19. Kāyagatāsativaggo

open all | close all

563. ‘‘Yassa kassaci, bhikkhave, mahāsamuddo cetasā phuṭo antogadhā tassa kunnadiyo yā kāci samuddaṅgamā; evamevaṃ, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā’’ti.

564-570. ‘‘Ekadhammo, bhikkhave, bhāvito bahulīkato mahato saṃvegāya saṃvattati… mahato atthāya saṃvattati… mahato yogakkhemāya saṃvattati… satisampajaññāya saṃvattati… ñāṇadassanappaṭilābhāya saṃvattati… diṭṭhadhammasukhavihārāya saṃvattati… vijjāvimuttiphalasacchikiriyāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato mahato saṃvegāya saṃvattati… mahato atthāya saṃvattati… mahato yogakkhemāya saṃvattati… satisampajaññāya saṃvattati… ñāṇadassanappaṭilābhāya saṃvattati… diṭṭhadhammasukhavihārāya saṃvattati… vijjāvimuttiphalasacchikiriyāya saṃvattatī’’ti.

571. ‘‘Ekadhamme , bhikkhave, bhāvite bahulīkate kāyopi passambhati, cittampi passambhati, vitakkavicārāpi vūpasammanti, kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṃ gacchanti. Katamasmiṃ ekadhamme? Kāyagatāya satiyā. Imasmiṃ kho, bhikkhave, ekadhamme bhāvite bahulīkate kāyopi passambhati, cittampi passambhati, vitakkavicārāpi vūpasammanti, kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṃ gacchantī’’ti.

572. ‘‘Ekadhamme, bhikkhave, bhāvite bahulīkate anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca akusalā dhammā pahīyanti. Katamasmiṃ ekadhamme? Kāyagatāya satiyā. Imasmiṃ kho, bhikkhave, ekadhamme bhāvite bahulīkate anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca akusalā dhammā pahīyantī’’ti.

573. ‘‘Ekadhamme , bhikkhave, bhāvite bahulīkate anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti. Katamasmiṃ ekadhamme? Kāyagatāya satiyā. Imasmiṃ kho, bhikkhave, ekadhamme bhāvite bahulīkate anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṃvattantī’’ti.

574. ‘‘Ekadhamme, bhikkhave, bhāvite bahulīkate avijjā pahīyati, vijjā uppajjati, asmimāno pahīyati, anusayā samugghātaṃ gacchanti, saṃyojanā pahīyanti. Katamasmiṃ ekadhamme? Kāyagatāya satiyā. Imasmiṃ kho, bhikkhave, ekadhamme bhāvite bahulīkate avijjā pahīyati, vijjā uppajjati, asmimāno pahīyati, anusayā samugghātaṃ gacchanti, saṃyojanā pahīyantī’’ti.

575-576. ‘‘Ekadhammo, bhikkhave, bhāvito bahulīkato paññāpabhedāya saṃvattati… anupādāparinibbānāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato paññāpabhedāya saṃvattati… anupādāparinibbānāya saṃvattatī’’ti.

577-579. ‘‘Ekadhamme , bhikkhave, bhāvite bahulīkate anekadhātupaṭivedho hoti… nānādhātupaṭivedho hoti… anekadhātupaṭisambhidā hoti. Katamasmiṃ ekadhamme? Kāyagatāya satiyā. Imasmiṃ kho, bhikkhave, ekadhamme bhāvite bahulīkate anekadhātupaṭivedho hoti… nānādhātupaṭivedho hoti… anekadhātupaṭisambhidā hotī’’ti.

580-583. ‘‘Ekadhammo, bhikkhave, bhāvito bahulīkato sotāpattiphalasacchikiriyāya saṃvattati… sakadāgāmiphalasacchikiriyāya saṃvattati… anāgāmiphalasacchikiriyāya saṃvattati… arahattaphalasacchikiriyāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato sotāpattiphalasacchikiriyāya saṃvattati… sakadāgāmiphalasacchikiriyāya saṃvattati… anāgāmiphalasacchikiriyāya saṃvattati… arahattaphalasacchikiriyāya saṃvattatī’’ti.

584-599. ‘‘Ekadhammo , bhikkhave, bhāvito bahulīkato paññāpaṭilābhāya saṃvattati… paññāvuddhiyā saṃvattati… paññāvepullāya saṃvattati… mahāpaññatāya saṃvattati… puthupaññatāya saṃvattati… vipulapaññatāya saṃvattati… gambhīrapaññatāya saṃvattati… asāmantapaññatāya [asamatthapaññatāya (syā. kaṃ.), asamattapaññatāya (ka.), asamantapaññatāya (ṭīkā) paṭi. ma. aṭṭha. 2.3.1 passitabbaṃ] saṃvattati… bhūripaññatāya saṃvattati… paññābāhullāya saṃvattati… sīghapaññatāya saṃvattati… lahupaññatāya saṃvattati… hāsapaññatāya [hāsupaññatāya (sī. pī.)] saṃvattati… javanapaññatāya saṃvattati… tikkhapaññatāya saṃvattati… nibbedhikapaññatāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato paññāpaṭilābhāya saṃvattati… paññāvuddhiyā saṃvattati… paññāvepullāya saṃvattati… mahāpaññatāya saṃvattati… puthupaññatāya saṃvattati… vipulapaññatāya saṃvattati… gambhīrapaññatāya saṃvattati… asāmantapaññatāya saṃvattati… bhūripaññatāya saṃvattati… paññābāhullāya saṃvattati… sīghapaññatāya saṃvattati… lahupaññatāya saṃvattati… hāsapaññatāya saṃvattati… javanapaññatāya saṃvattati… tikkhapaññatāya saṃvattati… nibbedhikapaññatāya saṃvattatī’’ti.

Kāyagatāsativaggo ekūnavīsatimo.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app