17. Dhammadassībuddhavaṃso

open all | close all

1.

Tattheva maṇḍakappamhi, dhammadassī mahāyaso;

Tamandhakāraṃ vidhamitvā, atirocati sadevake.

2.

Tassāpi atulatejassa, dhammacakkappavattane;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

3.

Yadā buddho dhammadassī, vinesi sañjayaṃ isiṃ;

Tadā navutikoṭīnaṃ, dutiyābhisamayo ahu.

4.

Yadā sakko upāgañchi, sapariso vināyakaṃ;

Tadā asītikoṭīnaṃ, tatiyābhisamayo ahu.

5.

Tassāpi devadevassa, sannipātā tayo ahuṃ [āsuṃ (sī. syā.)];

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

6.

Yadā buddho dhammadassī, saraṇe vassaṃ upāgami;

Tadā koṭisatasahassānaṃ [koṭisahassānaṃ (sī. syā. kaṃ.)], paṭhamo āsi samāgamo.

7.

Punāparaṃ yadā buddho, devato eti mānusaṃ;

Tadāpi satakoṭīnaṃ, dutiyo āsi samāgamo.

8.

Punāparaṃ yadā buddho, pakāsesi dhute guṇe;

Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo.

9.

Ahaṃ tena samayena, sakko āsiṃ purindado;

Dibbena gandhamālena, turiyenābhipūjayiṃ.

10.

Sopi maṃ buddho byākāsi, devamajjhe nisīdiya;

‘‘Aṭṭhārase kappasate, ayaṃ buddho bhavissati.

11.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

12.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

13.

Saraṇaṃ nāma nagaraṃ, saraṇo nāma khattiyo;

Sunandā nāma janikā, dhammadassissa satthuno.

14.

Aṭṭhavassasahassāni , agāraṃ ajjha so vasi;

Arajo virajo sudassano, tayo pāsādamuttamā.

15.

Ticattārīsasahassāni [cattālīsasahassāni (syā. kaṃ.)], nāriyo samalaṅkatā;

Vicikoḷi nāma nārī, atrajo puññavaḍḍhano.

16.

Nimitte caturo disvā, pāsādenābhinikkhami;

Sattāhaṃ padhānacāraṃ, acarī purisuttamo.

17.

Brahmunā yācito santo, dhammadassī narāsabho;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

18.

Padumo phussadevo ca, ahesuṃ aggasāvakā;

Sunetto [sudatto (syā. kaṃ.)] nāmupaṭṭhāko, dhammadassissa satthuno.

19.

Khemā ca saccanāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, bimbijāloti vuccati.

20.

Subhaddo kaṭissaho ceva, ahesuṃ aggupaṭṭhakā;

Sāḷiyā [sālisā (syā. kaṃ.)] ca kaḷiyā ca, ahesuṃ aggupaṭṭhikā.

21.

Sopi buddho asamasamo, asītihatthamuggato;

Atirocati tejena, dasasahassimhi dhātuyā.

22.

Suphullo sālarājāva, vijjūva gagane yathā;

Majjhanhikeva sūriyo, evaṃ so upasobhatha.

23.

Tassāpi atulatejassa, samakaṃ āsi jīvitaṃ;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

24.

Obhāsaṃ dassayitvāna, vimalaṃ katvāna sāsanaṃ;

Cavi candova gagane, nibbuto so sasāvako.

25.

Dhammadassī mahāvīro, sālārāmamhi nibbuto;

Tatthevassa thūpavaro, tīṇiyojanamuggatoti.

Dhammadassissa bhagavato vaṃso pannarasamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app