11. Nāradabuddhavaṃso

open all | close all

1.

Padumassa aparena, sambuddho dvipaduttamo;

Nārado nāma nāmena, asamo appaṭipuggalo.

2.

So buddho cakkavattissa, jeṭṭho dayitaoraso;

Āmukkamālābharaṇo, uyyānaṃ upasaṅkami.

3.

Tatthāsi rukkho yasavipulo, abhirūpo brahā suci;

Tamajjhapatvā upanisīdi, mahāsoṇassa heṭṭhato.

4.

Tattha ñāṇavaruppajji, anantaṃ vajirūpamaṃ;

Tena vicini saṅkhāre, ukkujjamavakujjakaṃ [kujjataṃ (syā. kaṃ.)].

5.

Tattha sabbakilesāni, asesamabhivāhayi;

Pāpuṇī kevalaṃ bodhiṃ, buddhañāṇe ca cuddasa.

6.

Pāpuṇitvāna sambodhiṃ, dhammacakkaṃ pavattayi;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

7.

Mahādoṇaṃ nāgarājaṃ, vinayanto mahāmuni;

Pāṭiheraṃ tadākāsi, dassayanto sadevake.

8.

Tadā devamanussānaṃ, tamhi dhammappakāsane;

Navutikoṭisahassāni, tariṃsu sabbasaṃsayaṃ.

9.

Yamhi kāle mahāvīro, ovadī sakamatrajaṃ;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahu.

10.

Sannipātā tayo āsuṃ, nāradassa mahesino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

11.

Yadā buddho buddhaguṇaṃ, sanidānaṃ pakāsayi;

Navutikoṭisahassāni, samiṃsu vimalā tadā.

12.

Yadā verocano nāgo, dānaṃ dadāti satthuno;

Tadā samiṃsu jinaputtā, asītisatasahassiyo.

13.

Ahaṃ tena samayena, jaṭilo uggatāpano;

Antalikkhacaro āsiṃ, pañcābhiññāsu pāragū.

14.

Tadāpāhaṃ asamasamaṃ, sasaṅghaṃ saparijjanaṃ;

Annapānena tappetvā, candanenābhipūjayiṃ.

15.

Sopi maṃ tadā byākāsi, nārado lokanāyako;

‘‘Aparimeyyito kappe, ayaṃ buddho bhavissati.

16.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

17.

Tassāpi vacanaṃ sutvā, bhiyyo hāsetva mānasaṃ;

Adhiṭṭhahiṃ vataṃ uggaṃ, dasapāramipūriyā.

18.

Nagaraṃ dhaññavatī nāma, sudevo nāma khattiyo;

Anomā nāma janikā, nāradassa mahesino.

19.

Navavassasahassāni , agāraṃ ajjha so vasi;

Jito vijitābhirāmo, tayo pāsādamuttamā.

20.

Ticattārīsasahassāni, nāriyo samalaṅkatā;

Vijitasenā nāma nārī, nanduttaro nāma atrajo.

21.

Nimitte caturo disvā, padasā gamanena nikkhami;

Sattāhaṃ padhānacāraṃ, acarī purisuttamo [lokanāyako (sī. ka.)].

22.

Brahmunā yācito santo, nārado lokanāyako;

Vatti cakkaṃ mahāvīro, dhanañcuyyānamuttame.

23.

Bhaddasālo jitamitto, ahesuṃ aggasāvakā;

Vāseṭṭho nāmupaṭṭhāko, nāradassa mahesino.

24.

Uttarā phaggunī ceva, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāsoṇoti vuccati.

25.

Uggarindo vasabho ca, ahesuṃ aggupaṭṭhakā;

Indāvarī ca vaṇḍī [undī (sī.), gaṇḍī (syā. kaṃ.)] ca, ahesuṃ aggupaṭṭhikā.

26.

Aṭṭhāsītiratanāni , accuggato mahāmuni;

Kañcanagghiyasaṅkāso, dasasahassī virocati.

27.

Tassa byāmappabhā kāyā, niddhāvati disodisaṃ;

Nirantaraṃ divārattiṃ, yojanaṃ pharate sadā.

28.

Na keci tena samayena, samantā yojane janā;

Ukkāpadīpe ujjālenti, buddharaṃsīhi otthaṭā.

29.

Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

30.

Yathā uḷūhi gaganaṃ, vicittaṃ upasobhati;

Tatheva sāsanaṃ tassa, arahantehi sobhati.

31.

Saṃsārasotaṃ taraṇāya, sesake paṭipannake;

Dhammasetuṃ daḷhaṃ katvā, nibbuto so narāsabho.

32.

Sopi buddho asamasamo, tepi khīṇāsavā atulatejā;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

33.

Nārado jinavasabho, nibbuto sudassane pure;

Tatthevassa thūpavaro, catuyojanamuggatoti.

Nāradassa bhagavato vaṃso navamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app