3. Tikanipāto

1. Paṭhamavaggo

1. Mūlasuttaṃ

50. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tīṇimāni, bhikkhave, akusalamūlāni. Katamāni tīṇi? Lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ – imāni kho, bhikkhave, tīṇi akusalamūlānī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Lobho doso ca moho ca, purisaṃ pāpacetasaṃ;

Hiṃsanti attasambhūtā, tacasāraṃva samphala’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.

2. Dhātusuttaṃ

51. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tisso imā, bhikkhave, dhātuyo. Katamā tisso? Rūpadhātu, arūpadhātu, nirodhadhātu – imā kho, bhikkhave, tisso dhātuyo’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Rūpadhātuṃ [rūpadhātu (sabbattha)] pariññāya, arūpesu asaṇṭhitā;

Nirodhe ye vimuccanti, te janā maccuhāyino.

‘‘Kāyena amataṃ dhātuṃ, phusayitvā [phussayitvā (syā.), phassayitvā (pī.)] nirūpadhiṃ;

Upadhippaṭinissaggaṃ, sacchikatvā anāsavo;

Deseti sammāsambuddho, asokaṃ virajaṃ pada’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. dutiyaṃ.

3. Paṭhamavedanāsuttaṃ

52. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā –

Imā kho, bhikkhave, tisso vedanā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Samāhito sampajāno, sato buddhassa sāvako;

Vedanā ca pajānāti, vedanānañca sambhavaṃ.

‘‘Yattha cetā nirujjhanti, maggañca khayagāminaṃ;

Vedanānaṃ khayā bhikkhu, nicchāto parinibbuto’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.

4. Dutiyavedanāsuttaṃ

53. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tisso imā , bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā; dukkhā vedanā sallato daṭṭhabbā; adukkhamasukhā vedanā aniccato daṭṭhabbā. Yato kho, bhikkhave, bhikkhuno sukhā vedanā dukkhato diṭṭhā hoti, dukkhā vedanā sallato diṭṭhā hoti, adukkhamasukhā vedanā aniccato diṭṭhā hoti; ayaṃ vuccati, bhikkhave, ‘bhikkhu ariyo sammaddaso acchecchi [acchejji (sī. pī.), acchijji (ka.)], taṇhaṃ, vivattayi [vāvattayi (sī. aṭṭha.)] saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yo sukhaṃ dukkhato adda [dakkhi (sī. pī. ka.), adakkhi (syā.)], dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, adakkhi naṃ aniccato.

‘‘Sa ve sammaddaso bhikkhu, yato tattha vimuccati;

Abhiññāvosito santo, sa ve yogātigo munī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.

5. Paṭhamaesanāsuttaṃ

54. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tisso imā, bhikkhave, esanā. Katamā tisso? Kāmesanā, bhavesanā, brahmacariyesanā – imā kho, bhikkhave, tisso esanā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Samāhito sampajāno, sato buddhassa sāvako;

Esanā ca pajānāti, esanānañca sambhavaṃ.

‘‘Yattha cetā nirujjhanti, maggañca khayagāminaṃ;

Esanānaṃ khayā bhikkhu, nicchāto parinibbuto’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.

6. Dutiyaesanāsuttaṃ

55. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tisso imā, bhikkhave, esanā. Katamā tisso? Kāmesanā, bhavesanā, brahmacariyesanā – imā kho, bhikkhave, tisso esanā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Kāmesanā bhavesanā, brahmacariyesanā saha;

Iti saccaparāmāso, diṭṭhiṭṭhānā samussayā.

‘‘Sabbarāgavirattassa, taṇhakkhayavimuttino;

Esanā paṭinissaṭṭhā, diṭṭhiṭṭhānā samūhatā;

Esanānaṃ khayā bhikkhu, nirāso akathaṃkathī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.

7. Paṭhamaāsavasuttaṃ

56. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tayome, bhikkhave, āsavā. Katame tayo? Kāmāsavo, bhavāsavo, avijjāsavo – ime kho, bhikkhave, tayo āsavā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Samāhito sampajāno, sato buddhassa sāvako;

Āsave ca pajānāti, āsavānañca sambhavaṃ.

‘‘Yattha cetā nirujjhanti, maggañca khayagāminaṃ;

Āsavānaṃ khayā bhikkhu, nicchāto parinibbuto’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.

8. Dutiyaāsavasuttaṃ

57. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tayome, bhikkhave, āsavā. Katame tayo? Kāmāsavo, bhavāsavo, avijjāsavo – ime kho, bhikkhave, tayo āsavā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yassa kāmāsavo khīṇo, avijjā ca virājitā;

Bhavāsavo parikkhīṇo, vippamutto nirūpadhi;

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhini’’nti [savāhananti (bahūsu)].

Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.

9. Taṇhāsuttaṃ

58. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tisso imā, bhikkhave, taṇhā. Katamā tisso? Kāmataṇhā, bhavataṇhā, vibhavataṇhā – imā kho, bhikkhave, tisso taṇhā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Taṇhāyogena saṃyuttā, rattacittā bhavābhave;

Te yogayuttā mārassa, ayogakkhemino janā;

Sattā gacchanti saṃsāraṃ, jātīmaraṇagāmino.

‘‘Ye ca taṇhaṃ pahantvāna, vītataṇhā [nikkaṇhā ca (sī. ka.)] bhavābhave;

Te ve [te ca (sī. pī. ka.)] pāraṅgatā [pāragatā (ka. sī. syā.)] loke, ye pattā āsavakkhaya’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.

10. Māradheyyasuttaṃ

59. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tīhi, bhikkhave, dhammehi samannāgato bhikkhu atikkamma māradheyyaṃ ādiccova virocati. Katamehi tīhi? Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti – imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu atikkamma māradheyyaṃ ādiccova virocatī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Sīlaṃ samādhi paññā ca, yassa ete subhāvitā;

Atikkamma māradheyyaṃ, ādiccova virocatī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

Paṭhamo vaggo niṭṭhito.

Tassuddānaṃ –

Mūladhātu atha vedanā duve, esanā ca duve āsavā duve;

Taṇhāto ca atha [taṇhāto atha (syā.)] māradheyyato, vaggamāhu paṭhamanti muttamanti.

2. Dutiyavaggo

1. Puññakiriyavatthusuttaṃ

60. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tīṇimāni, bhikkhave, puññakiriyavatthūni. Katamāni tīṇi? Dānamayaṃ puññakiriyavatthu, sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthu – imāni kho, bhikkhave, tīṇi puññakiriyavatthūnī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Puññameva so sikkheyya, āyataggaṃ sukhudrayaṃ;

Dānañca samacariyañca, mettacittañca bhāvaye.

