19. Tissabuddhavaṃso

open all | close all

1.

Siddhatthassa aparena, asamo appaṭipuggalo;

Anantatejo amitayaso, tisso lokagganāyako.

2.

Tamandhakāraṃ vidhamitvā, obhāsetvā sadevakaṃ;

Anukampako mahāvīro, loke uppajji cakkhumā.

3.

Tassāpi atulā iddhi, atulaṃ sīlaṃ samādhi ca;

Sabbattha pāramiṃ gantvā, dhammacakkaṃ pavattayi.

4.

So buddho dasasahassimhi, viññāpesi giraṃ suciṃ;

Koṭisatāni abhisamiṃsu, paṭhame dhammadesane.

5.

Dutiyo navutikoṭīnaṃ, tatiyo saṭṭhikoṭiyo;

Bandhanāto pamocesi, satte [sampatte (ka.)] naramarū tadā.

6.

Sannipātā tayo āsuṃ, tisse lokagganāyake;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

Khīṇāsavasatasahassānaṃ, paṭhamo āsi samāgamo;

Navutisatasahassānaṃ, dutiyo āsi samāgamo.

8.

Asītisatasahassānaṃ , tatiyo āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, pupphitānaṃ vimuttiyā.

9.

Ahaṃ tena samayena, sujāto nāma khattiyo;

Mahābhogaṃ chaḍḍayitvā, pabbajiṃ isipabbajaṃ.

10.

Mayi pabbajite sante, uppajji lokanāyako;

Buddhoti saddaṃ sutvāna, pīti me upapajjatha.

11.

Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Ubho hatthehi paggayha, dhunamāno upāgamiṃ.

12.

Catuvaṇṇaparivutaṃ, tissaṃ lokagganāyakaṃ;

Tamahaṃ pupphaṃ gahetvā, matthake dhārayiṃ jinaṃ.

13.

Sopi maṃ buddho byākāsi, janamajjhe nisīdiya;

‘‘Dvenavute ito kappe, ayaṃ buddho bhavissati.

14.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

15.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

16.

Khemakaṃ nāma nagaraṃ, janasandho nāma khattiyo;

Padumā nāma janikā, tissassa ca mahesino.

17.

Sattavassasahassāni, agāraṃ ajjha so vasi;

Guhāsela nārisaya nisabhā [kumudo nāḷiyo padumo (ka.)], tayo pāsādamuttamā.

18.

Samatiṃsasahassāni, nāriyo samalaṅkatā;

Subhaddānāmikā nārī, ānando nāma atrajo.

19.

Nimitte caturo disvā, assayānena nikkhami;

Anūnaaṭṭhamāsāni, padhānaṃ padahī jino.

20.

Brahmunā yācito santo, tisso lokagganāyako;

Vatti cakkaṃ mahāvīro, yasavatiyamuttame.

21.

Brahmadevo udayo ca, ahesuṃ aggasāvakā;

Samaṅgo nāmupaṭṭhāko, tissassa ca mahesino.

22.

Phussā ceva sudattā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, asanoti pavuccati.

23.

Sambalo ca sirimā ceva, ahesuṃ aggupaṭṭhakā;

Kisāgotamī upasenā, ahesuṃ aggupaṭṭhikā.

24.

So buddho saṭṭhiratano, ahu uccattane jino;

Anūpamo asadiso, himavā viya dissati.

25.

Tassāpi atulatejassa, āyu āsi anuttaro;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

26.

Uttamaṃ pavaraṃ seṭṭhaṃ, anubhotvā mahāyasaṃ;

Jalitvā aggikkhandhova, nibbuto so sasāvako.

27.

Valāhakova anilena, sūriyena viya ussavo;

Andhakārova padīpena, nibbuto so sasāvako.

28.

Tisso jinavaro buddho, nandārāmamhi nibbuto;

Tatthevassa jinathūpo, tīṇiyojanamuggatoti.

Tissassa bhagavato vaṃso sattarasamo.

 

 * Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app