Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Buddhavaṃsapāḷi

1. Ratanacaṅkamanakaṇḍaṃ

open all | close all

1.

Brahmā ca lokādhipatī sahampatī [sahampati (syā. kaṃ.)], katañjalī anadhivaraṃ ayācatha;

‘‘Santīdha sattāpparajakkhajātikā, desehi dhammaṃ anukampimaṃ pajaṃ’’.

2.

Sampannavijjācaraṇassa tādino, jutindharassantimadehadhārino;

Tathāgatassappaṭipuggalassa, uppajji kāruññatā sabbasatte.

3.

‘‘Na hete jānanti sadevamānusā, buddho ayaṃ kīdisako naruttamo;

Iddhibalaṃ paññābalañca kīdisaṃ, buddhabalaṃ lokahitassa kīdisaṃ.

4.

‘‘Na hete jānanti sadevamānusā, buddho ayaṃ edisako naruttamo;

Iddhibalaṃ paññābalañca edisaṃ, buddhabalaṃ lokahitassa edisaṃ.

5.

‘‘Handāhaṃ dassayissāmi, buddhabalamanuttaraṃ;

Caṅkamaṃ māpayissāmi, nabhe ratanamaṇḍitaṃ’’.

6.

Bhummā mahārājikā tāvatiṃsā, yāmā ca devā tusitā ca nimmitā;

Paranimmitā yepi ca brahmakāyikā, ānanditā vipulamakaṃsu ghosaṃ.

7.

Obhāsitā ca pathavī sadevakā, puthū ca lokantarikā asaṃvutā;

Tamo ca tibbo vihato tadā ahu, disvāna accherakaṃ pāṭihīraṃ.

8.

Sadevagandhabbamanussarakkhase, ābhā uḷārā vipulā ajāyatha;

Imasmiṃ loke parasmiñcobhayasmiṃ [parasmiṃ cūbhaye (syā. kaṃ.)], adho ca uddhaṃ tiriyañca vitthataṃ.

9.

Sattuttamo anadhivaro vināyako, satthā ahū devamanussapūjito;

Mahānubhāvo satapuññalakkhaṇo, dassesi accherakaṃ pāṭihīraṃ.

10.

So yācito devavarena cakkhumā, atthaṃ samekkhitvā tadā naruttamo;

Caṅkamaṃ [caṅkamaṃ tattha (sī.)] māpayi lokanāyako, suniṭṭhitaṃ sabbaratananimmitaṃ.

11.

Iddhī ca ādesanānusāsanī, tipāṭihīre bhagavā vasī ahu;

Caṅkamaṃ māpayi lokanāyako, suniṭṭhitaṃ sabbaratananimmitaṃ.

12.

Dasasahassīlokadhātuyā, sinerupabbatuttame;

Thambheva dassesi paṭipāṭiyā, caṅkame ratanāmaye.

13.

Dasasahassī atikkamma, caṅkamaṃ māpayī jino;

Sabbasoṇṇamayā passe, caṅkame ratanāmaye.

14.

Tulāsaṅghāṭānuvaggā , sovaṇṇaphalakatthatā;

Vedikā sabbasovaṇṇā, dubhato passesu nimmitā.

15.

Maṇimuttāvālukākiṇṇā, nimmito ratanāmayo;

Obhāseti disā sabbā, sataraṃsīva uggato.

16.

Tasmiṃ caṅkamane dhīro, dvattiṃsavaralakkhaṇo;

Virocamāno sambuddho, caṅkame caṅkamī jino.

17.

Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Caṅkamane okiranti, sabbe devā samāgatā.

18.

Passanti taṃ devasaṅghā, dasasahassī pamoditā;

Namassamānā nipatanti, tuṭṭhahaṭṭhā pamoditā.

19.

Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā;

Nimmānaratino devā, ye devā vasavattino;

Udaggacittā sumanā, passanti lokanāyakaṃ.

20.

