hadayaṃ mama;

Nibbutiṃ nādhigacchāmi, aggidaḍḍhāva ātape’’ti.

39.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, puttamaṃsāni khādasī’’ti.

40.

‘‘Ahū mayhaṃ duve puttā, ubho sampattayobbanā;

Sāhaṃ puttabalūpetā, sāmikaṃ atimaññisaṃ.

41.

‘‘Tato me sāmiko kuddho, sapattiṃ mayhamānayi;

Sā ca gabbhaṃ alabhittha, tassā pāpaṃ acetayiṃ.

42.

‘‘Sāhaṃ paduṭṭhamanasā, akariṃ gabbhapātanaṃ;

Tassā temāsiko gabbho, pubbalohitako [pubbalohitako (ka.)] pati.

43.

‘‘Tadassā mātā kupitā, mayhaṃ ñātī samānayi;

Sapathañca maṃ kāresi, paribhāsāpayī ca maṃ.

44.

‘‘Sāhaṃ ghorañca sapathaṃ, musāvādaṃ abhāsisaṃ;

‘Puttamaṃsāni khādāmi, sace taṃ pakataṃ mayā’.

45.

‘‘Tassa kammassa vipākena, musāvādassa cūbhayaṃ;

Puttamaṃsāni khādāmi, pubbalohitamakkhitā’’ti.

Sattaputtakhādapetivatthu sattamaṃ.

8. Goṇapetavatthu

46.

‘‘Kiṃ nu ummattarūpova, lāyitvā haritaṃ tiṇaṃ;

Khāda khādāti lapasi, gatasattaṃ jaraggavaṃ.

47.

‘‘Na hi annena pānena, mato goṇo samuṭṭhahe;

Tvaṃsi bālo ca [bālova (ka.)] dummedho, yathā taññova dummatī’’ti.

48.

‘‘Ime pādā idaṃ sīsaṃ, ayaṃ kāyo savāladhi;

Nettā tatheva tiṭṭhanti, ayaṃ goṇo samuṭṭhahe.

49.

‘‘Nāyyakassa hatthapādā, kāyo sīsañca dissati;

Rudaṃ mattikathūpasmiṃ, nanu tvaññeva dummatī’’ti.

50.

‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

51.

‘‘Abbahī [abbūḷhaṃ (bahūsu)] vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetassa, pitusokaṃ apānudi.

52.

‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;

Na socāmi na rodāmi, tava sutvāna māṇava’.

53.

Evaṃ karonti sappaññā, ye honti anukampakā;

Vinivattayanti sokamhā, sujāto pitaraṃ yathāti.

Goṇapetavatthu aṭṭhamaṃ.

9. Mahāpesakārapetivatthu

54.

‘‘Gūthañca muttaṃ ruhirañca pubbaṃ, paribhuñjati kissa ayaṃ vipāko;

Ayaṃ nu kiṃ kammamakāsi nārī, yā sabbadā lohitapubbabhakkhā.

55.

‘‘Navāni vatthāni subhāni ceva, mudūni suddhāni ca lomasāni;

Dinnāni missā kitakā [kiṭakā (ka.)] bhavanti, ayaṃ nu kiṃ kammamakāsi nārī’’ti.

56.

‘‘Bhariyā mamesā ahū bhadante, adāyikā maccharinī kadariyā;

Sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ, akkosati ca paribhāsati ca.

57.

‘‘‘Gūthañca muttaṃ ruhirañca pubbaṃ, paribhuñja tvaṃ asuciṃ sabbakālaṃ;

Etaṃ te paralokasmiṃ hotu, vatthā ca te kiṭakasamā bhavantu’;

Etādisaṃ duccaritaṃ caritvā, idhāgatā cirarattāya khādatī’’ti.

Mahāpesakārapetivatthu navamaṃ.

10. Khallāṭiyapetivatthu

58.

‘‘Kā nu antovimānasmiṃ, tiṭṭhantī nūpanikkhami;

Upanikkhamassu bhadde, passāma taṃ bahiṭṭhita’’nti.

59.

‘‘Aṭṭīyāmi harāyāmi, naggā nikkhamituṃ bahi;

Kesehamhi paṭicchannā, puññaṃ me appakaṃ kata’’nti.

60.

‘‘Handuttarīyaṃ dadāmi te, idaṃ dussaṃ nivāsaya;

Idaṃ dussaṃ nivāsetvā, ehi nikkhama sobhane;

Upanikkhamassu bhadde, passāma taṃ bahiṭṭhita’’nti.

61.

‘‘Hatthena hatthe te dinnaṃ, na mayhaṃ upakappati;

Esetthupāsako saddho, sammāsambuddhasāvako.

62.

‘‘Etaṃ acchādayitvāna, mama dakkhiṇamādisa;

Tathāhaṃ [athāhaṃ (sī.)] sukhitā hessaṃ, sabbakāmasamiddhinī’’ti.

63.

Tañca te nhāpayitvāna, vilimpetvāna vāṇijā;

Vatthehacchādayitvāna, tassā dakkhiṇamādisuṃ.

64.

Samanantarānuddiṭṭhe [samanantarā anuddiṭṭhe (syā. ka.)], vipāko udapajjatha [upapajjatha (sī. syā.)];

Bhojanacchādanapānīyaṃ [bhojanacchādanaṃ pānīyaṃ (syā. ka.)], dakkhiṇāya idaṃ phalaṃ.

65.

Tato suddhā sucivasanā, kāsikuttamadhārinī;

Hasantī vimānā nikkhami, ‘dakkhiṇāya idaṃ phala’’’nti.