‘‘Ete dhamme bhāvayitvā, tayo sukhasamuddaye;

Abyāpajjhaṃ sukhaṃ lokaṃ, paṇḍito upapajjatī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.

2. Cakkhusuttaṃ

61. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tīṇimāni, bhikkhave, cakkhūni. Katamāni tīṇi? Maṃsacakkhu, dibbacakkhu, paññācakkhu – imāni kho, bhikkhave, tīṇi cakkhūnī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Maṃsacakkhu dibbacakkhu, paññācakkhu anuttaraṃ;

Etāni tīṇi cakkhūni, akkhāsi purisuttamo.

‘‘Maṃsacakkhussa uppādo, maggo dibbassa cakkhuno;

Yato ñāṇaṃ udapādi, paññācakkhu anuttaraṃ;

Yassa cakkhussa paṭilābhā, sabbadukkhā pamuccatī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.

3. Indriyasuttaṃ

62. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tīṇimāni, bhikkhave, indriyāni. Katamāni tīṇi? Anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ – imāni kho, bhikkhave, tīṇi indriyānī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Sekhassa sikkhamānassa, ujumaggānusārino;

Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā.

‘‘Tato aññā vimuttassa, ñāṇaṃ ve hoti tādino;

Akuppā me vimuttīti, bhavasaṃyojanakkhayā.

‘‘Sa ve [sace (sī. syā.)] indriyasampanno, santo santipade rato;

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhini’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.

4. Addhāsuttaṃ

63. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tayome, bhikkhave, addhā. Katame tayo? Atīto addhā, anāgato addhā, paccuppanno addhā – ime kho, bhikkhave, tayo addhā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Akkheyyasaññino sattā, akkheyyasmiṃ patiṭṭhitā;

Akkheyyaṃ apariññāya, yogamāyanti maccuno.

‘‘Akkheyyañca pariññāya, akkhātāraṃ na maññati;

Phuṭṭho vimokkho manasā, santipadamanuttaraṃ.

‘‘Sa ve [sace (ka.)] akkheyyasampanno, santo santipade rato;

Saṅkhāyasevī dhammaṭṭho, saṅkhyaṃ nopeti vedagū’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.

5. Duccaritasuttaṃ

64. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tīṇimāni, bhikkhave, duccaritāni. Katamāni tīṇi? Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ – imāni kho, bhikkhave, tīṇi duccaritānī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Kāyaduccaritaṃ katvā, vacīduccaritāni ca;

Manoduccaritaṃ katvā, yañcaññaṃ dosasaṃhitaṃ.

‘‘Akatvā kusalaṃ kammaṃ, katvānākusalaṃ bahuṃ;

Kāyassa bhedā duppañño, nirayaṃ sopapajjatī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.

6. Sucaritasuttaṃ

65. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tīṇimāni, bhikkhave, sucaritāni. Katamāni tīṇi? Kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ – imāni kho, bhikkhave, tīṇi sucaritānī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Kāyaduccaritaṃ hitvā, vacīduccaritāni ca;

Manoduccaritaṃ hitvā, yañcaññaṃ dosasaṃhitaṃ.

‘‘Akatvākusalaṃ kammaṃ, katvāna kusalaṃ bahuṃ;

Kāyassa bhedā sappañño, saggaṃ so upapajjatī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.

7. Soceyyasuttaṃ

66. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tīṇimāni, bhikkhave, soceyyāni. Katamāni tīṇi? Kāyasoceyyaṃ, vacīsoceyyaṃ, manosoceyyaṃ – imāni kho, bhikkhave, tīṇi soceyyānī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Kāyasuciṃ vacīsuciṃ [vācāsuciṃ (ka.)], cetosucimanāsavaṃ;

Suciṃ soceyyasampannaṃ, āhu sabbappahāyina’’nti [āhu ninhātapāpakanti (a. ni. 3.122) yuttataraṃ].

Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.

8. Moneyyasuttaṃ

67. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tīṇimāni, bhikkhave, moneyyāni. Katamāni tīṇi? Kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ – imāni kho, bhikkhave, tīṇi moneyyānī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Kāyamuniṃ vacīmuniṃ, manomunimanāsavaṃ;

Muniṃ moneyyasampannaṃ, āhu ninhātapāpaka’’nti [āhu sabbappahāyinanti (a. ni. 3.123)].

Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.

9. Paṭhamarāgasuttaṃ

68. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Yassa kassaci, bhikkhave, rāgo appahīno, doso appahīno, moho appahīno – ayaṃ vuccati, bhikkhave, ‘baddho [bando (bahūsu)] mārassa paṭimukkassa mārapāso yathākāmakaraṇīyo [yathā kāmakaraṇīyo ca (sī. syā. pī. ka.)] pāpimato’. Yassa kassaci, bhikkhave, rāgo pahīno, doso pahīno, moho pahīno – ayaṃ vuccati, bhikkhave, ‘abaddho mārassa omukkassa mārapāso na yathā kāmakaraṇīyo [na yathākāmakaraṇīyo ca (syā.)] pāpimato’’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yassa rāgo ca doso ca, avijjā ca virājitā;

Taṃ bhāvitattaññataraṃ, brahmabhūtaṃ tathāgataṃ;

Buddhaṃ verabhayātītaṃ, āhu sabbappahāyina’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.

10. Dutiyarāgasuttaṃ

69. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā rāgo appahīno, doso appahīno, moho appahīno – ayaṃ vuccati, bhikkhave, na ‘atari [atiṇṇo (ka. sī. ka.)] samuddaṃ saūmiṃ savīciṃ sāvaṭṭaṃ sagahaṃ sarakkhasaṃ’. Yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vā rāgo pahīno, doso pahīno, moho pahīno – ayaṃ vuccati, bhikkhave, ‘atari samuddaṃ saūmiṃ savīciṃ sāvaṭṭaṃ sagahaṃ sarakkhasaṃ, tiṇṇo pāraṅgato [pāragato (sī. aṭṭha. syā.)] thale tiṭṭhati brāhmaṇo’’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yassa rāgo ca doso ca, avijjā ca virājitā;

Somaṃ samuddaṃ sagahaṃ sarakkhasaṃ, saūmibhayaṃ duttaraṃ accatāri.

‘‘Saṅgātigo maccujaho nirūpadhi, pahāsi dukkhaṃ apunabbhavāya;

Atthaṅgato so na pamāṇameti, amohayi maccurājanti brūmī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

Dutiyo vaggo niṭṭhito.

Tassuddānaṃ –

Puññaṃ cakkhu atha indriyāni [atthindriyā (syā.)], addhā ca caritaṃ duve soci [suci (syā.)];

Muno [mune (syā.)] atha rāgaduve, puna vaggamāhu dutiyamuttamanti.

