26. Kassapabuddhavaṃso

1.

Koṇāgamanassa aparena, sambuddho dvipaduttamo;

Kassapo nāma gottena, dhammarājā pabhaṅkaro.

2.

Sañchaḍḍitaṃ kulamūlaṃ, bahvannapānabhojanaṃ;

Datvāna yācake dānaṃ, pūrayitvāna mānasaṃ;

Usabhova āḷakaṃ bhetvā, patto sambodhimuttamaṃ.

3.

Dhammacakkaṃ pavattente, kassape lokanāyake;

Vīsakoṭisahassānaṃ, paṭhamābhisamayo ahu.

4.

Catumāsaṃ yadā buddho, loke carati cārikaṃ;

Dasakoṭisahassānaṃ, dutiyābhisamayo ahu.

5.

Yamakaṃ vikubbanaṃ katvā, ñāṇadhātuṃ pakittayi;

Pañcakoṭisahassānaṃ, tatiyābhisamayo ahu.

6.

Sudhammā devapure ramme, tattha dhammaṃ pakittayi;

Tīṇikoṭisahassānaṃ, devānaṃ bodhayī jino.

7.

Naradevassa yakkhassa, apare dhammadesane;

Etesānaṃ abhisamayā, gaṇanāto asaṅkhiyā.

8.

Tassāpi devadevassa, eko āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

9.

Vīsabhikkhusahassānaṃ, tadā āsi samāgamo;

Atikkantabhavantānaṃ, hirisīlena tādinaṃ.

10.

Ahaṃ tadā māṇavako, jotipāloti vissuto;

Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.

11.

Lakkhaṇe itihāse ca, sadhamme pāramiṃ gato;

Bhūmantalikkhakusalo, katavijjo anāvayo.

12.

Kassapassa bhagavato, ghaṭikāro nāmupaṭṭhāko;

Sagāravo sappatisso, nibbuto tatiye phale.

13.

Ādāya maṃ ghaṭīkāro, upagañchi kassapaṃ jinaṃ;

Tassa dhammaṃ suṇitvāna, pabbajiṃ tassa santike.

14.

Āraddhavīriyo hutvā, vattāvattesu kovido;

Na kvaci parihāyāmi, pūresiṃ jinasāsanaṃ.

15.

Yāvatā buddhabhaṇitaṃ, navaṅgaṃ jinasāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

16.

Mama acchariyaṃ disvā, sopi buddho viyākari;

‘‘Imamhi bhaddake kappe, ayaṃ buddho bhavissati.

17.

‘‘Ahu kapilavhayā rammā, nikkhamitvā tathāgato;

Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.

18.

‘‘Ajapālarukkhamūle, nisīditvā tathāgato;

Tattha pāyāsaṃ paggayha, nerañjaramupehiti.

19.

‘‘Nerañjarāya tīramhi, pāyāsaṃ paribhuñjiya;

Paṭiyattavaramaggena, bodhimūlamupehiti.

20.

‘‘Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;

Aparājitaṭṭhānamhi [aparājitanisabhaṭṭhāne (ka.)], bodhipallaṅkamuttame;

Pallaṅkena nisīditvā, bujjhissati mahāyaso.

21.

‘‘Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

22.

‘‘Anāsavā vītarāgā, santacittā samāhitā;

Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissatimaṃ jinaṃ.

23.

‘‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Anāsavā santacittā, vītarāgā samāhitā;

Bodhi tassa bhagavato, assatthoti pavuccati.

24.

‘‘Citto hatthāḷavako ca, aggā hessantupaṭṭhakā;

Nandamātā ca uttarā, aggā hessantupaṭṭhikā’’.

25.

Idaṃ sutvāna vacanaṃ, assamassa mahesino;

Āmoditā naramarū, buddhabījaṃ kira ayaṃ.

26.

Ukkuṭṭhisaddā pavattanti, apphoṭenti hasanti ca;

Katañjalī namassanti, dasasahassī sadevakā.

27.

‘‘Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

28.

‘‘Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;

Heṭṭhā titthe gahetvāna, uttaranti mahānadiṃ.

29.

‘‘Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ’’.

30.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

31.

Evamahaṃ saṃsaritvā, parivajjento anācaraṃ;

Dukkarañca kataṃ mayhaṃ, bodhiyāyeva kāraṇā.

32.

Nagaraṃ bārāṇasī nāma, kikī nāmāsi khattiyo;

Vasate tattha nagare, sambuddhassa mahākulaṃ.

33.

Brāhmaṇo brahmadattova, āsi buddhassa so pitā;

Dhanavatī nāma janikā, kassapassa mahesino.

34.

Duve vassasahassāni, agāraṃ ajjha so vasi;

Haṃso yaso sirinando, tayo pāsādamuttamā.

35.

Tisoḷasasahassāni, nāriyo samalaṅkatā;

Sunandā nāma sā nārī, vijitaseno nāma atrajo.

36.

Nimitte caturo disvā, pāsādenābhinikkhami;

Sattāhaṃ padhānacāraṃ, acarī purisuttamo.

37.

Brahmunā yācito santo, kassapo lokanāyako;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

38.

Tisso ca bhāradvājo ca, ahesuṃ aggasāvakā;

Sabbamitto nāmupaṭṭhāko, kassapassa mahesino.

39.

Anuḷā uruveḷā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, nigrodhoti pavuccati.

40.

Sumaṅgalo ghaṭikāro ca, ahesuṃ aggupaṭṭhakā;

Vicitasenā bhaddā [bhadrā (ka.)] ca, ahesuṃ aggupaṭṭhikā.

41.

Uccattanena so buddho, vīsatiratanuggato;

Vijjulaṭṭhīva ākāse, candova gahapūrito.

42.

Vīsativassasahassāni , āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

43.

Dhammataḷākaṃ māpayitvā, sīlaṃ datvā vilepanaṃ;

Dhammadussaṃ nivāsetvā, dhammamālaṃ vibhajjiya.

44.

Dhammavimalamādāsaṃ, ṭhapayitvā mahājane;

Keci nibbānaṃ patthentā, passantu me alaṅkaraṃ.

45.

Sīlakañcukaṃ datvāna, jhānakavacavammitaṃ;

Dhammacammaṃ pārupitvā, datvā sannāhamuttamaṃ.

46.

Satiphalakaṃ datvāna, tikhiṇañāṇakuntimaṃ;

Dhammakhaggavaraṃ datvā, sīlasaṃsaggamaddanaṃ.

47.

Tevijjābhūsanaṃ datvāna, āveḷaṃ caturo phale;

Chaḷabhiññābharaṇaṃ datvā, dhammapupphapiḷandhanaṃ.

48.

Saddhammapaṇḍaracchattaṃ, datvā pāpanivāraṇaṃ;

Māpayitvābhayaṃ pupphaṃ, nibbuto so sasāvako.

49.

Eso hi sammāsambuddho, appameyyo durāsado;

Eso hi dhammaratano, svākkhāto ehipassiko.

50.

Eso hi saṅgharatano, suppaṭipanno anuttaro;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

51.

Mahākassapo jino satthā, setabyārāmamhi nibbuto;

Tatthevassa jinathūpo, yojanubbedhamuggatoti.

Kassapassa bhagavato vaṃso catuvīsatimo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app