25. Koṇāgamanabuddhavaṃso

open all | close all

1.

Kakusandhassa aparena, sambuddho dvipaduttamo;

Koṇāgamano nāma jino, lokajeṭṭho narāsabho.

2.

Dasadhamme pūrayitvāna, kantāraṃ samatikkami;

Pavāhiya malaṃ sabbaṃ, patto sambodhimuttamaṃ.

3.

Dhammacakkaṃ pavattente, koṇāgamananāyake;

Tiṃsakoṭisahassānaṃ, paṭhamābhisamayo ahu.

4.

Pāṭihīraṃ karonte ca, paravādappamaddane;

Vīsatikoṭisahassānaṃ, dutiyābhisamayo ahu.

5.

Tato vikubbanaṃ katvā, jino devapuraṃ gato;

Vasate tattha sambuddho, silāya paṇḍukambale.

6.

Pakaraṇe satta desento, vassaṃ vasati so muni;

Dasakoṭisahassānaṃ, tatiyābhisamayo ahu.

7.

Tassāpi devadevassa, eko āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

Tiṃsabhikkhusahassānaṃ , tadā āsi samāgamo;

Oghānamatikkantānaṃ, bhijjitānañca maccuyā.

9.

Ahaṃ tena samayena, pabbato nāma khattiyo;

Mittāmaccehi sampanno, anantabalavāhano.

10.

Sambuddhadassanaṃ gantvā, sutvā dhammamanuttaraṃ;

Nimantetvā sajinasaṅghaṃ, dānaṃ datvā yadicchakaṃ.

11.

Paṭṭuṇṇaṃ cīnapaṭṭañca, koseyyaṃ kambalampi ca;

Sovaṇṇapādukañceva, adāsiṃ satthusāvake.

12.

Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

‘‘Imamhi bhaddake kappe, ayaṃ buddho bhavissati.

13.

‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ’’.

14.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

15.

Sabbaññutaṃ gavesanto, dānaṃ datvā naruttame;

Ohāyāhaṃ mahārajjaṃ, pabbajiṃ jinasantike [tassa santike (sī.)].

16.

Nagaraṃ sobhavatī nāma, sobho nāmāsi khattiyo;

Vasate tattha nagare, sambuddhassa mahākulaṃ.

17.

Brāhmaṇo yaññadatto ca, āsi buddhassa so pitā;

Uttarā nāma janikā, koṇāgamanassa satthuno.

18.

Tīṇi vassasahassāni, agāraṃ ajjha so vasi;

Tusitasantusitasantuṭṭhā, tayo pāsādamuttamā.

19.

Anūnasoḷasasahassāni, nāriyo samalaṅkatā;

Rucigattā nāma nārī, satthavāho nāma atrajo.

20.

Nimitte caturo disvā, hatthiyānena nikkhami;

Chamāsaṃ padhānacāraṃ, acarī purisuttamo.

21.

Brahmunā yācito santo, koṇāgamananāyako;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

22.

Bhiyyaso uttaro nāma, ahesuṃ aggasāvakā;

Sotthijo nāmupaṭṭhāko, koṇāgamanassa satthuno.

23.

Samuddā uttarā ceva, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, udumbaroti pavuccati.

24.

Uggo ca somadevo ca, ahesuṃ aggupaṭṭhakā;

Sīvalā ceva sāmā ca, ahesuṃ aggupaṭṭhikā.

25.

Uccattanena so buddho, tiṃsahatthasamuggato;

Ukkāmukhe yathā kambu, evaṃ raṃsīhi maṇḍito.

26.

Tiṃsavassasahassāni, āyu buddhassa tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

Dhammacetiṃ samussetvā, dhammadussavibhūsitaṃ;

Dhammapupphaguḷaṃ katvā, nibbuto so sasāvako.

28.

Mahāvilāso tassa jano, siridhammappakāsano;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

29.

Koṇāgamano sambuddho, pabbatārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Koṇāgamanassa bhagavato vaṃso tevīsatimo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app