3. Tatiyavaggo

1. Micchādiṭṭhikasuttaṃ

70. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Diṭṭhā mayā, bhikkhave, sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.

‘‘Taṃ kho panāhaṃ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi. Diṭṭhā mayā, bhikkhave, sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Api ca, bhikkhave, yadeva sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmi.

‘‘Diṭṭhā mayā, bhikkhave, sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Micchā manaṃ paṇidhāya, micchā vācañca bhāsiya [micā vācaṃ abhāsiya (sabbattha)];

Micchā kammāni katvāna, kāyena idha puggalo.

‘‘Appassutāpuññakaro [appassutopuññakaro (sī.), appassuto apuññakaro (syā. pī.)], appasmiṃ idha jīvite;

Kāyassa bhedā duppañño, nirayaṃ sopapajjatī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.

2. Sammādiṭṭhikasuttaṃ

71. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Diṭṭhā mayā, bhikkhave, sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā.

‘‘Taṃ kho panāhaṃ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi. Diṭṭhā mayā , bhikkhave, sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā. Api ca, bhikkhave, yadeva sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmi.

‘‘Diṭṭhā mayā, bhikkhave, sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Sammā manaṃ paṇidhāya, sammā vācañca bhāsiya [sammā vācaṃ abhāsiya (sabbattha)];

Sammā kammāni katvāna, kāyena idha puggalo.

‘‘Bahussuto puññakaro, appasmiṃ idha jīvite;

Kāyassa bhedā sappañño, saggaṃ so upapajjatī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.

3. Nissaraṇiyasuttaṃ

72. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tisso imā, bhikkhave, nissaraṇiyā [nissāraṇīyā (a. ni. 5.200)] dhātuyo. Katamā tisso? Kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ, rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ, yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇaṃ – imā kho, bhikkhave, tisso nissaraṇiyā dhātuyo’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Kāmanissaraṇaṃ ñatvā, rūpānañca atikkamaṃ;

Sabbasaṅkhārasamathaṃ, phusaṃ ātāpi sabbadā.

‘‘Sa ve sammaddaso bhikkhu, yato tattha vimuccati;

Abhiññāvosito santo, sa ve yogātigo munī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.

4. Santatarasuttaṃ

73. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Rūpehi, bhikkhave, arūpā [āruppā (sī.)] santatarā, arūpehi nirodho santataro’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Ye ca rūpūpagā sattā, ye ca arūpaṭṭhāyino [āruppaṭṭhāyino (sī.)];

Nirodhaṃ appajānantā, āgantāro punabbhavaṃ.

‘‘Ye ca rūpe pariññāya, arūpesu asaṇṭhitā;

Nirodhe ye vimuccanti, te janā maccuhāyino.

‘‘Kāyena amataṃ dhātuṃ, phusayitvā nirūpadhiṃ;

Upadhippaṭinissaggaṃ, sacchikatvā anāsavo;

Deseti sammāsambuddho, asokaṃ virajaṃ pada’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.

5. Puttasuttaṃ

74. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tayome, bhikkhave, puttā santo saṃvijjamānā lokasmiṃ. Katame tayo? Atijāto, anujāto, avajātoti.

‘‘Kathañca , bhikkhave, putto atijāto hoti? Idha, bhikkhave, puttassa mātāpitaro honti na buddhaṃ saraṇaṃ gatā, na dhammaṃ saraṇaṃ gatā, na saṅghaṃ saraṇaṃ gatā; pāṇātipātā appaṭiviratā, adinnādānā appaṭiviratā, kāmesumicchācārā appaṭiviratā, musāvādā appaṭiviratā, surāmerayamajjapamādaṭṭhānā appaṭiviratā, dussīlā pāpadhammā. Putto ca nesaṃ hoti buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato; pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, sīlavā kalyāṇadhammo. Evaṃ kho, bhikkhave, putto atijāto hoti.

‘‘Kathañca , bhikkhave, putto anujāto hoti? Idha, bhikkhave, puttassa mātāpitaro honti buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā; pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā, sīlavanto kalyāṇadhammā. Puttopi nesaṃ hoti buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato; pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, sīlavā kalyāṇadhammo. Evaṃ kho, bhikkhave, putto anujāto hoti.

‘‘Kathañca , bhikkhave, putto avajāto hoti? Idha, bhikkhave, puttassa mātāpitaro honti buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā; pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā, sīlavanto kalyāṇadhammā. Putto ca nesaṃ hoti na buddhaṃ saraṇaṃ gato, na dhammaṃ saraṇaṃ gato, na saṅghaṃ saraṇaṃ gato; pāṇātipātā appaṭivirato, adinnādānā appaṭivirato, kāmesumicchācārā appaṭivirato, musāvādā appaṭivirato, surāmerayamajjapamādaṭṭhānā appaṭivirato, dussīlo pāpadhammo. Evaṃ kho, bhikkhave, putto avajāto hoti. Ime kho, bhikkhave, tayo puttā santo saṃvijjamānā lokasmi’’nti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Atijātaṃ anujātaṃ, puttamicchanti paṇḍitā;

Avajātaṃ na icchanti, yo hoti kulagandhano.

‘‘Ete kho puttā lokasmiṃ, ye bhavanti upāsakā;

Saddhā sīlena sampannā, vadaññū vītamaccharā;

Cando abbhaghanā mutto, parisāsu virocare’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.

6. Avuṭṭhikasuttaṃ

75. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Avuṭṭhikasamo , padesavassī, sabbatthābhivassī.

‘‘Kathañca , bhikkhave, puggalo avuṭṭhikasamo hoti? Idha, bhikkhave, ekacco puggalo sabbesaññeva na dātā hoti, samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ [… vaṇibbakayācakānaṃ (sī.)] annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Evaṃ kho, bhikkhave, puggalo avuṭṭhikasamo hoti.

‘‘Kathañca, bhikkhave, puggalo padesavassī hoti? Idha, bhikkhave, ekacco puggalo ekaccānaṃ dātā (hoti) [( ) natthi syāmapotthake], ekaccānaṃ na dātā hoti samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Evaṃ kho, bhikkhave, puggalo padesavassī hoti.

‘‘Kathañca, bhikkhave, puggalo sabbatthābhivassī hoti? Idha, bhikkhave, ekacco puggalo sabbesaṃva deti, samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Evaṃ kho, bhikkhave, puggalo sabbatthābhivassī hoti. Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā lokasmi’’nti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Na samaṇe na brāhmaṇe, na kapaṇaddhikavanibbake;

Laddhāna saṃvibhājeti, annaṃ pānañca bhojanaṃ;

Taṃ ve avuṭṭhikasamoti, āhu naṃ purisādhamaṃ.

