18. Siddhatthabuddhavaṃso

open all | close all

1.

Dhammadassissa aparena, siddhattho nāma nāyako;

Nihanitvā tamaṃ sabbaṃ, sūriyo abbhuggato yathā.

2.

Sopi patvāna sambodhiṃ, santārento sadevakaṃ;

Abhivassi dhammameghena, nibbāpento sadevakaṃ.

3.

Tassāpi atulatejassa, ahesuṃ abhisamayā tayo;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

Punāparaṃ bhīmarathe [himaraṭṭhe (ka.)], yadā āhani dundubhiṃ;

Tadā navutikoṭīnaṃ, dutiyābhisamayo ahu.

5.

Yadā buddho dhammaṃ desesi, vebhāre so puruttame;

Tadā navutikoṭīnaṃ, tatiyābhisamayo ahu.

6.

Sannipātā tayo āsuṃ, tasmimpi dvipaduttame;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

Koṭisatānaṃ navutīnaṃ [navutiyā (syā. kaṃ.)], asītiyāpi ca koṭinaṃ;

Ete āsuṃ tayo ṭhānā, vimalānaṃ samāgame.

8.

Ahaṃ tena samayena, maṅgalo nāma tāpaso;

Uggatejo duppasaho, abhiññābalasamāhito.

9.

Jambuto phalamānetvā [phalamāhatvā (sī. syā.)] siddhatthassa adāsahaṃ;

Paṭiggahetvā sambuddho, idaṃ vacanamabravi.

10.

‘‘Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;

Catunnavutito kappe, ayaṃ buddho bhavissati.

11.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

12.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

13.

Vebhāraṃ nāma nagaraṃ, udeno nāma khattiyo;

Suphassā nāma janikā, siddhatthassa mahesino.

14.

Dasavassasahassāni , agāraṃ ajjha so vasi;

Kokāsuppalakokanadā, tayo pāsādamuttamā.

15.

Tisoḷasasahassāni, nāriyo samalaṅkatā;

Somanassā nāma sā nārī, anupamo nāma atrajo.

16.

Nimitte caturo disvā, sivikāyābhinikkhami;

Anūnadasamāsāni, padhānaṃ padahī jino.

17.

Brahmunā yācito santo, siddhattho lokanāyako;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

18.

Sambalo ca sumitto ca, ahesuṃ aggasāvakā;

Revato nāmupaṭṭhāko, siddhatthassa mahesino.

19.

Sīvalā ca surāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, kaṇikāroti vuccati.

20.

Suppiyo ca samuddo ca, ahesuṃ aggupaṭṭhakā;

Rammā ceva surammā ca, ahesuṃ aggupaṭṭhikā.

21.

So buddho saṭṭhiratanaṃ, ahosi nabhamuggato;

Kañcanagghiyasaṅkāso, dasasahassī virocati.

22.

Sopi buddho asamasamo, atulo appaṭipuggalo;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

23.

Vipulaṃ pabhaṃ dassayitvā, pupphāpetvāna sāvake;

Vilāsetvā samāpatyā, nibbuto so sasāvako.

24.

Siddhattho munivaro buddho, anomārāmamhi nibbuto;

Tatthevassa thūpavaro, catuyojanamuggatoti.

Siddhatthassa bhagavato vaṃso soḷasamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app