20. Phussabuddhavaṃso

open all | close all

1.

Tattheva maṇḍakappamhi, ahu satthā anuttaro;

Anupamo asamasamo, phusso lokagganāyako.

2.

Sopi sabbaṃ tamaṃ hantvā, vijaṭetvā mahājaṭaṃ;

Sadevakaṃ tappayanto, abhivassi amatambunā.

3.

Dhammacakkaṃ pavattente, phusse nakkhattamaṅgale;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

Navutisatasahassānaṃ , dutiyābhisamayo ahu;

Asītisatasahassānaṃ, tatiyābhisamayo ahu.

5.

Sannipātā tayo āsuṃ, phussassāpi mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

6.

Saṭṭhisatasahassānaṃ , paṭhamo āsi samāgamo;

Paññāsasatasahassānaṃ, dutiyo āsi samāgamo.

7.

Cattārīsasatasahassānaṃ, tatiyo āsi samāgamo;

Anupādā vimuttānaṃ, vocchinnapaṭisandhinaṃ.

8.

Ahaṃ tena samayena, vijitāvī nāma khattiyo;

Chaḍḍayitvā mahārajjaṃ, pabbajiṃ tassa santike.

9.

Sopi maṃ buddho byākāsi, phusso lokagganāyako;

‘‘Dvenavute ito kappe, ayaṃ buddho bhavissati.

10.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

11.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

12.

Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvā, sobhayiṃ jinasāsanaṃ.

13.

Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;

Abhiññāsu pāramiṃ gantvā, brahmalokamagañchahaṃ.

14.

Kāsikaṃ nāma nagaraṃ, jayaseno nāma khattiyo;

Sirimā nāma janikā, phussassāpi mahesino.

15.

Navavassasahassāni, agāraṃ ajjha so vasi;

Garuḷapakkha haṃsa suvaṇṇabhārā, tayo pāsādamuttamā.

16.

Tiṃsaitthisahassāni, nāriyo samalaṅkatā;

Kisāgotamī nāma nārī, anūpamo nāma atrajo.

17.

Nimitte caturo disvā, hatthiyānena nikkhami;

Chamāsaṃ padhānacāraṃ, acarī purisuttamo.

18.

Brahmunā yācito santo, phusso lokagganāyako;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

19.

Surakkhito dhammaseno, ahesuṃ aggasāvakā;

Sabhiyo nāmupaṭṭhāko, phussassāpi mahesino.

20.

Cālā ca upacālā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, āmaṇḍoti pavuccati.

21.

Dhanañcayo visākho ca, ahesuṃ aggupaṭṭhakā;

Padumā ceva nāgā ca, ahesuṃ aggupaṭṭhikā.

22.

Aṭṭhapaṇṇāsaratanaṃ , sopi accuggato muni;

Sobhate sataraṃsīva, uḷurājāva pūrito.

23.

Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

24.

Ovaditvā bahū satte, santāretvā bahū jane;

Sopi satthā atulayaso, nibbuto so sasāvako.

25.

Phusso jinavaro satthā, senārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Phussassa bhagavato vaṃso aṭṭhārasamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app