5. Maṅgalabuddhavaṃso

open all | close all

1.

Koṇḍaññassa aparena, maṅgalo nāma nāyako;

Tamaṃ loke nihantvāna, dhammokkamabhidhārayi.

2.

Atulāsi pabhā tassa, jinehaññehi uttariṃ;

Candasūriyapabhaṃ hantvā, dasasahassī virocati.

3.

Sopi buddho pakāsesi, caturo saccavaruttame;

Te te saccarasaṃ pītvā, vinodenti mahātamaṃ.

4.

Patvāna bodhimatulaṃ, paṭhame dhammadesane;

Koṭisatasahassānaṃ, dhammābhisamayo ahu.

5.

Surindadevabhavane , buddho dhammamadesayi;

Tadā koṭisahassānaṃ [navakoṭisahassānaṃ (sī.)], dutiyo samayo ahu.

6.

Yadā sunando cakkavattī, sambuddhaṃ upasaṅkami;

Tadā āhani sambuddho, dhammabheriṃ varuttamaṃ.

7.

Sunandassānucarā janatā, tadāsuṃ navutikoṭiyo;

Sabbepi te niravasesā, ahesuṃ ehi bhikkhukā.

8.

Sannipātā tayo āsuṃ, maṅgalassa mahesino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

9.

Dutiyo koṭisatasahassānaṃ, tatiyo navutikoṭinaṃ;

Khīṇāsavānaṃ vimalānaṃ, tadā āsi samāgamo.

10.

Ahaṃ tena samayena, surucī nāma brāhmaṇo;

Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.

11.

Tamahaṃ upasaṅkamma, saraṇaṃ gantvāna satthuno;

Sambuddhappamukhaṃ saṅghaṃ, gandhamālena pūjayiṃ;

Pūjetvā gandhamālena, gavapānena tappayiṃ.

12.

Sopi maṃ buddho byākāsi, maṅgalo dvipaduttamo;

‘‘Aparimeyyito kappe, ayaṃ buddho bhavissati.

13.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

14.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasa pāramipūriyā.

15.

Tadā pītimanubrūhanto, sambodhivarapattiyā;

Buddhe datvāna maṃ gehaṃ, pabbajiṃ tassa santike.

16.

Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvā, sobhayiṃ jinasāsanaṃ.

17.

Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;

Abhiññāpāramiṃ gantvā, brahmalokamagacchahaṃ.

18.

Uttaraṃ nāma nagaraṃ, uttaro nāma khattiyo;

Uttarā nāma janikā, maṅgalassa mahesino.

19.

Navavassasahassāni , agāraṃ ajjha so vasi;

Yasavā sucimā sirīmā, tayo pāsādamuttamā.

20.

Samatiṃsasahassāni, nāriyo samalaṅkatā;

Yasavatī nāma nārī, sīvalo nāma atrajo.

21.

Nimitte caturo disvā, assayānena nikkhami;

Anūnaaṭṭhamāsāni, padhānaṃ padahī jino.

22.

Brahmunā yācito santo, maṅgalo nāma nāyako;

Vatti cakkaṃ mahāvīro, vane sirīvaruttame.

23.

Sudevo dhammaseno ca, ahesuṃ aggasāvakā;

Pālito nāmupaṭṭhāko, maṅgalassa mahesino.

24.

Sīvalā ca asokā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, nāgarukkhoti vuccati.

25.

Nando ceva visākho ca, ahesuṃ aggupaṭṭhakā;

Anulā ceva sutanā ca, ahesuṃ aggupaṭṭhikā.

26.

Aṭṭhāsīti ratanāni, accuggato mahāmuni;

Tato niddhāvatī raṃsī, anekasatasahassiyo.

27.

Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

28.

Yathāpi sāgare ūmī, na sakkā tā gaṇetuye;

Tatheva sāvakā tassa, na sakkā te gaṇetuye.

29.

Yāva aṭṭhāsi sambuddho, maṅgalo lokanāyako;

Na tassa sāsane atthi, sakilesamaraṇaṃ [saṃkilesamaraṇaṃ (sī.)] tadā.

30.

Dhammokkaṃ dhārayitvāna, santāretvā mahājanaṃ;

Jalitvā dhūmaketūva, nibbuto so mahāyaso.

31.

Saṅkhārānaṃ sabhāvatthaṃ, dassayitvā sadevake;

Jalitvā aggikkhandhova, sūriyo atthaṅgato yathā.

32.

Uyyāne vassare nāma, buddho nibbāyi maṅgalo;

Tatthevassa jinathūpo, tiṃsayojanamuggatoti.

Maṅgalassa bhagavato vaṃso tatiyo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app