Sadevagandhabbamanussarakkhasā, nāgā supaṇṇā atha vāpi kinnarā;

Passanti taṃ lokahitānukampakaṃ, nabheva accuggatacandamaṇḍalaṃ.

21.

Ābhassarā subhakiṇhā, vehapphalā akaniṭṭhā ca devatā;

Susuddhasukkavatthavasanā, tiṭṭhanti pañjalīkatā.

22.

Muñcanti pupphaṃ pana pañcavaṇṇikaṃ, mandāravaṃ candanacuṇṇamissitaṃ;

Bhamenti celāni ca ambare tadā, ‘‘aho jino lokahitānukampako.

23.

‘‘Tuvaṃ satthā ca ketū ca, dhajo yūpo ca pāṇinaṃ;

Parāyano patiṭṭhā ca, dīpo ca dvipaduttamo [dipaduttamo (sī. syā.)].

24.

‘‘Dasasahassīlokadhātuyā, devatāyo mahiddhikā;

Parivāretvā namassanti, tuṭṭhahaṭṭhā pamoditā.

25.

‘‘Devatā devakaññā ca, pasannā tuṭṭhamānasā;

Pañcavaṇṇikapupphehi, pūjayanti narāsabhaṃ.

26.

‘‘Passanti taṃ devasaṅghā, pasannā tuṭṭhamānasā;

Pañcavaṇṇikapupphehi, pūjayanti narāsabhaṃ.

27.

‘‘Aho acchariyaṃ loke, abbhutaṃ lomahaṃsanaṃ;

Na medisaṃ bhūtapubbaṃ, accheraṃ lomahaṃsanaṃ’’.

28.

Sakasakamhi bhavane, nisīditvāna devatā;

Hasanti tā mahāhasitaṃ, disvānaccherakaṃ nabhe.

29.

Ākāsaṭṭhā ca bhūmaṭṭhā, tiṇapanthanivāsino;

Katañjalī namassanti, tuṭṭhahaṭṭhā pamoditā.

30.

Yepi dīghāyukā nāgā, puññavanto mahiddhikā;

Pamoditā namassanti, pūjayanti naruttamaṃ.

31.

Saṅgītiyo pavattenti, ambare anilañjase;

Cammanaddhāni vādenti, disvānaccherakaṃ nabhe.

32.

Saṅkhā ca paṇavā ceva, athopi ḍiṇḍimā [ḍeṇḍimā (sī.)] bahū;

Antalikkhasmiṃ vajjanti, disvānaccherakaṃ nabhe.

33.

Abbhuto vata no ajja, uppajji lomahaṃsano;

Dhuvamatthasiddhiṃ labhāma, khaṇo no paṭipādito.

34.

Buddhoti tesaṃ sutvāna, pīti uppajji tāvade;

Buddho buddhoti kathayantā, tiṭṭhanti pañjalīkatā.

35.

Hiṅkārā sādhukārā ca [hiṅkāraṃ sādhukārañca (sī. syā.)], ukkuṭṭhi sampahaṃsanaṃ [sampasādanaṃ (sī.), sampanādanaṃ (syā.)];

Pajā ca vividhā gagane, vattenti pañjalīkatā.

36.

Gāyanti seḷenti ca vādayanti ca, bhujāni pothenti ca naccayanti ca;

Muñcanti pupphaṃ pana pañcavaṇṇikaṃ, mandāravaṃ candanacuṇṇamissitaṃ.

37.

‘‘Yathā tuyhaṃ mahāvīra, pādesu cakkalakkhaṇaṃ;

Dhajavajirapaṭākā, vaḍḍhamānaṅkusācitaṃ.

38.

‘‘Rūpe sīle samādhimhi, paññāya ca asādiso;

Vimuttiyā asamasamo, dhammacakkappavattane.

39.

‘‘Dasanāgabalaṃ kāye, tuyhaṃ pākatikaṃ balaṃ;

Iddhibalena asamo, dhammacakkappavattane.

