24. Kakusandhabuddhavaṃso

open all | close all

1.

Vessabhussa aparena, sambuddho dvipaduttamo;

Kakusandho nāma nāmena, appameyyo durāsado.

2.

Ugghāṭetvā sabbabhavaṃ, cariyāya pāramiṃ gato;

Sīhova pañjaraṃ bhetvā, patto sambodhimuttamaṃ.

3.

Dhammacakkaṃ pavattente, kakusandhe lokanāyake;

Cattārīsakoṭisahassānaṃ, dhammābhisamayo ahu.

4.

Antalikkhamhi ākāse, yamakaṃ katvā vikubbanaṃ;

Tiṃsakoṭisahassānaṃ, bodhesi devamānuse.

5.

Naradevassa yakkhassa, catusaccappakāsane;

Dhammābhisamayo tassa, gaṇanāto asaṅkhiyo.

6.

Kakusandhassa bhagavato, eko āsi samāgamo;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

Cattālīsasahassānaṃ, tadā āsi samāgamo;

Dantabhūmimanuppattānaṃ, āsavārigaṇakkhayā.

8.

Ahaṃ tena samayena, khemo nāmāsi khattiyo;

Tathāgate jinaputte, dānaṃ datvā anappakaṃ.

9.

Pattañca cīvaraṃ datvā, añjanaṃ madhulaṭṭhikaṃ;

Imetaṃ patthitaṃ sabbaṃ, paṭiyādemi varaṃ varaṃ.

10.

Sopi maṃ buddho byākāsi, kakusandho vināyako;

‘‘Imamhi bhaddake kappe, ayaṃ buddho bhavissati.

11.

‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ’’.

12.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

13.

Nagaraṃ khemāvatī nāma, khemo nāmāsahaṃ tadā;

Sabbaññutaṃ gavesanto, pabbajiṃ tassa santike.

14.

Brāhmaṇo aggidatto ca, āsi buddhassa so pitā;

Visākhā nāma janikā, kakusandhassa satthuno.

15.

Vasate tattha kheme pure, sambuddhassa mahākulaṃ;

Narānaṃ pavaraṃ seṭṭhaṃ, jātimantaṃ mahāyasaṃ.

16.

Catuvassasahassāni, agāraṃ ajjha so vasi;

Kāma -kāmavaṇṇa-kāmasuddhināmā [suci suruci rativaddhananāmakā (sī.)], tayo pāsādamuttamā.

17.

Samatiṃsasahassāni , nāriyo samalaṅkatā;

Rocinī nāma sā nārī, uttaro nāma atrajo.

18.

Nimitte caturo disvā, rathayānena nikkhami;

Anūnaaṭṭhamāsāni, padhānaṃ padahī jino.

19.

Brahmunā yācito santo, kakusandho vināyako;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

20.

Vidhuro ca sañjīvo ca, ahesuṃ aggasāvakā;

Buddhijo nāmupaṭṭhāko, kakusandhassa satthuno.

21.

Sāmā ca campānāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, sirīsoti pavuccati.

22.

Accuto ca sumano ca, ahesuṃ aggupaṭṭhakā;

Nandā ceva sunandā ca, ahesuṃ aggupaṭṭhikā.

23.

Cattālīsaratanāni , accuggato mahāmuni;

Kanakappabhā niccharati, samantā dasayojanaṃ.

24.

Cattālīsavassasahassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

25.

Dhammāpaṇaṃ pasāretvā, naranārīnaṃ sadevake;

Naditvā sīhanādaṃva, nibbuto so sasāvako.

26.

Aṭṭhaṅgavacanasampanno, acchiddāni nirantaraṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

27.

Kakusandho jinavaro, khemārāmamhi nibbuto;

Tatthevassa thūpavaro, gāvutaṃ nabhamuggatoti.

Kakusandhassa bhagavato vaṃso dvāvīsatimo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app