27. Gotamabuddhavaṃso

1.

Ahametarahi sambuddho [buddho (sī.)], gotamo sakyavaḍḍhano;

Padhānaṃ padahitvāna, patto sambodhimuttamaṃ.

2.

Brahmunā yācito santo, dhammacakkaṃ pavattayiṃ;

Aṭṭhārasannaṃ koṭīnaṃ, paṭhamābhisamayo ahu.

3.

Tato parañca desente, naradevasamāgame;

Gaṇanāya na vattabbo, dutiyābhisamayo ahu.

4.

Idhevāhaṃ etarahi, ovadiṃ mama atrajaṃ;

Gaṇanāya na vattabbo, tatiyābhisamayo ahu.

5.

Ekosi sannipāto me, sāvakānaṃ mahesinaṃ;

Aḍḍhateḷasasatānaṃ, bhikkhūnāsi samāgamo.

6.

Virocamāno vimalo, bhikkhusaṅghassa majjhago;

Dadāmi patthitaṃ sabbaṃ, maṇīva sabbakāmado.

7.

Phalamākaṅkhamānānaṃ , bhavacchandajahesinaṃ;

Catusaccaṃ pakāsemi, anukampāya pāṇinaṃ.

8.

Dasavīsasahassānaṃ, dhammābhisamayo ahu;

Ekadvinnaṃ abhisamayo, gaṇanāto asaṅkhiyo.

9.

Vitthārikaṃ bāhujaññaṃ, iddhaṃ phītaṃ suphullitaṃ;

Idha mayhaṃ sakyamunino, sāsanaṃ suvisodhitaṃ.

10.

Anāsavā vītarāgā, santacittā samāhitā;

Bhikkhūnekasatā sabbe, parivārenti maṃ sadā.

11.

Idāni ye etarahi, jahanti mānusaṃ bhavaṃ;

Appattamānasā sekhā, te bhikkhū viññugarahitā.

12.

Ariyañca saṃthomayantā, sadā dhammaratā janā;

Bujjhissanti satimanto, saṃsārasaritaṃ gatā.

13.

Nagaraṃ kapilavatthu me, rājā suddhodano pitā;

Mayhaṃ janettikā mātā, māyādevīti vuccati.

14.

Ekūnatiṃsavassāni , agāraṃ ajjhahaṃ vasiṃ;

Rammo surammo subhako, tayo pāsādamuttamā.

15.

Cattārīsasahassāni, nāriyo samalaṅkatā;

Bhaddakañcanā nāma nārī, rāhulo nāma atrajo.

16.

Nimitte caturo disvā, assayānena nikkhamiṃ;

Chabbassaṃ padhānacāraṃ, acariṃ dukkaraṃ ahaṃ.

17.

Bārāṇasiyaṃ isipatane, cakkaṃ pavattitaṃ mayā;

Ahaṃ gotamasambuddho, saraṇaṃ sabbapāṇinaṃ.

18.

Kolito upatisso ca, dve bhikkhū aggasāvakā;

Ānando nāmupaṭṭhāko, santikāvacaro mama;

Khemā uppalavaṇṇā ca, bhikkhunī aggasāvikā.

19.

Citto hatthāḷavako ca, aggupaṭṭhākupāsakā;

Nandamātā ca uttarā, aggupaṭṭhikupāsikā.

20.

Ahaṃ assatthamūlamhi, patto sambodhimuttamaṃ;

Byāmappabhā sadā mayhaṃ, soḷasahatthamuggatā.

21.

Appaṃ vassasataṃ āyu, idānetarahi vijjati;

Tāvatā tiṭṭhamānohaṃ, tāremi janataṃ bahuṃ.

22.

Ṭhapayitvāna dhammukkaṃ, pacchimaṃ janabodhanaṃ;

Ahampi nacirasseva, saddhiṃ sāvakasaṅghato;

Idheva parinibbissaṃ, aggī vāhārasaṅkhayā.

23.

Tāni ca atulatejāni, imāni ca dasabalāni [yasabalāni (aṭṭha.)];

Ayañca guṇadhāraṇo deho, dvattiṃsavaralakkhaṇavicitto.

24.

Dasa disā pabhāsetvā, sataraṃsīva chappabhā;

Sabbaṃ tamantarahissanti, nanu rittā sabbasaṅkhārāti.

Gotamassa bhagavato vaṃso pañcavīsatimo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app