‘‘Ekaccānaṃ na dadāti, ekaccānaṃ pavecchati;

Taṃ ve padesavassīti, āhu medhāvino janā.

‘‘Subhikkhavāco puriso, sabbabhūtānukampako;

Āmodamāno pakireti, detha dethāti bhāsati.

‘‘Yathāpi megho thanayitvā, gajjayitvā pavassati;

Thalaṃ ninnañca pūreti, abhisandantova [abhisandentova (?)] vārinā.

‘‘Evameva idhekacco, puggalo hoti tādiso;

Dhammena saṃharitvāna, uṭṭhānādhigataṃ dhanaṃ;

Tappeti annapānena, sammā patte vanibbake’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.

7. Sukhapatthanāsuttaṃ

76. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tīṇimāni, bhikkhave, sukhāni patthayamāno sīlaṃ rakkheyya paṇḍito. Katamāni tīṇi? Pasaṃsā me āgacchatūti [āgacchantūti (syā.)] sīlaṃ rakkheyya paṇḍito, bhogā me uppajjantūti sīlaṃ rakkheyya paṇḍito, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti sīlaṃ rakkheyya paṇḍito. Imāni kho, bhikkhave, tīṇi sukhāni patthayamāno sīlaṃ rakkheyya paṇḍito’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Sīlaṃ rakkheyya medhāvī, patthayāno tayo sukhe;

Pasaṃsaṃ vittalābhañca, pecca sagge pamodanaṃ.

‘‘Akarontopi ce pāpaṃ, karontamupasevati;

Saṅkiyo hoti pāpasmiṃ, avaṇṇo cassa rūhati.

‘‘Yādisaṃ kurute mittaṃ, yādisaṃ cūpasevati;

Sa ve tādisako hoti, sahavāso hi [sahavāsopi (sī. ka.)] tādiso.

‘‘Sevamāno sevamānaṃ, samphuṭṭho samphusaṃ paraṃ;

Saro diddho kalāpaṃva, alittamupalimpati;

Upalepabhayā [upalimpabhayā (ka.)] dhīro, neva pāpasakhā siyā.

‘‘Pūtimacchaṃ kusaggena, yo naro upanayhati;

Kusāpi pūti vāyanti, evaṃ bālūpasevanā.

‘‘Tagarañca palāsena, yo naro upanayhati;

Pattāpi surabhi vāyanti, evaṃ dhīrūpasevanā.

‘‘Tasmā pattapuṭasseva [palāsapuṭasseva (pī. ka.)], ñatvā sampākamattano;

Asante nupaseveyya, sante seveyya paṇḍito;

Asanto nirayaṃ nenti, santo pāpenti suggati’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.

8. Bhidurasuttaṃ

77. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Bhidurāyaṃ [bhindantāyaṃ (syā. pī. ka.)], bhikkhave, kāyo, viññāṇaṃ virāgadhammaṃ, sabbe upadhī aniccā dukkhā vipariṇāmadhammā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Kāyañca bhiduraṃ [bhindantaṃ (syā. pī. ka.)] ñatvā, viññāṇañca virāgunaṃ [virāgikaṃ (ka. sī.), pabhaṅguṇaṃ (syā.)];

Upadhīsu bhayaṃ disvā, jātimaraṇamaccagā;

Sampatvā paramaṃ santiṃ, kālaṃ kaṅkhati bhāvitatto’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.

9. Dhātusosaṃsandanasuttaṃ

78. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Dhātuso, bhikkhave, sattā sattehi saddhiṃ saṃsandanti samenti. Hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandanti samenti, kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandanti samenti.

‘‘Atītampi, bhikkhave, addhānaṃ dhātusova sattā sattehi saddhiṃ saṃsandiṃsu samiṃsu. Hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandiṃsu samiṃsu, kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandiṃsu samiṃsu.

‘‘Anāgatampi , bhikkhave, addhānaṃ dhātusova sattā sattehi saddhiṃ saṃsandissanti samessanti. Hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandissanti samessanti, kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandissanti samessanti.

‘‘Etarahipi, bhikkhave, paccuppanaṃ addhānaṃ dhātusova sattā sattehi saddhiṃ saṃsandanti samenti. Hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandanti samenti, kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandanti samentī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Saṃsaggā vanatho jāto, asaṃsaggena chijjati;

Parittaṃ dārumāruyha, yathā sīde mahaṇṇave.

‘‘Evaṃ kusītamāgamma, sādhujīvīpi sīdati;

Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.

‘‘Pavivittehi ariyehi, pahitattehi jhāyibhi;

Niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.

10. Parihānasuttaṃ

79. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tayome, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame tayo? Idha, bhikkhave, sekho bhikkhu kammārāmo hoti, kammarato, kammārāmatamanuyutto; bhassārāmo hoti, bhassarato, bhassārāmatamanuyutto; niddārāmo hoti, niddārato, niddārāmatamanuyutto. Ime kho, bhikkhave, tayo dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

‘‘Tayome, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame tayo? Idha, bhikkhave, sekho bhikkhu na kammārāmo hoti, na kammarato, na kammārāmatamanuyutto; na bhassārāmo hoti, na bhassarato, na bhassārāmatamanuyutto; na niddārāmo hoti, na niddārato , na niddārāmatamanuyutto. Ime kho, bhikkhave, tayo dhammā sekhassa bhikkhuno aparihānāya saṃvattantī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Kammārāmo bhassārāmo [bhassarato (sabbatha)], niddārāmo ca uddhato;

Abhabbo tādiso bhikkhu, phuṭṭhuṃ sambodhimuttamaṃ.

‘‘Tasmā hi appakiccassa, appamiddho anuddhato;

Bhabbo so tādiso bhikkhu, phuṭṭhuṃ sambodhimuttama’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

Tatiyo vaggo niṭṭhito.

Tassuddānaṃ –

Dve diṭṭhī nissaraṇaṃ rūpaṃ, putto avuṭṭhikena ca;

Sukhā ca bhiduro [bhindanā (sabbattha)] dhātu, parihānena te dasāti.

4. Catutthavaggo

1. Vitakkasuttaṃ

80. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tayome, bhikkhave, akusalavitakkā. Katame tayo? Anavaññattipaṭisaṃyutto vitakko, lābhasakkārasilokapaṭisaṃyutto vitakko, parānuddayatāpaṭisaṃyutto vitakko. Ime kho, bhikkhave, tayo akusalavitakkā’’ti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Anavaññattisaṃyutto, lābhasakkāragāravo;

Sahanandī amaccehi, ārā saṃyojanakkhayā.

