22. Sikhībuddhavaṃso

open all | close all

1.

Vipassissa aparena, sambuddho dvipaduttamo;

Sikhivhayo āsi jino, asamo appaṭipuggalo.

2.

Mārasenaṃ pamadditvā, patto sambodhimuttamaṃ;

Dhammacakkaṃ pavattesi, anukampāya pāṇinaṃ.

3.

Dhammacakkaṃ pavattente, sikhimhi jinapuṅgave [munipuṅgave (sī.)];

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

Aparampi dhammaṃ desente, gaṇaseṭṭhe naruttame;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.

5.

Yamakapāṭihāriyañca [yamakaṃ pāṭihīrañca (sī.)], dassayante sadevake;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahu.

6.

Sannipātā tayo āsuṃ, sikhissāpi mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

Bhikkhusatasahassānaṃ, paṭhamo āsi samāgamo;

Asītibhikkhusahassānaṃ, dutiyo āsi samāgamo.

8.

Sattatibhikkhusahassānaṃ, tatiyo āsi samāgamo;

Anupalitto padumaṃva, toyamhi sampavaḍḍhitaṃ.

9.

Ahaṃ tena samayena, arindamo nāma khattiyo;

Sambuddhappamukhaṃ saṅghaṃ, annapānena tappayiṃ.

10.

Bahuṃ dussavaraṃ datvā, dussakoṭiṃ anappakaṃ;

Alaṅkataṃ hatthiyānaṃ, sambuddhassa adāsahaṃ.

11.

Hatthiyānaṃ nimminitvā, kappiyaṃ upanāmayiṃ;

Pūrayiṃ mānasaṃ mayhaṃ, niccaṃ daḷhamupaṭṭhitaṃ.

12.

Sopi maṃ buddho byākāsi, sikhī lokagganāyako;

‘‘Ekatiṃse ito kappe, ayaṃ buddho bhavissati.

13.

‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ’’.

14.

Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

15.

Nagaraṃ aruṇavatī nāma, aruṇo nāma khattiyo;

Pabhāvatī nāma janikā, sikhissāpi mahesino.

16.

Sattavassasahassāni , agāraṃ ajjha so vasi;

Sucandako giri vasabho [sucando girivahano (sī.)], tayo pāsādamuttamā.

17.

Catuvīsasahassāni, nāriyo samalaṅkatā;

Sabbakāmā nāma nārī, atulo nāma atrajo.

18.

Nimitte caturo disvā, hatthiyānena nikkhami;

Aṭṭhamāsaṃ padhānacāraṃ, acarī purisuttamo.

19.

Brahmunā yācito santo, sikhī lokagganāyako;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

20.

Abhibhū sambhavo ceva, ahesuṃ aggasāvakā;

Khemaṅkaro nāmupaṭṭhāko, sikhissāpi mahesino.

21.

Sakhilā ca padumā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, puṇḍarīkoti vuccati.

22.

Sirivaḍḍho ca nando ca, ahesuṃ aggupaṭṭhakā;

Cittā ceva suguttā ca, ahesuṃ aggupaṭṭhikā.

23.

Uccattanena so buddho, sattatihatthamuggato;

Kañcanagghiyasaṅkāso, dvattiṃsavaralakkhaṇo.

24.

Tassāpi byāmappabhā kāyā, divārattiṃ nirantaraṃ;

Disodisaṃ niccharanti, tīṇiyojanaso pabhā.

25.

Sattativassasahassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

26.

Dhammameghaṃ pavassetvā, temayitvā sadevake;

Khemantaṃ pāpayitvāna, nibbuto so sasāvako.

27.

Anubyañjanasampannaṃ, dvattiṃsavaralakkhaṇaṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

28.

Sikhī munivaro buddho, assārāmamhi nibbuto;

Tatthevassa thūpavaro, tīṇiyojanamuggatoti.

Sikhissa bhagavato vaṃso vīsatimo.

 

 * Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app