29. Dhātubhājanīyakathā

1.

Mahāgotamo jinavaro, kusināramhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesato.

2.

Eko ajātasattussa, eko vesāliyā pure;

Eko kapilavatthusmiṃ, eko ca allakappake.

3.

Eko ca rāmagāmamhi, eko ca veṭhadīpake;

Eko pāveyyake malle, eko ca kosinārake.

4.

Kumbhassa thūpaṃ kāresi, brāhmaṇo doṇasavhayo;

Aṅgārathūpaṃ kāresuṃ, moriyā tuṭṭhamānasā.

5.

Aṭṭha sārīrikā thūpā, navamo kumbhacetiyo;

Aṅgārathūpo dasamo, tadāyeva patiṭṭhito.

6.

Uṇhīsaṃ catasso dāṭhā, akkhakā dve ca dhātuyo;

Asambhinnā imā satta, sesā bhinnāva dhātuyo.

7.

Mahantā muggamattā ca [muggamāsāva (ka.)], majjhimā bhinnataṇḍulā;

Khuddakā sāsapamattā ca, nānāvaṇṇā ca dhātuyo.

8.

Mahantā suvaṇṇavaṇṇā ca, muttavaṇṇā ca majjhimā;

Khuddakā makulavaṇṇā ca, soḷasadoṇamattikā.

9.

Mahantā pañca nāḷiyo, nāḷiyo pañca majjhimā;

Khuddakā cha nāḷī ceva, etā sabbāpi dhātuyo.

10.

Uṇhīsaṃ sīhaḷe dīpe, brahmaloke ca vāmakaṃ;

Sīhaḷe dakkhiṇakkhañca, sabbāpetā patiṭṭhitā.

11.

Ekā dāṭhā tidasapure, ekā nāgapure ahu;

Ekā gandhāravisaye, ekā kaliṅgarājino.

12.

Cattālīsasamā dantā, kesā lomā ca sabbaso;

Devā hariṃsu ekekaṃ, cakkavāḷaparamparā.

13.

Vajirāyaṃ bhagavato, patto daṇḍañca cīvaraṃ;

Nivāsanaṃ kulaghare, paccattharaṇaṃ kapilavhaye [silavhaye (syā.)].

14.

Pāṭaliputtapuramhi, karaṇaṃ kāyabandhanaṃ;

Campāyudakasāṭiyaṃ, uṇṇalomañca kosale.

15.

Kāsāvaṃ brahmaloke ca, veṭhanaṃ tidase pure;

Nisīdanaṃ avantīsu, raṭṭhe [devaraṭṭhe (syā.)] attharaṇaṃ tadā.

16.

Araṇī ca mithilāyaṃ, videhe parisāvanaṃ;

Vāsi sūcigharañcāpi, indapatthapure tadā.

17.

Parikkhārā avasesā, janapade aparantake;

Paribhuttāni muninā, akaṃsu manujā tadā.

18.

Dhātuvitthārikaṃ āsi, gotamassa mahesino;

Pāṇīnaṃ anukampāya, ahu porāṇikaṃ tadāti.

Dhātubhājanīyakathā niṭṭhitā.

Buddhavaṃsoniṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app