‘‘Yo ca puttapasuṃ hitvā, vivāhe saṃharāni [saṅgahāni (ka. sī. syā. pī.)] ca;

Bhabbo so tādiso bhikkhu, phuṭṭhuṃ sambodhimuttama’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.

2. Sakkārasuttaṃ

81. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Diṭṭhā mayā, bhikkhave, sattā sakkārena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.

‘‘Diṭṭhā mayā, bhikkhave, sattā asakkārena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.

‘‘Diṭṭhā mayā, bhikkhave, sattā sakkārena ca asakkārena ca tadubhayena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.

‘‘Taṃ kho panāhaṃ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi; ( ) [(diṭṭhā mayā bhikkhave sattā sakkārena abhibhūtā. …pe… asakkārena abhibhūtā …pe… sakkārena ca asakkārena ca tadubhayena abhibhūtā pariyādinnacittā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.) (syā.) purimavagge micchādiṭṭhikasammādiṭṭhikasuttehi pana sameti, anvayabyatirekavākyānaṃ pana anantaritattā pāsaṃsatarā.)] api ca, bhikkhave, yadeva me sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tamevāhaṃ vadāmi.

‘‘Diṭṭhā mayā, bhikkhave, sattā sakkārena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.

‘‘Diṭṭhā mayā, bhikkhave, sattā asakkārena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.

‘‘Diṭṭhā mayā, bhikkhave, sattā sakkārena ca asakkārena ca tadubhayena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yassa sakkariyamānassa, asakkārena cūbhayaṃ;

Samādhi na vikampati, appamādavihārino [appamāṇavihārino (sī. aṭṭha.)].

‘‘Taṃ jhāyinaṃ sātatikaṃ, sukhumaṃ diṭṭhivipassakaṃ ;

Upādānakkhayārāmaṃ, āhu sappuriso itī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.

3. Devasaddasuttaṃ

82. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tayome, bhikkhave, devesu devasaddā niccharanti samayā samayaṃ upādāya. Katame tayo? Yasmiṃ, bhikkhave, samaye ariyasāvako kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajjāya ceteti, tasmiṃ samaye [tasmiṃ bhikkhave samaye (pī. ka.)] devesu devasaddo niccharati – ‘eso ariyasāvako mārena saddhiṃ saṅgāmāya cetetī’ti. Ayaṃ, bhikkhave, paṭhamo devesu devasaddo niccharati samayā samayaṃ upādāya.

‘‘Puna caparaṃ, bhikkhave, yasmiṃ samaye ariyasāvako sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati, tasmiṃ samaye devesu devasaddo niccharati – ‘eso ariyasāvako mārena saddhiṃ saṅgāmetī’ti. Ayaṃ, bhikkhave, dutiyo devesu devasaddo niccharati samayā samayaṃ upādāya.

‘‘Puna caparaṃ, bhikkhave, yasmiṃ samaye ariyasāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, tasmiṃ samaye devesu devasaddo niccharati – ‘eso ariyasāvako vijitasaṅgāmo tameva saṅgāmasīsaṃ abhivijiya ajjhāvasatī’ti. Ayaṃ, bhikkhave, tatiyo devesu devasaddo niccharati samayā samayaṃ upādāya. Ime kho, bhikkhave, tayo devesu devasaddā niccharanti samayā samayaṃ upādāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Disvā vijitasaṅgāmaṃ, sammāsambuddhasāvakaṃ;

Devatāpi namassanti, mahantaṃ vītasāradaṃ.

‘‘Namo te purisājañña, yo tvaṃ dujjayamajjhabhū;

Jetvāna maccuno senaṃ, vimokkhena anāvaraṃ.

‘‘Iti hetaṃ namassanti, devatā pattamānasaṃ;

Tañhi tassa na passanti, yena maccuvasaṃ vaje’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.

4. Pañcapubbanimittasuttaṃ

83. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Yadā, bhikkhave, devo devakāyā cavanadhammo hoti, pañcassa pubbanimittāni pātubhavanti – mālā milāyanti, vatthāni kilissanti, kacchehi sedā muccanti, kāye dubbaṇṇiyaṃ okkamati, sake devo devāsane nābhiramatīti. Tamenaṃ, bhikkhave, devā ‘cavanadhammo ayaṃ devaputto’ti iti viditvā tīhi vācāhi anumodenti [anumodanti (sī. syā. pī.)] – ‘ito, bho, sugatiṃ gaccha, sugatiṃ gantvā suladdhalābhaṃ labha, suladdhalābhaṃ labhitvā suppatiṭṭhito bhavāhī’’’ti.

Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘kinnu kho, bhante, devānaṃ sugatigamanasaṅkhātaṃ; kiñca, bhante, devānaṃ suladdhalābhasaṅkhātaṃ ; kiṃ pana, bhante, devānaṃ suppatiṭṭhitasaṅkhāta’’nti?

‘‘Manussattaṃ kho, bhikkhu [bhikkhave (syā. pī.)], devānaṃ sugatigamanasaṅkhātaṃ; yaṃ manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṃ paṭilabhati. Idaṃ kho, bhikkhu [bhikkhave (syā. pī.)], devānaṃ suladdhalābhasaṅkhātaṃ; sā kho panassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā daḷhā asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Idaṃ kho, bhikkhu [bhikkhave (syā. pī.)], devānaṃ suppatiṭṭhitasaṅkhāta’’nti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yadā devo devakāyā, cavati āyusaṅkhayā;

Tayo saddā niccharanti, devānaṃ anumodataṃ.

‘‘‘Ito bho sugatiṃ gaccha, manussānaṃ sahabyataṃ;

Manussabhūto saddhamme, labha saddhaṃ anuttaraṃ.

‘‘‘Sā te saddhā niviṭṭhassa, mūlajātā patiṭṭhitā;

Yāvajīvaṃ asaṃhīrā, saddhamme suppavedite.

‘‘‘Kāyaduccaritaṃ hitvā, vacīduccaritāni ca;

Manoduccaritaṃ hitvā, yañcaññaṃ dosasañhitaṃ.

‘‘‘Kāyena kusalaṃ katvā, vācāya kusalaṃ bahuṃ;

Manasā kusalaṃ katvā, appamāṇaṃ nirūpadhiṃ.

‘‘‘Tato opadhikaṃ puññaṃ, katvā dānena taṃ bahuṃ;

Aññepi macce saddhamme, brahmacariye nivesaya’ [nivesaye (sī. syā.)].

‘‘Imāya anukampāya, devā devaṃ yadā vidū;

Cavantaṃ anumodenti, ehi deva punappuna’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.

