21. Vipassībuddhavaṃso

open all | close all

1.

Phussassa ca aparena, sambuddho dvipaduttamo;

Vipassī nāma nāmena, loke uppajji cakkhumā.

2.

Avijjaṃ sabbaṃ padāletvā, patto sambodhimuttamaṃ;

Dhammacakkaṃ pavattetuṃ, pakkāmi bandhumatīpuraṃ.

3.

Dhammacakkaṃ pavattetvā, ubho bodhesi nāyako;

Gaṇanāya na vattabbo, paṭhamābhisamayo ahu.

4.

Punāparaṃ amitayaso, tattha saccaṃ pakāsayi;

Caturāsītisahassānaṃ, dutiyābhisamayo ahu.

5.

Caturāsītisahassāni , sambuddhaṃ anupabbajuṃ;

Tesamārāmapattānaṃ, dhammaṃ desesi cakkhumā.

6.

Sabbākārena bhāsato, sutvā upanisādino [upanissā jino (syā. kaṃ.)];

Tepi dhammavaraṃ gantvā, tatiyābhisamayo ahu.

7.

Sannipātā tayo āsuṃ, vipassissa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

Aṭṭhasaṭṭhisatasahassānaṃ, paṭhamo āsi samāgamo;

Bhikkhusatasahassānaṃ, dutiyo āsi samāgamo.

9.

Asītibhikkhusahassānaṃ, tatiyo āsi samāgamo;

Tattha bhikkhugaṇamajjhe, sambuddho atirocati.

10.

Ahaṃ tena samayena, nāgarājā mahiddhiko;

Atulo nāma nāmena, puññavanto jutindharo.

11.

Nekānaṃ nāgakoṭīnaṃ, parivāretvānahaṃ tadā;

Vajjanto dibbaturiyehi, lokajeṭṭhaṃ upāgamiṃ.

12.

Upasaṅkamitvā sambuddhaṃ, vipassiṃ lokanāyakaṃ;

Maṇimuttaratanakhacitaṃ, sabbābharaṇavibhūsitaṃ;

Nimantetvā dhammarājassa, suvaṇṇapīṭhamadāsahaṃ.

13.

Sopi maṃ buddho byākāsi, saṅghamajjhe nisīdiya;

‘‘Ekanavutito kappe, ayaṃ buddho bhavissati.

14.

‘‘Ahu kapilavhayā rammā, nikkhamitvā tathāgato;

Padhānaṃ padahitvāna, katvā dukkarakārikaṃ.

15.

‘‘Ajapālarukkhamūlasmiṃ , nisīditvā tathāgato;

Tattha pāyāsaṃ paggayha, nerañjaramupehiti.

16.

‘‘Nerañjarāya tīramhi, pāyāsaṃ ada so jino;

Paṭiyattavaramaggena, bodhimūlamupehiti.

17.

‘‘Tato padakkhiṇaṃ katvā, bodhimaṇḍaṃ anuttaro;

Assatthamūle sambodhiṃ, bujjhissati mahāyaso.

18.

‘‘Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

19.

‘‘Anāsavā vītarāgā, santacittā samāhitā;

Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissatimaṃ jinaṃ.

20.

‘‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Anāsavā vītarāgā, santacittā samāhitā;

Bodhi tassa bhagavato, assatthoti pavuccati.

21.

‘‘Citto ca hatthāḷavako, aggā hessantupaṭṭhakā;

Nandamātā ca uttarā, aggā hessantupaṭṭhikā;

Āyu vassasataṃ tassa, gotamassa yasassino.

22.

‘‘Idaṃ sutvāna vacanaṃ…pe… hessāma sammukhā imaṃ’’.

23.

Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

24.

Nagaraṃ bandhumatī nāma, bandhumā nāma khattiyo;

Mātā bandhumatī nāma, vipassissa mahesino.

25.

Aṭṭhavassasahassāni, agāraṃ ajjha so vasi;

Nando sunando sirimā, tayo pāsādamuttamā.

26.

Ticattārīsasahassāni, nāriyo samalaṅkatā;

Sudassanā nāma sā nārī, samavattakkhandho nāma atrajo.

27.

Nimitte caturo disvā, rathayānena nikkhami;

Anūnaaṭṭhamāsāni, padhānaṃ padahī jino.

28.

Brahmunā yācito santo, vipassī lokanāyako;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

29.

Khaṇḍo ca tissanāmo ca, ahesuṃ aggasāvakā;

Asoko nāmupaṭṭhāko, vipassissa mahesino.

30.

Candā ca candamittā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, pāṭalīti pavuccati.

31.

Punabbasumitto nāgo ca, ahesuṃ aggupaṭṭhakā;

Sirimā uttarā ceva, ahesuṃ aggupaṭṭhikā.

32.

Asītihatthamubbedho , vipassī lokanāyako;

Pabhā niddhāvati tassa, samantā sattayojane.

33.

Asītivassasahassāni, āyu buddhassa tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

34.

Bahudevamanussānaṃ, bandhanā parimocayi;

Maggāmaggañca ācikkhi, avasesaputhujjane.

35.

Ālokaṃ dassayitvāna, desetvā amataṃ padaṃ;

Jalitvā aggikkhandhova, nibbuto so sasāvako.

36.

Iddhivaraṃ puññavaraṃ, lakkhaṇañca kusumitaṃ;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

37.

Vipassī jinavaro buddho, sumittārāmamhi nibbuto;

Tatthevassa thūpavaro, sattayojanamussitoti.

Vipassissa bhagavato vaṃso ekūnavīsatimo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app