66.

‘‘Sucittarūpaṃ ruciraṃ, vimānaṃ te pabhāsati;

Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

67.

‘‘Bhikkhuno caramānassa, doṇinimmajjaniṃ ahaṃ;

Adāsiṃ ujubhūtassa, vippasannena cetasā.

68.

‘‘Tassa kammassa kusalassa, vipākaṃ dīghamantaraṃ;

Anubhomi vimānasmiṃ, tañca dāni parittakaṃ.

69.

‘‘Uddhaṃ catūhi māsehi, kālaṃkiriyā [kālaṃkiriyā (ka.)] bhavissati;

Ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.

70.

[ma. ni. 3.250, 267; a. ni. 3.36; pe. va. 240, 693] ‘‘Catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;

Ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.

71.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.

72.

‘‘Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;

Phalañca pāpakammassa, tasmā socāmahaṃ bhusa’’nti.

Khallāṭiyapetivatthu dasamaṃ.

11. Nāgapetavatthu

73.

‘‘Puratova [purato ca (syā.)] setena paleti hatthinā, majjhe pana assatarīrathena;

Pacchā ca kaññā sivikāya nīyati, obhāsayantī dasa sabbato [sabbato (ka.)] disā.

74.

‘‘Tumhe pana muggarahatthapāṇino, rudaṃmukhā chinnapabhinnagattā;

Manussabhūtā kimakattha pāpaṃ, yenaññamaññassa pivātha lohita’’nti.

75.

‘‘Puratova yo gacchati kuñjarena, setena nāgena catukkamena;

Amhāka putto ahu jeṭṭhako so [sova jeṭṭho (ka.)], dānāni datvāna sukhī pamodati.

76.

‘‘Yo so majjhe assatarīrathena, catubbhi yuttena suvaggitena;

Amhāka putto ahu majjhimo so, amaccharī dānavatī virocati.

77.

‘‘Yā sā ca pacchā sivikāya nīyati, nārī sapaññā migamandalocanā;

Amhāka dhītā ahu sā kaniṭṭhikā, bhāgaḍḍhabhāgena sukhī pamodati.

78.

‘‘Ete ca dānāni adaṃsu pubbe, pasannacittā samaṇabrāhmaṇānaṃ;

Mayaṃ pana maccharino ahumha, paribhāsakā samaṇabrāhmaṇānaṃ;

Ete ca datvā paricārayanti, mayañca sussāma naḷova chinno’’ti [khittoti (sī.)].

79.

‘‘Kiṃ tumhākaṃ bhojanaṃ kiṃ sayānaṃ, kathañca yāpetha supāpadhammino;

Pahūtabhogesu anappakesu, sukhaṃ virādhāya [virāgāya (syā. ka.)] dukkhajja pattā’’ti.

80.

‘‘Aññamaññaṃ vadhitvāna, pivāma pubbalohitaṃ;

Bahuṃ pitvā na dhātā homa, nacchādimhase [naruccādimhase (ka.)] mayaṃ.

81.

‘‘Icceva maccā paridevayanti, adāyakā pecca [maccharino (ka.)] yamassa ṭhāyino;

Ye te vidicca [viditvā (sī.)] adhigamma bhoge, na bhuñjare nāpi karonti puññaṃ.

82.

‘‘Te khuppipāsūpagatā parattha, pacchā [petā (sī.)] ciraṃ jhāyare ḍayhamānā;

Kammāni katvāna dukhudrāni, anubhonti dukkhaṃ kaṭukapphalāni.

83.

‘‘Ittaraṃ hi dhanaṃ dhaññaṃ, ittaraṃ idha jīvitaṃ;

Ittaraṃ ittarato ñatvā, dīpaṃ kayirātha paṇḍito.

84.

‘‘Ye te evaṃ pajānanti, narā dhammassa kovidā;

Te dāne nappamajjanti, sutvā arahataṃ vaco’’ti.

Nāgapetavatthu ekādasamaṃ.

12. Uragapetavatthu

85.

‘‘Uragova tacaṃ jiṇṇaṃ, hitvā gacchati santanuṃ;

Evaṃ sarīre nibbhoge, pete kālaṅkate sati.

86.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gati’’.

87.

‘‘Anabbhito [anavhito (sī.)] tato āgā, nānuññāto ito gato;

Yathāgato tathā gato, tattha kā [kā tattha (sī.)] paridevanā.

88.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gati’’.

89.

‘‘Sace rode kisā assaṃ, tattha me kiṃ phalaṃ siyā;

Ñātimittasuhajjānaṃ, bhiyyo no aratī siyā.

90.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gati’’.

91.

‘‘Yathāpi dārako candaṃ, gacchantamanurodati;

Evaṃ sampadamevetaṃ, yo petamanusocati.

92.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gati’’.

93.

‘‘Yathāpi brahme udakumbho, bhinno appaṭisandhiyo;

Evaṃ sampadamevetaṃ, yo petamanusocati.

94.

‘‘Ḍayhamāno na jānāti, ñātīnaṃ paridevitaṃ;

Tasmā etaṃ na rodāmi, gato so tassa yā gatī’’ti.

Uragapetavatthu dvādasamaṃ.

Uragavaggo paṭhamo niṭṭhito.

Tassuddānaṃ –

Khettañca sūkaraṃ pūti, piṭṭhaṃ cāpi tirokuṭṭaṃ;

Pañcāpi sattaputtañca, goṇaṃ pesakārakañca;

Tathā khallāṭiyaṃ nāgaṃ, dvādasaṃ uragañcevāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)
Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app