5. Bahujanahitasuttaṃ

84. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tayome puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katame tayo? Idha, bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Ayaṃ, bhikkhave, paṭhamo puggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

‘‘Puna caparaṃ, bhikkhave, tasseva satthu [satthuno (syā.)] sāvako arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Ayaṃ, bhikkhave, dutiyo puggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.

‘‘Puna caparaṃ, bhikkhave, tasseva satthu sāvako sekho hoti pāṭipado bahussuto sīlavatūpapanno. Sopi [so (?)] dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Ayaṃ, bhikkhave, tatiyo puggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Ime kho, bhikkhave, tayo puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’’nti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Satthā hi loke paṭhamo mahesi, tassanvayo sāvako bhāvitatto;

Athāparo pāṭipadopi sekho, bahussuto sīlavatūpapanno.

‘‘Ete tayo devamanussaseṭṭhā, pabhaṅkarā dhammamudīrayantā;

Apāpuranti [apāpurenti (ka.)] amatassa dvāraṃ, yogā pamocenti [yāgā pamuccanti (sī.), yogā mocanti (syā.)] hujjanaṃ te.

‘‘Ye satthavāhena anuttarena, sudesitaṃ maggamanukkamanti [maggamanuggamanti (sī. ka.)];

Idheva dukkhassa karonti antaṃ, ye appamattā sugatassa sāsane’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.

6. Asubhānupassīsuttaṃ

85. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Asubhānupassī, bhikkhave, kāyasmiṃ viharatha; ānāpānassati ca vo ajjhattaṃ parimukhaṃ sūpaṭṭhitā hotu; sabbasaṅkhāresu aniccānupassino viharatha. Asubhānupassīnaṃ, bhikkhave, kāyasmiṃ viharataṃ yo subhāya dhātuyā rāgānusayo so pahīyati [pahiyyati (ka.)]. Ānāpānassatiyā ajjhattaṃ parimukhaṃ sūpaṭṭhititāya ye bāhirā vitakkāsayā vighātapakkhikā, te na honti. Sabbasaṅkhāresu aniccānupassīnaṃ viharataṃ yā avijjā sā pahīyati, yā vijjā sā uppajjatī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Asubhānupassī kāyasmiṃ, ānāpāne paṭissato;

Sabbasaṅkhārasamathaṃ, passaṃ ātāpi sabbadā.

‘‘Sa ve sammaddaso bhikkhu, yato tattha vimuccati;

Abhiññāvosito santo, sa ve yogātigo munī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.

7. Dhammānudhammapaṭipannasuttaṃ

86. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Dhammānudhammapaṭipannassa bhikkhuno ayamanudhammo hoti veyyākaraṇāya – dhammānudhammapaṭipannoyanti bhāsamāno dhammaññeva bhāsati no adhammaṃ, vitakkayamāno vā dhammavitakkaññeva vitakketi no adhammavitakkaṃ, tadubhayaṃ vā pana abhinivejjetvā upekkhako viharati sato sampajāno’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ;

Dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyati.

‘‘Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ;

Ajjhattaṃ samayaṃ cittaṃ, santimevādhigacchatī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.

8. Andhakaraṇasuttaṃ

87. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tayome , bhikkhave, akusalavitakkā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodhikā vighātapakkhikā anibbānasaṃvattanikā . Katame tayo? Kāmavitakko, bhikkhave, andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. Byāpādavitakko, bhikkhave, andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. Vihiṃsāvitakko, bhikkhave, andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. Ime kho, bhikkhave, tayo akusalavitakkā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodhikā vighātapakkhikā anibbānasaṃvattanikā.

‘‘Tayome, bhikkhave, kusalavitakkā anandhakaraṇā cakkhukaraṇā ñāṇakaraṇā paññāvuddhikā avighātapakkhikā nibbānasaṃvattanikā. Katame tayo? Nekkhammavitakko, bhikkhave, anandhakaraṇo cakkhukaraṇo ñāṇakaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. Abyāpādavitakko, bhikkhave, anandhakaraṇo cakkhukaraṇo ñāṇakaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. Avihiṃsāvitakko, bhikkhave, anandhakaraṇo cakkhukaraṇo ñāṇakaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. Ime kho, bhikkhave, tayo kusalavitakkā anandhakaraṇā cakkhukaraṇā ñāṇakaraṇā paññāvuddhikā avighātapakkhikā nibbānasaṃvattanikā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Tayo vitakke kusale vitakkaye, tayo pana akusale nirākare;

Sa ve vitakkāni vicāritāni, sameti vuṭṭhīva rajaṃ samūhataṃ;

Sa ve vitakkūpasamena cetasā, idheva so santipadaṃ samajjhagā’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.

9. Antarāmalasuttaṃ

88. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tayome, bhikkhave, antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho, bhikkhave, antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Doso, bhikkhave, antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Moho, bhikkhave, antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho, bhikkhave, tayo antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Anatthajanano lobho, lobho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

‘‘Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;

Andhatamaṃ [andhaṃ tamaṃ (sī.)] tadā hoti, yaṃ lobho sahate naraṃ.

‘‘Yo ca lobhaṃ pahantvāna, lobhaneyye na lubbhati;

Lobho pahīyate tamhā, udabindūva pokkharā.

‘‘Anatthajanano doso, doso cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

‘‘Duṭṭho atthaṃ na jānāti, duṭṭho dhammaṃ na passati;

Andhatamaṃ tadā hoti, yaṃ doso sahate naraṃ.

‘‘Yo ca dosaṃ pahantvāna, dosaneyye na dussati;

Doso pahīyate tamhā, tālapakkaṃva bandhanā.

‘‘Anatthajanano moho, moho cittappakopano;

Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.

‘‘Mūḷho atthaṃ na jānāti, mūḷho dhammaṃ na passati;

Andhatamaṃ tadā hoti, yaṃ moho sahate naraṃ.

‘‘Yo ca mohaṃ pahantvāna, mohaneyye na muyhati;

Mohaṃ vihanti so sabbaṃ, ādiccovudayaṃ tama’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.

10. Devadattasuttaṃ

89. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tīhi, bhikkhave, asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi tīhi? Pāpicchatāya, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Pāpamittatāya, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Sati kho pana uttarikaraṇīye [uttariṃ karaṇīye (syā.)] oramattakena visesādhigamena [visesādhigamena ca (syā. pī.)] antarā vosānaṃ āpādi. Imehi kho, bhikkhave, tīhi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Mā jātu koci lokasmiṃ, pāpiccho udapajjatha;

Tadamināpi jānātha, pāpicchānaṃ yathā gati.

