14. Etadaggavaggo

open all | close all

1. Paṭhamavaggo

188. ‘‘Etadaggaṃ , bhikkhave, mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññāsikoṇḍañño’’ [aññātakoṇḍaññoti (ka.), aññākoṇḍañño (sī. syā. kaṃ. pī.)].

189. … Mahāpaññānaṃ yadidaṃ sāriputto.

190. … Iddhimantānaṃ yadidaṃ mahāmoggallāno.

191. … Dhutavādānaṃ [dhutaṅgadharānaṃ (katthaci)] yadidaṃ mahākassapo.

192. … Dibbacakkhukānaṃ yadidaṃ anuruddho.

193. … Uccākulikānaṃ yadidaṃ bhaddiyo kāḷigodhāyaputto.

194. … Mañjussarānaṃ yadidaṃ lakuṇḍaka [lakuṇṭaka (syā. kaṃ.)] bhaddiyo.

195. … Sīhanādikānaṃ yadidaṃ piṇḍolabhāradvājo.

196. … Dhammakathikānaṃ yadidaṃ puṇṇo mantāṇiputto.

197. … Saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccānoti.

Vaggo paṭhamo.

2. Dutiyavaggo

198. ‘‘Etadaggaṃ , bhikkhave, mama sāvakānaṃ bhikkhūnaṃ manomayaṃ kāyaṃ abhinimminantānaṃ yadidaṃ cūḷapanthako’’ [cullapanthako (sī. syā. kaṃ. pī.)].

199. … Cetovivaṭṭakusalānaṃ yadidaṃ cūḷapanthako.

200. … Saññāvivaṭṭakusalānaṃ yadidaṃ mahāpanthako.

201. … Araṇavihārīnaṃ yadidaṃ subhūti.

202. … Dakkhiṇeyyānaṃ yadidaṃ subhūti.

203. … Āraññakānaṃ yadidaṃ revato khadiravaniyo.

204. … Jhāyīnaṃ yadidaṃ kaṅkhārevato.

205. … Āraddhavīriyānaṃ yadidaṃ soṇo koḷiviso.

206. … Kalyāṇavākkaraṇānaṃ yadidaṃ soṇo kuṭikaṇṇo.

207. … Lābhīnaṃ yadidaṃ sīvali.

208. … Saddhādhimuttānaṃ yadidaṃ vakkalīti.

Vaggo dutiyo.

3. Tatiyavaggo

209. ‘‘Etadaggaṃ , bhikkhave, mama sāvakānaṃ bhikkhūnaṃ sikkhākāmānaṃ yadidaṃ rāhulo’’.

210. … Saddhāpabbajitānaṃ yadidaṃ raṭṭhapālo.

211. … Paṭhamaṃ salākaṃ gaṇhantānaṃ yadidaṃ kuṇḍadhāno.

212. … Paṭibhānavantānaṃ yadidaṃ vaṅgīso.

213. … Samantapāsādikānaṃ yadidaṃ upaseno vaṅgantaputto.

214. … Senāsanapaññāpakānaṃ yadidaṃ dabbo mallaputto.

215. … Devatānaṃ piyamanāpānaṃ yadidaṃ pilindavaccho.

216. … Khippābhiññānaṃ yadidaṃ bāhiyo dārucīriyo.

217. … Cittakathikānaṃ yadidaṃ kumārakassapo.

218. … Paṭisambhidāpattānaṃ yadidaṃ mahākoṭṭhitoti [mahākoṭṭhikoti (aññesu suttesu marammapotthake)].

Vaggo tatiyo.

4. Catutthavaggo

219. ‘‘Etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando’’.

220. … Satimantānaṃ yadidaṃ ānando.

221. … Gatimantānaṃ yadidaṃ ānando.

222. … Dhitimantānaṃ yadidaṃ ānando.

223. … Upaṭṭhākānaṃ yadidaṃ ānando.

224. … Mahāparisānaṃ yadidaṃ uruvelakassapo.

225. … Kulappasādakānaṃ yadidaṃ kāḷudāyī.

226. … Appābādhānaṃ yadidaṃ bākulo [bakkulo (sī. syā. kaṃ. pī.)].

227. … Pubbenivāsaṃ anussarantānaṃ yadidaṃ sobhito.

228. … Vinayadharānaṃ yadidaṃ upāli.

229. … Bhikkhunovādakānaṃ yadidaṃ nandako.