40.

‘‘Evaṃ sabbaguṇūpetaṃ, sabbaṅgasamupāgataṃ;

Mahāmuniṃ kāruṇikaṃ, lokanāthaṃ namassatha.

41.

‘‘Abhivādanaṃ thomanañca, vandanañca pasaṃsanaṃ;

Namassanañca pūjañca, sabbaṃ arahasī tuvaṃ.

42.

‘‘Ye keci loke vandaneyyā, vandanaṃ arahanti ye;

Sabbaseṭṭho mahāvīra, sadiso te na vijjati.

43.

‘‘Sāriputto mahāpañño, samādhijjhānakovido;

Gijjhakūṭe ṭhitoyeva, passati lokanāyakaṃ.

44.

‘‘Suphullaṃ sālarājaṃva, candaṃva gagane yathā;

Majjhanhikeva [majjhantikeva (sabbattha)] sūriyaṃ, olokesi narāsabhaṃ.

45.

‘‘Jalantaṃ dīparukkhaṃva, taruṇasūriyaṃva uggataṃ;

Byāmappabhānurañjitaṃ, dhīraṃ passati lokanāyakaṃ.

46.

‘‘Pañcannaṃ bhikkhusatānaṃ, katakiccāna tādinaṃ;

Khīṇāsavānaṃ vimalānaṃ, khaṇena sannipātayi.

47.

‘‘Lokappasādanaṃ nāma, pāṭihīraṃ nidassayi;

Amhepi tattha gantvāna, vandissāma mayaṃ jinaṃ.

48.

‘‘Etha sabbe gamissāma, pucchissāma mayaṃ jinaṃ;

Kaṅkhaṃ vinodayissāma, passitvā lokanāyakaṃ’’.

49.

Sādhūti te paṭissutvā, nipakā saṃvutindriyā;

Pattacīvaramādāya, taramānā upāgamuṃ.

50.

Khīṇāsavehi vimalehi, dantehi uttame dame;

Sāriputto mahāpañño, iddhiyā upasaṅkami.

51.

Tehi bhikkhūhi parivuto, sāriputto mahāgaṇī;

Laḷanto devova gagane, iddhiyā upasaṅkami.

52.

Ukkāsitañca khipitaṃ [ukkāsitañca khipitañca (syā. aṭṭha.)], ajjhupekkhiya subbatā;

Sagāravā sappatissā, sambuddhaṃ upasaṅkamuṃ.

53.

Upasaṅkamitvā passanti, sayambhuṃ lokanāyakaṃ;

Nabhe accuggataṃ dhīraṃ, candaṃva gagane yathā.

54.

Jalantaṃ dīparukkhaṃva, vijjuṃva gagane yathā;

Majjhanhikeva sūriyaṃ, passanti lokanāyakaṃ.

55.

Pañcabhikkhusatā sabbe, passanti lokanāyakaṃ;

Rahadamiva vippasannaṃ, suphullaṃ padumaṃ yathā.

56.

Añjaliṃ paggahetvāna, tuṭṭhahaṭṭhā pamoditā;

Namassamānā nipatanti, satthuno cakkalakkhaṇe.

57.

Sāriputto mahāpañño, koraṇḍasamasādiso;

Samādhijjhānakusalo, vandate lokanāyakaṃ.

58.

Gajjitā kālameghova, nīluppalasamasādiso;

Iddhibalena asamo, moggallāno mahiddhiko.

59.

Mahākassapopi ca thero, uttattakanakasannibho;

Dhutaguṇe agganikkhitto, thomito satthuvaṇṇito.

60.

Dibbacakkhūnaṃ yo aggo, anuruddho mahāgaṇī;

Ñātiseṭṭho bhagavato, avidūreva tiṭṭhati.

61.

Āpattianāpattiyā , satekicchāya kovido;

Vinaye agganikkhitto, upāli satthuvaṇṇito.

62.