‘‘Paṇḍitoti samaññāto, bhāvitattoti sammato;

Jalaṃva yasasā aṭṭhā, devadattoti vissuto [me sutaṃ (pāḷiyaṃ)].

‘‘So pamāṇamanuciṇṇo [pamādamanuciṇṇo (ka. sī. syā. pī.), samānamanuciṇṇo (aṭṭha.)], āsajja naṃ tathāgataṃ;

Avīcinirayaṃ patto, catudvāraṃ bhayānakaṃ.

‘‘Aduṭṭhassa hi yo dubbhe, pāpakammaṃ akubbato;

Tameva pāpaṃ phusati [phusseti (syā.)], duṭṭhacittaṃ anādaraṃ.

‘‘Samuddaṃ visakumbhena, yo maññeyya padūsituṃ;

Na so tena padūseyya, bhesmā hi udadhi mahā.

‘‘Evameva [evametaṃ (syā.)] tathāgataṃ, yo vādena vihiṃsati;

Sammaggataṃ [samaggataṃ (sī. ka.)] santacittaṃ, vādo tamhi na rūhati.

‘‘Tādisaṃ mittaṃ kubbetha, tañca seveyya paṇḍito;

Yassa maggānugo bhikkhu, khayaṃ dukkhassa pāpuṇe’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

Catuttho vaggo niṭṭhito.

Tassuddānaṃ –

Vitakkāsakkārasadda, cavanaloke asubhaṃ;

Dhammaandhakāramalaṃ, devadattena te dasāti.

5. Pañcamavaggo

1. Aggappasādasuttaṃ

90. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tayome, bhikkhave, aggappasādā. Katame tayo? Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā [bahupadā (ka.)] vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho . Ye, bhikkhave, buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

‘‘Yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyati, yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhakkhayo virāgo nirodho nibbānaṃ. Ye, bhikkhave, virāge dhamme pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.

‘‘Yāvatā , bhikkhave, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Ye, bhikkhave, saṅghe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti. Ime kho, bhikkhave, tayo aggappasādā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Aggato ve pasannānaṃ, aggaṃ dhammaṃ vijānataṃ;

Agge buddhe pasannānaṃ, dakkhiṇeyye anuttare.

‘‘Agge dhamme pasannānaṃ, virāgūpasame sukhe;

Agge saṅghe pasannānaṃ, puññakkhette anuttare.

‘‘Aggasmiṃ dānaṃ dadataṃ, aggaṃ puññaṃ pavaḍḍhati;

Aggaṃ āyu ca vaṇṇo ca, yaso kitti sukhaṃ balaṃ.

‘‘Aggassa dātā medhāvī, aggadhammasamāhito;

Devabhūto manusso vā, aggappatto pamodatī’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.

2. Jīvikasuttaṃ

91. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Antamidaṃ, bhikkhave, jīvikānaṃ yadidaṃ piṇḍolyaṃ. Abhisāpoyaṃ [abhisāpāyaṃ (sī.), abhilāpāyaṃ (syā. pī.), abhisapāyaṃ (ka.)], bhikkhave, lokasmiṃ – ‘piṇḍolo vicarasi pattapāṇī’ti. Tañca kho etaṃ, bhikkhave, kulaputtā upenti atthavasikā, atthavasaṃ paṭicca; neva rājābhinītā, na corābhinītā, na iṇaṭṭā, na bhayaṭṭā, na ājīvikāpakatā. Api ca kho ‘otiṇṇamhā jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇā dukkhaparetā , appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. Evaṃ pabbajito cāyaṃ, bhikkhave, kulaputto so ca hoti abhijjhālu kāmesu tibbasārāgo, byāpannacitto paduṭṭhamanasaṅkappo, muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. Seyyathāpi, bhikkhave, chavālātaṃ ubhatopadittaṃ majjhe gūthagataṃ neva gāme kaṭṭhatthaṃ pharati na araññeः tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi gihibhogā parihīno sāmaññatthañca na paripūretī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Gihibhogā parihīno, sāmaññatthañca dubbhago;

Paridhaṃsamāno pakireti, chavālātaṃva nassati.

‘‘Kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā;

Pāpā pāpehi kammehi, nirayaṃ te upapajjare.

‘‘Seyyo ayoguḷo bhutto, tatto aggisikhūpamo;

Yañce bhuñjeyya dussīlo, raṭṭhapiṇḍamasaññato’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.

3. Saṅghāṭikaṇṇasuttaṃ

92. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Saṅghāṭikaṇṇe cepi, bhikkhave , bhikkhu gahetvā piṭṭhito piṭṭhito anubandho assa pāde pādaṃ nikkhipanto, so ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo; atha kho so ārakāva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu na passati. Dhammaṃ apassanto na maṃ passati [maṃ na passati (syā.)].

‘‘Yojanasate cepi so, bhikkhave, bhikkhu vihareyya. So ca hoti anabhijjhālu kāmesu na tibbasārāgo abyāpannacitto apaduṭṭhamanasaṅkappo upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo; atha kho so santikeva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammaṃ hi so, bhikkhave, bhikkhu passati; dhammaṃ passanto maṃ passatī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Anubandhopi ce assa, mahiccho ca vighātavā;

Ejānugo anejassa, nibbutassa anibbuto;

Giddho so vītagedhassa, passa yāvañca ārakā.

‘‘Yo ca dhammamabhiññāya, dhammamaññāya paṇḍito;

Rahadova nivāte ca, anejo vūpasammati.

‘‘Anejo so anejassa, nibbutassa ca nibbuto;

Agiddho vītagedhassa, passa yāvañca santike’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.

4. Aggisuttaṃ

93. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tayome, bhikkhave, aggī. Katame tayo? Rāgaggi, dosaggi, mohaggi – ime kho, bhikkhave, tayo aggī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Rāgaggi dahati macce, ratte kāmesu mucchite;

Dosaggi pana byāpanne, nare pāṇātipātino.

‘‘Mohaggi pana sammūḷhe, ariyadhamme akovide;

Ete aggī ajānantā, sakkāyābhiratā pajā.

‘‘Te vaḍḍhayanti nirayaṃ, tiracchānañca yoniyo;

Asuraṃ pettivisayaṃ, amuttā mārabandhanā.

‘‘Ye ca rattindivā yuttā, sammāsambuddhasāsane;

Te nibbāpenti rāgaggiṃ, niccaṃ asubhasaññino.

‘‘Dosaggiṃ pana mettāya, nibbāpenti naruttamā;

Mohaggiṃ pana paññāya, yāyaṃ nibbedhagāminī.

