23. Vessabhūbuddhavaṃso

open all | close all

1.

Tattheva maṇḍakappamhi, asamo appaṭipuggalo;

Vessabhū nāma nāmena, loke uppajji nāyako [so jino (syā. kaṃ. ka.)].

2.

Ādittaṃ vata rāgaggi, taṇhānaṃ vijitaṃ tadā;

Nāgova bandhanaṃ chetvā, patto sambodhimuttamaṃ.

3.

Dhammacakkaṃ pavattente, vessabhūlokanāyake;

Asītikoṭisahassānaṃ, paṭhamābhisamayo ahu.

4.

Pakkante cārikaṃ raṭṭhe, lokajeṭṭhe narāsabhe;

Sattatikoṭisahassānaṃ, dutiyābhisamayo ahu.

5.

Mahādiṭṭhiṃ vinodento, pāṭiheraṃ karoti so;

Samāgatā naramarū, dasasahassī sadevake.

6.

Mahāacchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Devā ceva manussā ca, bujjhare saṭṭhikoṭiyo.

7.

Sannipātā tayo āsuṃ, vessabhussa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

Asītibhikkhusahassānaṃ, paṭhamo āsi samāgamo;

Sattatibhikkhusahassānaṃ, dutiyo āsi samāgamo.

9.

Saṭṭhibhikkhusahassānaṃ , tatiyo āsi samāgamo;

Jarādibhayabhītānaṃ, orasānaṃ mahesino.

10.

Ahaṃ tena samayena, sudassano nāma khattiyo;

Nimantetvā mahāvīraṃ, dānaṃ datvā mahārahaṃ;

Annapānena vatthena, sasaṅghaṃ jina pūjayiṃ.

11.

Tassa buddhassa asamassa, cakkaṃ vattitamuttamaṃ;

Sutvāna paṇitaṃ dhammaṃ, pabbajjamabhirocayiṃ.

12.

Mahādānaṃ pavattetvā, rattindivamatandito;

Pabbajjaṃ guṇasampannaṃ, pabbajiṃ jinasantike.

13.

Ācāraguṇasampanno, vattasīlasamāhito;

Sabbaññutaṃ gavesanto, ramāmi jinasāsane.

14.

Saddhāpītiṃ upagantvā, buddhaṃ vandāmi sattharaṃ;

Pīti uppajjati mayhaṃ, bodhiyāyeva kāraṇā.

15.

Anivattamānasaṃ ñatvā, sambuddho etadabravi;

‘‘Ekatiṃse ito kappe, ayaṃ buddho bhavissati.

16.

‘‘Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ’’.

17.

Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

18.

Anomaṃ nāma nagaraṃ, suppatīto nāma khattiyo;

Mātā yasavatī nāma, vessabhussa mahesino.

19.

Cha ca vassasahassāni, agāraṃ ajjha so vasi;

Ruci suruci rativaḍḍhano, tayo pāsādamuttamā.

20.

Anūnatiṃsasahassāni, nāriyo samalaṅkatā;

Sucittā nāma sā nārī, suppabuddho nāma atrajo.

21.

Nimitte caturo disvā, sivikāyābhinikkhami;

Chamāsaṃ padhānacāraṃ, acarī purisuttamo.

22.

Brahmunā yācito santo, vessabhūlokanāyako;

Vatti cakkaṃ mahāvīro, aruṇārāme naruttamo.

23.

Soṇo ca uttaro ceva, ahesuṃ aggasāvakā;

Upasanto nāmupaṭṭhāko, vessabhussa mahesino.

24.

Rāmā [dāmā (sī.)] ceva samālā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāsāloti vuccati.

25.

Sotthiko ceva rambho ca, ahesuṃ aggupaṭṭhakā;

Gotamī sirimā ceva, ahesuṃ aggupaṭṭhikā.

26.

Saṭṭhiratanamubbedho, hemayūpasamūpamo;

Kāyā niccharati rasmi, rattiṃva pabbate sikhī.

27.

Saṭṭhivassasahassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

28.

Dhammaṃ vitthārikaṃ katvā, vibhajitvā mahājanaṃ;

Dhammanāvaṃ ṭhapetvāna, nibbuto so sasāvako.

29.

Dassaneyyaṃ sabbajanaṃ, vihāraṃ iriyāpathaṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

30.

Vessabhū jinavaro satthā, khemārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Vessabhussa bhagavato vaṃso ekavīsatimo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app