230. … Indriyesu guttadvārānaṃ yadidaṃ nando.

231. … Bhikkhuovādakānaṃ yadidaṃ mahākappino.

232. … Tejodhātukusalānaṃ yadidaṃ sāgato.

233. … Paṭibhāneyyakānaṃ yadidaṃ rādho.

234. … Lūkhacīvaradharānaṃ yadidaṃ mogharājāti.

Vaggo catuttho.

5. Pañcamavaggo

235. ‘‘Etadaggaṃ , bhikkhave, mama sāvikānaṃ bhikkhunīnaṃ rattaññūnaṃ yadidaṃ mahāpajāpatigotamī’’.

236. … Mahāpaññānaṃ yadidaṃ khemā.

237. … Iddhimantīnaṃ yadidaṃ uppalavaṇṇā.

238. … Vinayadharānaṃ yadidaṃ paṭācārā.

239. … Dhammakathikānaṃ yadidaṃ dhammadinnā.

240. … Jhāyīnaṃ yadidaṃ nandā.

241. … Āraddhavīriyānaṃ yadidaṃ soṇā.

242. … Dibbacakkhukānaṃ yadidaṃ bakulā [sakulā (sī. syā. kaṃ. pī.)].

243. … Khippābhiññānaṃ yadidaṃ bhaddā kuṇḍalakesā.

244. … Pubbenivāsaṃ anussarantīnaṃ yadidaṃ bhaddā kāpilānī.

245. … Mahābhiññappattānaṃ yadidaṃ bhaddakaccānā.

246. … Lūkhacīvaradharānaṃ yadidaṃ kisāgotamī.

247. … Saddhādhimuttānaṃ yadidaṃ siṅgālakamātāti [sigālamātāti (sī. syā. kaṃ. pī.)].

Vaggo pañcamo.

6. Chaṭṭhavaggo

248. ‘‘Etadaggaṃ , bhikkhave, mama sāvakānaṃ upāsakānaṃ paṭhamaṃ saraṇaṃ gacchantānaṃ yadidaṃ tapussabhallikā [tapassubhallikā (sī. pī.)] vāṇijā’’.

249. … Dāyakānaṃ yadidaṃ sudatto gahapati anāthapiṇḍiko.

250. … Dhammakathikānaṃ yadidaṃ citto gahapati macchikāsaṇḍiko.

251. … Catūhi saṅgahavatthūhi parisaṃ saṅgaṇhantānaṃ yadidaṃ hatthako āḷavako.

252. … Paṇītadāyakānaṃ yadidaṃ mahānāmo sakko.

253. … Manāpadāyakānaṃ yadidaṃ uggo gahapati vesāliko.

254. … Saṅghupaṭṭhākānaṃ yadidaṃ hatthigāmako uggato gahapati.

255. … Aveccappasannānaṃ yadidaṃ sūrambaṭṭho [sūro ambaṭṭho (sī. syā. kaṃ. pī.) surebandho (ka.)].

256. … Puggalappasannānaṃ yadidaṃ jīvako komārabhacco.

257. … Vissāsakānaṃ yadidaṃ nakulapitā gahapatīti.

Vaggo chaṭṭho.

7. Sattamavaggo

258. ‘‘Etadaggaṃ , bhikkhave, mama sāvikānaṃ upāsikānaṃ paṭhamaṃ saraṇaṃ gacchantīnaṃ yadidaṃ sujātā seniyadhītā’’ [senānī dhītā (sī. syā. kaṃ. pī.)].

259. … Dāyikānaṃ yadidaṃ visākhā migāramātā.

260. … Bahussutānaṃ yadidaṃ khujjuttarā.

261. … Mettāvihārīnaṃ yadidaṃ sāmāvatī.

262. … Jhāyīnaṃ yadidaṃ uttarānandamātā.

263. … Paṇītadāyikānaṃ yadidaṃ suppavāsā koliyadhītā.

264. … Gilānupaṭṭhākīnaṃ yadidaṃ suppiyā upāsikā.

265. … Aveccappasannānaṃ yadidaṃ kātiyānī.

266. … Vissāsikānaṃ yadidaṃ nakulamātā gahapatānī.

267. … Anussavappasannānaṃ yadidaṃ kāḷī upāsikā kulagharikā [kulagharikā (ka.)] ti.

Vaggo sattamo.

Etadaggavaggo cuddasamo.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app