Sukhumanipuṇatthapaṭividdho, kathikānaṃ pavaro gaṇī;

Isi mantāniyā putto, puṇṇo nāmāti vissuto.

63.

Etesaṃ cittamaññāya, opammakusalo muni;

Kaṅkhacchedo mahāvīro, kathesi attano guṇaṃ.

64.

‘‘Cattāro te asaṅkheyyā, koṭi yesaṃ na nāyati;

Sattakāyo ca ākāso, cakkavāḷā canantakā;

Buddhañāṇaṃ appameyyaṃ, na sakkā ete vijānituṃ.

65.

‘‘Kimetaṃ acchariyaṃ loke, yaṃ me iddhivikubbanaṃ;

Aññe bahū acchariyā, abbhutā lomahaṃsanā.

66.

‘‘Yadāhaṃ tusite kāye, santusito nāmahaṃ tadā;

Dasasahassī samāgamma, yācanti pañjalī mamaṃ.

67.

‘‘‘Kālo kho te [kālo deva (sī.), kāloyaṃ te (syā. ka.)] mahāvīra, uppajja mātukucchiyaṃ;

Sadevakaṃ tārayanto, bujjhassu amataṃ padaṃ’.

68.

‘‘Tusitā kāyā cavitvāna, yadā okkami kucchiyaṃ;

Dasasahassīlokadhātu, kampittha dharaṇī tadā.

69.

‘‘Yadāhaṃ mātukucchito, sampajānova nikkhamiṃ;

Sādhukāraṃ pavattenti, dasasahassī pakampatha.

70.

‘‘Okkantiṃ me samo natthi, jātito abhinikkhame;

Sambodhiyaṃ ahaṃ seṭṭho, dhammacakkappavattane.

71.

‘‘Aho acchariyaṃ loke, buddhānaṃ guṇamahantatā;

Dasasahassīlokadhātu, chappakāraṃ pakampatha;

Obhāso ca mahā āsi, accheraṃ lomahaṃsanaṃ’’.

72.

Bhagavā tamhi [bhagavā ca tamhi (sī. syā. ka.)] samaye, lokajeṭṭho narāsabho;

Sadevakaṃ dassayanto, iddhiyā caṅkamī jino.

73.

Caṅkame caṅkamantova, kathesi lokanāyako;

Antarā na nivatteti, catuhatthe caṅkame yathā.

74.

Sāriputto mahāpañño, samādhijjhānakovido;

Paññāya pāramippatto, pucchati lokanāyakaṃ.

75.

‘‘Kīdiso te mahāvīra, abhinīhāro naruttama;

Kamhi kāle tayā dhīra, patthitā bodhimuttamā.

76.

‘‘Dānaṃ sīlañca nekkhammaṃ, paññāvīriyañca kīdisaṃ;

Khantisaccamadhiṭṭhānaṃ, mettupekkhā ca kīdisā.

77.

‘‘Dasa pāramī tayā dhīra, kīdisī lokanāyaka;

Kathaṃ upapāramī puṇṇā, paramatthapāramī kathaṃ’’.

78.

Tassa puṭṭho viyākāsi, karavīkamadhuragiro;

Nibbāpayanto hadayaṃ, hāsayanto sadevakaṃ.

79.

Atītabuddhānaṃ jinānaṃ desitaṃ, nikīlitaṃ [nikīḷitaṃ (ka.)] buddhaparamparāgataṃ;

Pubbenivāsānugatāya buddhiyā, pakāsayī lokahitaṃ sadevake.

80.

‘‘Pītipāmojjajananaṃ, sokasallavinodanaṃ;

Sabbasampattipaṭilābhaṃ, cittīkatvā suṇātha me.

81.

‘‘Madanimmadanaṃ sokanudaṃ, saṃsāraparimocanaṃ;

Sabbadukkhakkhayaṃ maggaṃ, sakkaccaṃ paṭipajjathā’’ti.

Ratanacaṅkamanakaṇḍo niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app