28. Buddhapakiṇṇakakaṇḍaṃ

1.

Aparimeyyito kappe, caturo āsuṃ vināyakā;

Taṇhaṅkaro medhaṅkaro, athopi saraṇaṅkaro;

Dīpaṅkaro ca sambuddho, ekakappamhi te jinā.

2.

Dīpaṅkarassa aparena, koṇḍañño nāma nāyako;

Ekova ekakappamhi, tāresi janataṃ bahuṃ.

3.

Dīpaṅkarassa bhagavato, koṇḍaññassa ca satthuno;

Etesaṃ antarā kappā, gaṇanāto asaṅkhiyā.

4.

Koṇḍaññassa aparena, maṅgalo nāma nāyako;

Tesampi antarā kappā, gaṇanāto asaṅkhiyā.

5.

Maṅgalo ca sumano ca, revato sobhito muni;

Tepi buddhā ekakappe, cakkhumanto pabhaṅkarā.

6.

Sobhitassa aparena, anomadassī mahāyaso;

Tesampi antarā kappā, gaṇanāto asaṅkhiyā.

7.

Anomadassī padumo, nārado cāpi nāyako;

Tepi buddhā ekakappe, tamantakārakā munī.

8.

Nāradassa aparena, padumuttaro nāma nāyako;

Ekakappamhi uppanno, tāresi janataṃ bahuṃ.

9.

Nāradassa bhagavato, padumuttarassa satthuno;

Tesampi antarā kappā, gaṇanāto asaṅkhiyā.

10.

Kappasatasahassamhi , eko āsi mahāmuni;

Padumuttaro lokavidū, āhutīnaṃ paṭiggaho.

11.

Tiṃsakappasahassamhi, duve āsuṃ vināyakā [āsiṃsu nāyakā (syā. ka.)];

Sumedho ca sujāto ca, orato padumuttarā.

12.

Aṭṭhārase kappasate, tayo āsuṃ vināyakā [āsiṃsu nāyakā (syā. ka.)];

Piyadassī atthadassī, dhammadassī ca nāyakā.

13.

Orato ca sujātassa, sambuddhā dvipaduttamā;

Ekakappamhi te buddhā, loke appaṭipuggalā.

14.

Catunnavutito kappe, eko āsi mahāmuni;

Siddhattho so lokavidū, sallakatto anuttaro.

15.

Dvenavute ito kappe, duve āsuṃ vināyakā;

Tisso phusso ca sambuddhā, asamā appaṭipuggalā.

16.

Ekanavutito kappe, vipassī nāma nāyako;

Sopi buddho kāruṇiko, satte mocesi bandhanā.

17.

Ekatiṃse ito kappe, duve āsuṃ vināyakā;

Sikhī ca vessabhū ceva, asamā appaṭipuggalā.

18.

Imamhi bhaddake kappe, tayo āsuṃ vināyakā;

Kakusandho koṇāgamano, kassapo cāpi nāyako.

19.

Ahametarahi sambuddho, metteyyo cāpi hessati;

Etepime pañca buddhā, dhīrā lokānukampakā.

20.

Etesaṃ dhammarājūnaṃ, aññesaṃnekakoṭinaṃ;

Ācikkhitvāna taṃ maggaṃ, nibbutā te sasāvakāti.

Buddhapakiṇṇakakaṇḍaṃ niṭṭhitaṃ.

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app