8. Sobhitabuddhavaṃso

open all | close all

1.

Revatassa aparena, sobhito nāma nāyako;

Samāhito santacitto, asamo appaṭipuggalo.

2.

So jino sakagehamhi, mānasaṃ vinivattayi;

Patvāna kevalaṃ bodhiṃ, dhammacakkaṃ pavattayi.

3.

Yāva heṭṭhā avīcito, bhavaggā cāpi uddhato;

Etthantare ekaparisā, ahosi dhammadesane.

4.

Tāya parisāya sambuddho, dhammacakkaṃ pavattayi;

Gaṇanāya na vattabbo, paṭhamābhisamayo ahu.

5.

Tato parampi desente, marūnañca samāgame;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.

6.

Punāparaṃ rājaputto, jayaseno nāma khattiyo;

Ārāmaṃ ropayitvāna, buddhe niyyādayī tadā.

7.

Tassa yāgaṃ pakittento, dhammaṃ desesi cakkhumā;

Tadā koṭisahassānaṃ, tatiyābhisamayo ahu.

8.

Sannipātā tayo āsuṃ, sobhitassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

9.

Uggato nāma so rājā, dānaṃ deti naruttame;

Tamhi dāne samāgañchuṃ, arahantā [arahataṃ (ka.)] satakoṭiyo.

10.

Punāparaṃ puragaṇo [pugagaṇo (ka.)], deti dānaṃ naruttame;

Tadā navutikoṭīnaṃ, dutiyo āsi samāgamo.

11.

Devaloke vasitvāna, yadā orohatī jino;

Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo.

12.

Ahaṃ tena samayena, sujāto nāma brāhmaṇo;

Tadā sasāvakaṃ buddhaṃ, annapānena tappayiṃ.

13.

Sopi maṃ buddho byākāsi, sobhito lokanāyako;

‘‘Aparimeyyito kappe, ayaṃ buddho bhavissati.

14.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

15.

Tassāpi vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Tamevatthamanuppattiyā, uggaṃ dhitimakāsahaṃ.

16.

Sudhammaṃ nāma nagaraṃ, sudhammo nāma khattiyo;

Sudhammā nāma janikā, sobhitassa mahesino.

17.

Navavassasahassāni , agāraṃ ajjha so vasi;

Kumudo nāḷino padumo, tayo pāsādamuttamā.

18.

Sattatiṃsasahassāni, nāriyo samalaṅkatā;

Maṇilā [makhilā (aṭṭha.), samaṅgī (sī.), makilā (syā. kaṃ.)] nāma sā nārī, sīho nāmāsi atrajo.

19.

Nimitte caturo disvā, pāsādenābhinikkhami;

Sattāhaṃ padhānacāraṃ, caritvā purisuttamo.

20.

Brahmunā yācito santo, sobhito lokanāyako;

Vatti cakkaṃ mahāvīro, sudhammuyyānamuttame.

21.

Asamo ca sunetto ca, ahesuṃ aggasāvakā;

Anomo nāmupaṭṭhāko, sobhitassa mahesino.

22.

Nakulā ca sujātā ca, ahesuṃ aggasāvikā;

Bujjhamāno ca so buddho, nāgamūle abujjhatha.

23.

Rammo ceva sudatto ca, ahesuṃ aggupaṭṭhakā;

Nakulā ceva cittā ca, ahesuṃ aggupaṭṭhikā.

24.

Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Obhāseti disā sabbā, sataraṃsīva uggato.

25.

Yathā suphullaṃ pavanaṃ, nānāgandhehi dhūpitaṃ;

Tatheva tassa pāvacanaṃ, sīlagandhehi dhūpitaṃ.

26.

Yathāpi sāgaro nāma, dassanena atappiyo;

Tatheva tassa pāvacanaṃ, savaṇena atappiyaṃ.

27.

Navutivassasahassāni , āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

28.

Ovādaṃ anusiṭṭhiñca, datvāna sesake jane;

Hutāsanova tāpetvā, nibbuto so sasāvako.

29.

So ca buddho asamasamo, tepi sāvakā balappattā;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

30.

Sobhito varasambuddho, sīhārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Sobhitassa bhagavato vaṃso chaṭṭho.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app