12. Padumuttarabuddhavaṃso

open all | close all

1.

Nāradassa aparena, sambuddho dvipaduttamo;

Padumuttaro nāma jino, akkhobho sāgarūpamo.

2.

Maṇḍakappova so āsi, yamhi buddho ajāyatha;

Ussannakusalā janatā, tamhi kappe ajāyatha.

3.

Padumuttarassa bhagavato, paṭhame dhammadesane;

Koṭisatasahassānaṃ, dhammābhisamayo ahu.

4.

Tato parampi vassante, tappayante ca pāṇine;

Sattatiṃsasatasahassānaṃ, dutiyābhisamayo ahu.

5.

Yamhi kāle mahāvīro, ānandaṃ upasaṅkami;

Pitusantikaṃ upagantvā, āhanī amatadundubhiṃ.

6.

Āhate amatabherimhi, vassante dhammavuṭṭhiyā;

Paññāsasatasahassānaṃ, tatiyābhisamayo ahu.

7.

Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

8.

Sannipātā tayo āsuṃ, padumuttarassa satthuno;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

9.

Yadā buddho asamasamo, vasi vebhārapabbate;

Navutikoṭisahassānaṃ, dutiyo āsi samāgamo.

10.

Puna cārikaṃ pakkante, gāmanigamaraṭṭhato;

Asītikoṭisahassānaṃ, tatiyo āsi samāgamo.

11.

Ahaṃ tena samayena, jaṭilo nāma raṭṭhiko;

Sambuddhappamukhaṃ saṅghaṃ, sabhattaṃ dussamadāsahaṃ.

12.

Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

‘‘Satasahassito kappe, ayaṃ buddho bhavissati.

13.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

14.

Tassāpi vacanaṃ sutvā, uttariṃ vatamadhiṭṭhahiṃ;

Akāsiṃ uggadaḷhaṃ dhitiṃ, dasapāramipūriyā.

15.

Byāhatā titthiyā sabbe, vimanā dummanā tadā;

Na tesaṃ keci paricaranti, raṭṭhato nicchubhanti te.

16.

Sabbe tattha samāgantvā, upagacchuṃ buddhasantike;

Tuvaṃ nātho mahāvīra, saraṇaṃ hohi cakkhuma.

17.

Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

18.

Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi taṃ;

Vicittaṃ arahantehi, vasībhūtehi tādihi.

19.

Nagaraṃ haṃsavatī nāma, ānando nāma khattiyo;

Sujātā nāma janikā, padumuttarassa satthuno.

20.

Dasavassasahassāni, agāraṃ ajjha so vasi;

Naravāhano yaso vasavattī [nārivāhano yasavatī (syā. kaṃ.)], tayo pāsādamuttamā.

21.

Ticattārīsasahassāni, nāriyo samalaṅkatā;

Vasudattā nāma nārī, uttamo nāma atrajo.

22.

Nimitte caturo disvā, pāsādenābhinikkhami;

Sattāhaṃ padhānacāraṃ, acarī purisuttamo.

23.

Brahmunā yācito santo, padumuttaro vināyako;

Vatti cakkaṃ mahāvīro, mithiluyyānamuttame.

24.

Devalo ca sujāto ca, ahesuṃ aggasāvakā;

Sumano nāmupaṭṭhāko, padumuttarassa mahesino.

25.

Amitā ca asamā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, salaloti pavuccati.

26.

Vitiṇṇo ceva [amito ceva (syā.)] tisso ca, ahesuṃ aggupaṭṭhakā;

Haṭṭhā ceva vicittā ca, ahesuṃ aggupaṭṭhikā.

27.

Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Kañcanagghiyasaṅkāso, dvattiṃsavaralakkhaṇo.

28.

Kuṭṭā kavāṭā bhittī ca, rukkhā nagasiluccayā;

Na tassāvaraṇaṃ atthi, samantā dvādasayojane.

29.

Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

30.

Santāretvā bahujanaṃ, chinditvā sabbasaṃsayaṃ;

Jalitvā aggikkhandhova nibbuto so sasāvako.

31.

Padumuttaro jino buddho, nandārāmamhi nibbuto;

Tatthevassa thūpavaro, dvādasubbedhayojanoti.

Padumuttarassa bhagavato vaṃso dasamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app