‘‘Te nibbāpetvā nipakā, rattindivamatanditā;

Asesaṃ parinibbanti, asesaṃ dukkhamaccaguṃ.

‘‘Ariyaddasā vedaguno, sammadaññāya paṇḍitā;

Jātikkhayamabhiññāya, nāgacchanti punabbhava’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.

5. Upaparikkhasuttaṃ

94. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathāssa [yathā yathā (bahūsu)] upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Sattasaṅgappahīnassa, netticchinnassa bhikkhuno;

Vikkhīṇo jātisaṃsāro, natthi tassa punabbhavo’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.

6. Kāmūpapattisuttaṃ

95. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Tisso imā, bhikkhave, kāmūpapattiyo [kāmuppattiyo (sī.)]. Katamā tisso? Paccupaṭṭhitakāmā, nimmānaratino , paranimmitavasavattino – imā kho, bhikkhave, tisso kāmūpapattiyo’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Paccupaṭṭhitakāmā ca, ye devā vasavattino;

Nimmānaratino devā, ye caññe kāmabhogino;

Itthabhāvaññathābhāvaṃ , saṃsāraṃ nātivattare.

‘‘Etamādīnavaṃ ñatvā, kāmabhogesu paṇḍito;

Sabbe pariccaje kāme, ye dibbā ye ca mānusā.

‘‘Piyarūpasātagadhitaṃ , chetvā sotaṃ duraccayaṃ;

Asesaṃ parinibbanti, asesaṃ dukkhamaccaguṃ.

‘‘Ariyaddasā vedaguno, sammadaññāya paṇḍitā;

Jātikkhayamabhiññāya, nāgacchanti punabbhava’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.

7. Kāmayogasuttaṃ

96. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Kāmayogayutto, bhikkhave, bhavayogayutto āgāmī hoti āgantā [āgantvā (syā. ka.)] itthattaṃ. Kāmayogavisaṃyutto, bhikkhave, bhavayogayutto anāgāmī hoti anāgantā itthattaṃ. Kāmayogavisaṃyutto, bhikkhave, bhavayogavisaṃyutto arahā hoti, khīṇāsavo’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Kāmayogena saṃyuttā, bhavayogena cūbhayaṃ;

Sattā gacchanti saṃsāraṃ, jātimaraṇagāmino.

‘‘Ye ca kāme pahantvāna, appattā āsavakkhayaṃ;

Bhavayogena saṃyuttā, anāgāmīti vuccare.

‘‘Ye ca kho chinnasaṃsayā, khīṇamānapunabbhavā;

Te ve pāraṅgatā loke, ye pattā āsavakkhaya’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.

8. Kalyāṇasīlasuttaṃ

97. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Kalyāṇasīlo, bhikkhave, bhikkhu kalyāṇadhammo kalyāṇapañño imasmiṃ dhammavinaye ‘kevalī vusitavā uttamapuriso’ti vuccati –

‘‘Kathañca , bhikkhave, bhikkhu kalyāṇasīlo hoti? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, bhikkhu kalyāṇasīlo hoti. Iti kalyāṇasīlo.

‘‘Kalyāṇadhammo ca kathaṃ hoti? Idha, bhikkhave, bhikkhu sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati. Evaṃ kho, bhikkhave, bhikkhu kalyāṇadhammo hoti. Iti kalyāṇasīlo, kalyāṇadhammo.

‘‘Kalyāṇapañño ca kathaṃ hoti ? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho, bhikkhave, bhikkhu kalyāṇapañño hoti.

‘‘Iti kalyāṇasīlo kalyāṇadhammo kalyāṇapañño imasmiṃ dhammavinaye ‘kevalī vusitavā uttamapuriso’ti vuccatī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;

Taṃ ve kalyāṇasīloti, āhu bhikkhuṃ hirīmanaṃ [hirīmataṃ (syā. ka.)].

‘‘Yassa dhammā subhāvitā, satta [patta (sabbattha)] sambodhigāmino;

Taṃ ve kalyāṇadhammoti, āhu bhikkhuṃ anussadaṃ.

‘‘Yo dukkhassa pajānāti, idheva khayamattano;

Taṃ ve kalyāṇapaññoti, āhu bhikkhuṃ anāsavaṃ.

‘‘Tehi dhammehi sampannaṃ, anīghaṃ chinnasaṃsayaṃ;

Asitaṃ sabbalokassa, āhu sabbapahāyina’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.

9. Dānasuttaṃ

98. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Dvemāni , bhikkhave, dānāni – āmisadānañca dhammadānañca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ dānānaṃ yadidaṃ – dhammadānaṃ.

‘‘Dveme, bhikkhave, saṃvibhāgā – āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ – dhammasaṃvibhāgo.

‘‘Dveme , bhikkhave, anuggahā – āmisānuggaho ca dhammānuggaho ca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ – dhammānuggaho’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Yamāhu dānaṃ paramaṃ anuttaraṃ, yaṃ saṃvibhāgaṃ bhagavā avaṇṇayi [avaṇṇayī (sī.)];

Aggamhi khettamhi pasannacitto, viññū pajānaṃ ko na yajetha kāle.

‘‘Ye ceva bhāsanti suṇanti cūbhayaṃ, pasannacittā sugatassa sāsane;

Tesaṃ so attho paramo visujjhati, ye appamattā sugatassa sāsane’’ti.

Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.

10. Tevijjasuttaṃ

99. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –

‘‘Dhammenāhaṃ, bhikkhave, tevijjaṃ brāhmaṇaṃ paññāpemi, nāññaṃ lapitalāpanamattena.

‘‘Kathañcāhaṃ, bhikkhave, dhammena tevijjaṃ brāhmaṇaṃ paññāpemi, nāññaṃ lapitalāpanamattena? Idha, bhikkhave, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno’ti . Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Ayamassa paṭhamā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti – ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti. Ayamassa dutiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayamassa tatiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Evaṃ kho ahaṃ, bhikkhave, dhammena tevijjaṃ brāhmaṇaṃ paññāpemi, nāññaṃ lapitalāpanamattenā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –

‘‘Pubbenivāsaṃ yovedi [yovedi (sabbattha)], saggāpāyañca passati;

Atho [atha (syā. ka.)] jātikkhayaṃ patto, abhiññāvosito muni.

‘‘Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo;

Tamahaṃ vadāmi tevijjaṃ, nāññaṃ lapitalāpana’’nti.

Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.

Pañcamo vaggo niṭṭhito.

Tassuddānaṃ –

Pasāda jīvita saṅghāṭi , aggi upaparikkhayā;

Upapatti [uppatti (sī.)] kāma kalyāṇaṃ, dānaṃ dhammena te dasāti.

Tikanipāto niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

 

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)
Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app